View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shanti Panchakam

ōṃ śa-nnō̍ mi̠traśśaṃ varu̍ṇaḥ । śa-nnō̍ bhavatvarya̠mā । śa-nna̠ indrō̠ bṛha̠spati̍ḥ । śa-nnō̠ viṣṇu̍rurukra̠maḥ । namō̠ brahma̍ṇē । nama̍stē vāyō । tvamē̠va pra̠tyakṣa̠-mbrahmā̍si । tvamē̠va pra̠tyakṣa̠-mbrahma̍ vadiṣyāmi । ṛ̠taṃ va̍diṣyāmi । sa̠tyaṃ va̍diṣyāmi । tanmāma̍vatu । tadva̠ktāra̍mavatu । ava̍tu̠ mām । ava̍tu va̠ktāram̎ ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ 1 ॥

śa-nnō̍ mi̠traśśaṃ varu̍ṇaḥ । śa-nnō̍ bhavatvarya̠mā । śa-nna̠ indrō̠ bṛha̠spati̍ḥ । śa-nnō̠ viṣṇu̍rurukra̠maḥ । namō̠ brahma̍ṇē । nama̍stē vāyō । tvamē̠va pra̠tyakṣa̠-mbrahmā̍si । tvāmē̠va pra̠tyakṣa̠-mbrahmāvā̍diṣam । ṛ̠tama̍vādiṣam । sa̠tyama̍vādiṣam । tanmāmā̍vīt । tadva̠ktāra̍māvīt । āvī̠nmām । āvī̎dva̠ktāram̎ ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ 2 ॥

ōṃ sa̠ha nā̍vavatu । sa̠ha nau̍ bhunaktu । sa̠ha vī̠rya̍-ṅkaravāvahai । tē̠ja̠svinā̠vadhī̍tamastu̠ mā vi̍dviṣā̠vahai̎ ।
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ 3 ॥

namō̍ vā̠chē yā chō̍di̠tā yā chānu̍ditā̠ tasyai̍ vā̠chē namō̠
namō̍ vā̠chē namō̍ vā̠chaspata̍yē̠ nama̠ ṛṣi̍bhyō mantra̠kṛdbhyō̠ mantra̍patibhyō̠
mā māmṛṣa̍yō mantra̠kṛtō̍ mantra̠pata̍ya̠ḥ parā̍du̠rmā-'hamṛṣī̎-nmantra̠kṛtō̍
mantra̠patī̠-nparā̍dāṃ vaiśvadē̠vīṃ vācha̍mudyāsagṃ śi̠vā mada̍stā̠ñjuṣṭā̎m
dē̠vēbhya̠-śśarma̍ mē̠ dyau-śśarma̍ pṛthi̠vī śarma̠ viśva̍mi̠da-ñjaga̍t ।
śarma̍ cha̠ndraścha̠ sūrya̍ścha̠ śarma̍ brahma prajāpa̠tī ।
bhū̠taṃ va̍diṣyē̠ bhuva̍naṃ vadiṣyē̠ tējō̍ vadiṣyē̠ yaśō̍ vadiṣyē̠ tapō̍ vadiṣyē̠
brahma̍ vadiṣyē sa̠tyaṃ va̍diṣyē̠ tasmā̍ a̠hami̠da-mu̍pa̠stara̍ṇa̠-mupa̍stṛṇa
upa̠stara̍ṇa-mmē pra̠jāyai̍ paśū̠nā-mbhū̍yādupa̠stara̍ṇama̠ha-mpra̠jāyai̍ paśū̠nāṃ
bhū̍yāsa̠-mprāṇā̍pānau mṛ̠tyōrmā̍pāta̠-mprāṇā̍pānau̠ mā mā̍ hāsiṣṭa̠-mmadhu̍
maniṣyē̠ madhu̍ janiṣyē̠ madhu̍ vakṣyāmi̠ madhu̍ vadiṣyāmi̠ madhu̍matī-ndē̠vēbhyō̠
vācha̍mudyāsagṃ śuśrū̠ṣēṇyā̎-mmanu̠ṣyē̎bhya̠sta-mmā̍ dē̠vā a̍vantu
śō̠bhāyai̍ pi̠tarō-'nu̍madantu ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ 4 ॥

śannō̠ vāta̍ḥ pavatā-mmāta̠riśvā̠ śanna̍ stapatu̠ sūrya̍ḥ ।
ahā̍ni̠ śa-mbha̍vantu na̠ śśagṃ rātri̠ḥ prati̍dhīyatām ॥
śamu̠ṣā nō̠ vyu̍chChatu̠ śamā̍di̠tya udē̍tu naḥ ।
śi̠vā na̠ śśanta̍mābhava sumṛḍī̠kā sara̍svati । mātē̠ vyō̍ma sa̠ndṛśi̍ ॥ 1

iḍā̍yai̠ vāstva̍si vāstu̠madvā̎stu̠mantō̍ bhūyāsma̠ mā vāstō̎śChiths
mahyavā̠stu ssa bhū̍yā̠d yō̎-'smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣmaḥ ॥
pra̠ti̠ṣṭhā-'si̍ prati̠ṣṭhāva̍ntō bhūyāsma̠ mā pra̍ti̠ṣṭhāyā̎Chiths mahya
prati̠ṣṭhassa bhū̍yā̠d yō̎-'smā-ndvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣmaḥ ॥ 2

āvā̍ta vāhi bhēṣa̠jaṃ vivā̍ta-vāhi̠ yadrapa̍ḥ ।
tvagṃhi vi̠śvabhē̍ṣajō dē̠vānā̎-ndū̠ta īya̍sē ॥
dvāvi̠mau vātau̍ vāta̠ āsindhō̠rā pa̍rā̠vata̍ḥ ।
dakṣa̍-mmē a̠nya ā̠vātu̠ parā̠-'nyō vā̍tu̠ yadrapa̍ḥ ॥
yada̠dō vā̍ta tē gṛ̠hē̍-'mṛta̍sya ni̠dhir​hi̠taḥ ।
tatō̍ nō dēhi jī̠vasē̠ tatō̍ nō dhēhi bhēṣa̠jam ।
tatō̍ nō̠ maha̠ āva̍ha̠ vāta̠ āvā̍tu bhēṣa̠jam ॥
śa̠mbhūr-ma̍yō̠bhūr-nō̍ hṛ̠dē praṇa̠ āyugṃ̍ṣi tāriṣat । indra̍sya gṛ̠hō̍-'si̠ ta-ntvā̠ pra̍padyē̠ sagu̠ssāśva̍ḥ । sa̠ha yanmē̠ asti̠ tēna̍ ॥ 3

bhūḥ prapa̍dyē̠ bhuva̠ḥ prapa̍dyē̠ suva̠ḥ prapa̍dyē̠ bhūrbhuva̠ssuva̠ḥ prapa̍dyē vā̠yuṃ
prapa̠dyē-'nā̎rtā-ndē̠vatā̠-mprapa̠dyē-'śmā̍namākha̠ṇa-mprapa̍dyē pra̠jāpa̍tēr
brahmakō̠śa-mbrahma̠ prapa̍dya̠ ō-mprapa̍dyē ॥
a̠ntari̍kṣa-mma u̠rva̍ntara̍-mbṛ̠hada̠gnaya̠ḥ parva̍tāścha̠ yayā̠ vāta̍-ssva̠styā
sva̍sti̠māntayā̎ sva̠styā sva̍sti̠ māna̍sāni ॥
prāṇā̍pānau mṛ̠tyōr mā̍ pāta̠-mprāṇā̍pānau̠ mā mā̍ hāsiṣṭa̠-mmayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayya̠gni stējō̍ dadhātu̠

mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayīndra̍ indri̠ya-nda̍dhātu̠
mayi̍ mē̠dhā-mmayi̍ pra̠jā-mmayi̠ sūryō̠ bhrājō̍ dadhātu ॥ 4

dyu̠bhira̠ktubhi̠ḥ pari̍pāta-ma̠smā-nari̍ṣṭēbhiraśvinā̠ saubha̍gēbhiḥ ।
tannō̍ mi̠trō varu̍ṇō māmahantā̠-madi̍ti̠ḥ-sindhu̍ḥ pṛthi̠vī u̠tadyauḥ ॥
kayā̍naśchi̠tra ābhu̍va dū̠tī sa̠dāvṛ̍dha̠ ssakhā̎ । kayā̠śachi̍ṣṭhayā vṛ̠tā ॥

kastvā̍ sa̠tyō madā̍nā̠-mmagṃhi̍ṣṭhō mathsa̠dandha̍saḥ ।
dṛ̠ḍhā-chi̍dā̠-rujē̠-vasu̍ ॥
a̠bhīṣuṇa̠ ssakhī̍nā-mavi̠tā-ja̍rit-ṝ̠ṇām । śa̠ta-mbha̍vāsyū̠tibhi̍ḥ ॥
vaya̍ssupa̠rṇā upa̍sēdu̠rindra̍-mpri̠yamē̍dhā̠ ṛṣa̍yō̠ nādha̍mānāḥ ।
apa̍ddhvā̠ntamū̎rṇu̠hi pū̠rdhichakṣu̍r mumu̠gdhya̍smā-nni̠dhayē̍va ba̠ddhān ॥
śannō̍ dē̠vīra̠bhiṣṭa̍ya̠ āpō̍ bhavantu pī̠tayē̎ । śaṃyō-ra̠bhisra̍vantunaḥ ॥
īśā̍nā̠ vāryā̍ṇā̠-ṅkṣaya̍ntī śchar​ṣaṇī̠nām । a̠pō yā̍chāmi bhēṣa̠jam ॥
su̠mi̠trāna̠ āpa̠ ōṣa̍dhaya ssantu durmi̠trāstasmai̍ bhūyā-su̠ryō̎-'smān
dvēṣṭi̠ ya-ñcha̍ va̠ya-ndvi̠ṣmaḥ ॥ 5

āpō̠hiṣṭhā ma̍yō̠bhuva̠-stāna̍ ū̠rjē da̍dhātana । ma̠hē raṇā̍ya̠ chakṣa̍sē ।
yō va̍-śśi̠vata̍mō̠ rasa̠stasya̍ bhājayatē̠ha na̍ḥ । u̠śa̠tīri̍va mā̠tara̍ḥ ।
tasmā̠ ara̍-ṅgamāmavō̠ yasya̠ kṣayā̍ya̠ jinva̍tha । āpō̍ ja̠naya̍thā chanaḥ ॥
pṛ̠thi̠vī śā̠ntā sā-'gninā̍ śā̠ntā sā mē̍ śā̠ntā śuchagṃ̍ śamayatu ।
a̠ntari̍kṣagṃ śā̠nta-ntad vā̠yunā̍ śā̠nta-ntanmē̍ śā̠ntagṃ śuchagṃ̍ śamayatu ।
dyau-śśā̠ntā sā-''di̠tyēna̍ śā̠ntā sā mē̍ śā̠ntā śuchagṃ̍ śamayatu ॥ 6

pṛ̠thi̠vī śānti̍ra̠ntari̍kṣa̠gṃ̠ śānti̠r dyau śśānti̠r diśa̠-śśānti̍-ravāntaradi̠śāḥ-śānti̍-ra̠gniśśānti̍r-vā̠yuśśānti̍-rādi̠tya śśānti̍-
ścha̠ndramā̠ śśānti̠r-nakṣa̍trāṇi̠ śānti̠-rāpa̠śśānti̠-rōṣa̍dhaya̠ śśānti̠r-
vana̠spata̍ya̠ śśānti̠r-gau śśānti̍-ra̠jā śānti̠-raśva̠ śśānti̠ḥ puru̍ṣa̠ śśānti̠r brahma̠ śānti̍r brāhma̠ṇa śśānti̠-śśānti̍-rē̠va śānti̠ śśānti̍r mē astu śānti̍ḥ ॥

tayā̠-'hagṃ śā̠ntyā sa̍rva śā̠ntyā mahya̍-ndvi̠padē̠ chatu̍ṣpadē cha̠
śānti̍-ṅkarōmi̠ śānti̍r mē astu̠ śānti̍ḥ ॥ 7

ēha̠ śrīścha̠ hrīścha̠ dhṛti̍ścha̠ tapō̍ mē̠dhā pra̍ti̠ṣṭhā śra̠ddhā sa̠tya-ndharma̍śchai̠tāni̠
mōtti̍ṣṭhanta̠-manūtti̍ṣṭhantu̠ māmā̠g̠​ śrīścha̠ hrīścha̠ dhṛti̍ścha̠ tapō̍ mē̠dhā pra̍ti̠ṣṭhā
śra̠ddhā sa̠tya-ndharma̍śchai̠tāni̍ mā̠ mā hā̍siṣuḥ ॥
udāyu̍ṣā svā̠yuṣō-dōṣa̍dhīnā̠gṃ̠ rasē̠nō-tpa̠rjanya̍sya̠ śuṣmē̠ṇōda̍sthā-
ma̠mṛtā̠gṃ̠ anu̍ ॥ tachchakṣu̍r dē̠vahi̍ta-mpu̠rastā̎-chChu̠kramu̠chchara̍t ॥ 8

paśyē̍ma śa̠rada̍śśa̠ta-ñjīvē̍ma śa̠rada̍śśa̠ta-nnandā̍ma śa̠rada̍śśa̠ta-mmōdā̍ma
śa̠rada̍śśa̠ta-mbhavā̍ma śa̠rada̍śśa̠tagṃ śṛ̠ṇavā̍ma śa̠rada̍śśa̠ta-mprabra̍vāma
śa̠rada̍śśa̠ta-majī̍tāsyāma śa̠rada̍śśa̠ta-ñjōkcha̠ sūrya̍-ndṛ̠śē ॥
ya uda̍gā-nmaha̠tō-'rṇavā̎n vi̠brāja̍māna-ssari̠rasya̠ maddhyā̠thsa mā̍
vṛṣa̠bhō lō̍hitā̠kṣa ssūryō̍ vipa̠śchi-nmana̍sā punātu ॥ 9

brahma̍ṇa̠śchōta̍nyasi̠ brahma̍ṇa ā̠ṇīsthō̠ brahma̍ṇa ā̠vapa̍namasi dhāri̠tēyaṃ
pṛ̍thi̠vī brahma̍ṇā ma̠hī dhā̍ri̠ta-mē̍nēna ma̠hada̠ntari̍kṣa̠-ndiva̍-ndādhāra
pṛthi̠vīgṃ sadē̍vā̠ṃyada̠haṃvēda̠ tada̠ha-ndhā̍rayāṇi̠ māmadvēdō-'dhi̠ visra̍sat ।
mē̠dhā̠ma̠nī̠ṣē māvi̍śatāgṃ sa̠mīchī̍ bhū̠tasya̠ bhavya̠syāva̍ruddhyai̠
sarva̠māyu̍rayāṇi̠ sarva̠māyu̍rayāṇi ॥ 10

ā̠bhir gī̠rbhir yadatō̍na ū̠namāpyā̍yaya harivō̠ vardha̍mānaḥ ।
ya̠dā stō̠tṛbhyō̠ mahi̍ gō̠trā ru̠jāsi̍ bhūyiṣṭha̠bhājō̠ adha̍tē śyāma ।
brahma̠ prāvā̍diṣma̠ tannō̠ māhā̍sīt ॥
ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥ 5 ॥




Browse Related Categories: