ॐ श-न्नो॑ मि॒त्रश्शं-वँरु॑णः । श-न्नो॑ भवत्वर्य॒मा । श-न्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । श-न्नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्म॑ वदिष्यामि । ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 1 ॥
श-न्नो॑ मि॒त्रश्शं-वँरु॑णः । श-न्नो॑ भवत्वर्य॒मा । श-न्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । श-न्नो॒ विष्णु॑रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि । त्वामे॒व प्र॒त्यक्ष॒-म्ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् । आवी᳚द्व॒क्तारम्᳚ ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 2 ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 3 ॥
नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒
नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒
मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्मा-ऽहमृषी᳚-न्मन्त्र॒कृतो॑
मन्त्र॒पती॒-न्परा॑दां-वैँश्वदे॒वीं-वाँच॑मुद्यासग्ं शि॒वा मद॑स्ता॒ञ्जुष्टां᳚
दे॒वेभ्य॒-श्शर्म॑ मे॒ द्यौ-श्शर्म॑ पृथि॒वी शर्म॒ विश्व॑मि॒द-ञ्जग॑त् ।
शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्म प्रजाप॒ती ।
भू॒तं-वँ॑दिष्ये॒ भुव॑नं-वँदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒
ब्रह्म॑ वदिष्ये स॒त्यं-वँ॑दिष्ये॒ तस्मा॑ अ॒हमि॒द-मु॑प॒स्तर॑ण॒-मुप॑स्तृण
उप॒स्तर॑ण-म्मे प्र॒जायै॑ पशू॒ना-म्भू॑यादुप॒स्तर॑णम॒ह-म्प्र॒जायै॑ पशू॒नां
भू॑यास॒-म्प्राणा॑पानौ मृ॒त्योर्मा॑पात॒-म्प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒-म्मधु॑
मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मती-न्दे॒वेभ्यो॒
वाच॑मुद्यासग्ं शुश्रू॒षेण्या᳚-म्मनु॒ष्ये᳚भ्य॒स्त-म्मा॑ दे॒वा अ॑वन्तु
शो॒भायै॑ पि॒तरो-ऽनु॑मदन्तु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 4 ॥
शन्नो॒ वातः॑ पवता-म्मात॒रिश्वा॒ शन्न॑ स्तपतु॒ सूर्यः॑ ।
अहा॑नि॒ श-म्भ॑वन्तु न॒ श्शग्ं रात्रिः॒ प्रति॑धीयताम् ॥
शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः ।
शि॒वा न॒ श्शन्त॑माभव सुमृडी॒का सर॑स्वति । माते॒ व्यो॑म स॒न्दृशि॑ ॥ 1
इडा॑यै॒ वास्त्व॑सि वास्तु॒मद्वा᳚स्तु॒मन्तो॑ भूयास्म॒ मा वास्तो᳚श्छिथ्स्
मह्यवा॒स्तु स्स भू॑या॒द् यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मः ॥
प्र॒ति॒ष्ठा-ऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑ति॒ष्ठाया᳚छिथ्स् मह्य
प्रति॒ष्ठस्स भू॑या॒द् यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मः ॥ 2
आवा॑त वाहि भेष॒जं-विँवा॑त-वाहि॒ यद्रपः॑ ।
त्वग्ंहि वि॒श्वभे॑षजो दे॒वाना᳚-न्दू॒त ईय॑से ॥
द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒रा प॑रा॒वतः॑ ।
दक्ष॑-म्मे अ॒न्य आ॒वातु॒ परा॒-ऽन्यो वा॑तु॒ यद्रपः॑ ॥
यद॒दो वा॑त ते गृ॒हे॑-ऽमृत॑स्य नि॒धिर्हि॒तः ।
ततो॑ नो देहि जी॒वसे॒ ततो॑ नो धेहि भेष॒जम् ।
ततो॑ नो॒ मह॒ आव॑ह॒ वात॒ आवा॑तु भेष॒जम् ॥
श॒म्भूर्-म॑यो॒भूर्-नो॑ हृ॒दे प्रण॒ आयुग्ं॑षि तारिषत् । इन्द्र॑स्य गृ॒हो॑-ऽसि॒ त-न्त्वा॒ प्र॑पद्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ ॥ 3
भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ सुवः॒ प्रप॑द्ये॒ भूर्भुव॒स्सुवः॒ प्रप॑द्ये वा॒युं
प्रप॒द्ये-ऽना᳚र्ता-न्दे॒वता॒-म्प्रप॒द्ये-ऽश्मा॑नमाख॒ण-म्प्रप॑द्ये प्र॒जाप॑तेर्
ब्रह्मको॒श-म्ब्रह्म॒ प्रप॑द्य॒ ओ-म्प्रप॑द्ये ॥
अ॒न्तरि॑क्ष-म्म उ॒र्व॑न्तर॑-म्बृ॒हद॒ग्नयः॒ पर्व॑ताश्च॒ यया॒ वातः॑ स्व॒स्त्या
स्व॑स्ति॒मान्तया᳚ स्व॒स्त्या स्व॑स्ति॒ मान॑सानि ॥
प्राणा॑पानौ मृ॒त्योर् मा॑ पात॒-म्प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒-म्मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मय्य॒ग्नि स्तेजो॑ दधातु॒
मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मयीन्द्र॑ इन्द्रि॒य-न्द॑धातु॒
मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ 4
द्यु॒भिर॒क्तुभिः॒ परि॑पात-म॒स्मा-नरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒-मदि॑तिः॒-सिन्धुः॑ पृथि॒वी उ॒तद्यौः ॥
कया॑नश्चि॒त्र आभु॑व दू॒ती स॒दावृ॑ध॒ स्सखा᳚ । कया॒शचि॑ष्ठया वृ॒ता ॥
कस्त्वा॑ स॒त्यो मदा॑ना॒-म्मग्ंहि॑ष्ठो मथ्स॒दन्ध॑सः ।
दृ॒ढा-चि॑दा॒-रुजे॒-वसु॑ ॥
अ॒भीषुण॒ स्सखी॑ना-मवि॒ता-ज॑रित्-ॠ॒णाम् । श॒त-म्भ॑वास्यू॒तिभिः॑ ॥
वय॑स्सुप॒र्णा उप॑सेदु॒रिन्द्र॑-म्प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑द्ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धिचक्षु॑र् मुमु॒ग्ध्य॑स्मा-न्नि॒धये॑व ब॒द्धान् ॥
शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शंयोँ-र॒भिस्र॑वन्तुनः ॥
ईशा॑ना॒ वार्या॑णा॒-ङ्क्षय॑न्ती श्चर्षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् ॥
सु॒मि॒त्रान॒ आप॒ ओष॑धय स्सन्तु दुर्मि॒त्रास्तस्मै॑ भूया-सु॒र्यो᳚-ऽस्मान्
द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मः ॥ 5
आपो॒हिष्ठा म॑यो॒भुव॒-स्तान॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ।
तस्मा॒ अर॑-ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था चनः ॥
पृ॒थि॒वी शा॒न्ता सा-ऽग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता शुचग्ं॑ शमयतु ।
अ॒न्तरि॑क्षग्ं शा॒न्त-न्तद् वा॒युना॑ शा॒न्त-न्तन्मे॑ शा॒न्तग्ं शुचग्ं॑ शमयतु ।
द्यौ-श्शा॒न्ता सा-ऽऽदि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचग्ं॑ शमयतु ॥ 6
पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒ग्ं॒ शान्ति॒र् द्यौ श्शान्ति॒र् दिश॒-श्शान्ति॑-रवान्तरदि॒शाः-शान्ति॑-र॒ग्निश्शान्ति॑र्-वा॒युश्शान्ति॑-रादि॒त्य श्शान्ति॑-
श्च॒न्द्रमा॒ श्शान्ति॒र्-नक्ष॑त्राणि॒ शान्ति॒-राप॒श्शान्ति॒-रोष॑धय॒ श्शान्ति॒र्-
वन॒स्पत॑य॒ श्शान्ति॒र्-गौ श्शान्ति॑-र॒जा शान्ति॒-रश्व॒ श्शान्तिः॒ पुरु॑ष॒ श्शान्ति॒र् ब्रह्म॒ शान्ति॑र् ब्राह्म॒ण श्शान्ति॒-श्शान्ति॑-रे॒व शान्ति॒ श्शान्ति॑र् मे अस्तु शान्तिः॑ ॥
तया॒-ऽहग्ं शा॒न्त्या स॑र्व शा॒न्त्या मह्य॑-न्द्वि॒पदे॒ चतु॑ष्पदे च॒
शान्ति॑-ङ्करोमि॒ शान्ति॑र् मे अस्तु॒ शान्तिः॑ ॥ 7
एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्य-न्धर्म॑श्चै॒तानि॒
मोत्ति॑ष्ठन्त॒-मनूत्ति॑ष्ठन्तु॒ मामा॒ग्॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा
श्र॒द्धा स॒त्य-न्धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः ॥
उदायु॑षा स्वा॒युषो-दोष॑धीना॒ग्ं॒ रसे॒नो-त्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्था-
म॒मृता॒ग्ं॒ अनु॑ ॥ तच्चक्षु॑र् दे॒वहि॑त-म्पु॒रस्ता᳚-च्छु॒क्रमु॒च्चर॑त् ॥ 8
पश्ये॑म श॒रद॑श्श॒त-ञ्जीवे॑म श॒रद॑श्श॒त-न्नन्दा॑म श॒रद॑श्श॒त-म्मोदा॑म
श॒रद॑श्श॒त-म्भवा॑म श॒रद॑श्श॒तग्ं शृ॒णवा॑म श॒रद॑श्श॒त-म्प्रब्र॑वाम
श॒रद॑श्श॒त-मजी॑तास्याम श॒रद॑श्श॒त-ञ्जोक्च॒ सूर्य॑-न्दृ॒शे ॥
य उद॑गा-न्मह॒तो-ऽर्णवा᳚न् वि॒ब्राज॑मान-स्सरि॒रस्य॒ मद्ध्या॒थ्स मा॑
वृष॒भो लो॑हिता॒क्ष स्सूर्यो॑ विप॒श्चि-न्मन॑सा पुनातु ॥ 9
ब्रह्म॑ण॒श्चोत॑न्यसि॒ ब्रह्म॑ण आ॒णीस्थो॒ ब्रह्म॑ण आ॒वप॑नमसि धारि॒तेयं
पृ॑थि॒वी ब्रह्म॑णा म॒ही धा॑रि॒त-मे॑नेन म॒हद॒न्तरि॑क्ष॒-न्दिव॑-न्दाधार
पृथि॒वीग्ं सदे॑वां॒यँद॒हंवेँद॒ तद॒ह-न्धा॑रयाणि॒ मामद्वेदो-ऽधि॒ विस्र॑सत् ।
मे॒धा॒म॒नी॒षे मावि॑शताग्ं स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुद्ध्यै॒
सर्व॒मायु॑रयाणि॒ सर्व॒मायु॑रयाणि ॥ 10
आ॒भिर् गी॒र्भिर् यदतो॑न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ते श्याम ।
ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ माहा॑सीत् ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 5 ॥