1. (देवता - आदित्यः, अधिदेवता- अग्निः, प्रत्यधिदेवता - पशुपतिः)
ॐ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना ऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्न्॑ ॥
(तै. सं. 3.4.11.2)
अ॒ग्निं दू॒तं-वृँ॑णीमहे॒ होता॑रं-विँ॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ॥ (तै. ब्रा. 3.5.2.3)
येषा॒मीशे॑ पशु॒पतिः॑ पशू॒नां-चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् ।
निष्क्री॑तो॒ऽयं-यँ॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य संतु ॥ (तै. सं. 3.1.4.1)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते आदि॑त्याय॒ नमः॑) 1
2. (देवता - अंगारकः, अधिदेवता - पृथिवी, प्रत्यधिदेवता - क्षेत्रपतिः)
ॐ अ॒ग्निर्मू॒र्द्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पाग्ं रेताग्ं॑सि जिन्वति ॥ (तै. सं. 1.5.5.1)
स्यो॒ना पृ॑थिवि॒ भवा॑ऽनृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑न॒-श्शर्म॑ स॒प्रथाः᳚॥ (तै. अर. 6.1.10)
क्षेत्र॑स्य॒ पति॑ना व॒यग्ं हि॒तेने॑व जयामसि ।
गामश्वं॑ पोषयि॒त्न्वा स नो॑ मृडाती॒-दृशे᳚ ॥ (तै. सं. 1.1.14.2)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते अंक्रका॑य॒ नमः॑) 2
3. (देवता - शुक्रः, अधिदेवता - इंद्राणी, प्रत्यधिदेवता - इंद्रः)
ॐ प्रव॑श्शु॒क्राय॑ भा॒नवे॑ भरध्वग्ं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम् ।
यो दैव्या॑नि॒ मानु॑षा ज॒नूग्ग्-ष्यं॒तर् विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ (तै. ब्रा. 2.8.2.3)
इं॒द्रा॒णी मा॒सु नारि॑षु सु॒पत्नी॑-म॒हम॑श्रवम् ।
न ह्य॑स्या अप॒रंच॒न ज॒रसा॒ मर॑ते॒ पतिः॑ ॥ (तै. सं. 1.7.13.1)
इंद्रं॑-वोँ वि॒श्वत॒स्परि॒ हवा॑महे॒ जने᳚भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥ (तै. सं. 1.6.12.1)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते शुक्रा॑य॒ नमः॑) 3
4. (देवता - सोमः/चंद्रमा, अधिदेवता- अपः, प्रत्यधिदेवता - गौरी)
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑-स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य संग॒थे ॥ (तै. सं. 4.2.7.4)
अ॒फ्सुमे॒ सोमो॑ अब्रवीदं॒तर् विश्वा॑नि भेष॒जा ।
अ॒ग्निंच॑ वि॒श्वश॑भुंवँ॒-माप॑श्च वि॒श्वभे॑षजीः ॥ (तै. ब्रा. 2.5.8.6)
गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्न् ॥ (तै. ब्रा. .2.4.6.11)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते सोमा॑य॒ नमः॑) 4
5. (देवता - बुधः, अधिदेवता - विष्णुः, प्रत्यधिदेवता - पुरुष नारायणः)
ॐ उद्बु॑द्ध्यस्वाग्ने॒ प्रति॑जागृह्येन मिष्टापू॒र्ते सग्ं सृ॑जेथा म॒यंच॑ ।
पुनः॑ कृ॒ण्वग्ग्स्त्वा॑ पि॒तरं॒-युँवा॑न-म॒न्वाताग्ं॑सी॒ त्वयि॒ तंतु॑मे॒तम् ॥ (तै. सं. 4.7.13.5)
इ॒दं-विँष्णु॒र् विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्य पाग्ं सु॒रे ॥ (तै. सं. 1.2.13.1)
विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्नप्त्रे᳚स्थो॒ विष्णो॒ स्स्यूर॑सि॒ विष्णो᳚र् ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ (तै. सं. 1.2.13.3)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते बुधा॑य॒ नमः॑) 5
6. (देवता - बुहस्पतिः, अधिदेवता - इंद्र-मरुत, प्रत्यधिदेवता - ब्रह्म)
ॐ बृह॑स्पते॒ अति॒ यद॒र्यो अर्ह᳚द् द्यु॒मद्-वि॒भाति॒ क्रतु॑ म॒ज्जने॑षु ।
यद्दी॒द य॒च्छ व॑सर्त प्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥ (तै. सं. 1.8.22.2)
इंद्र॑मरुत्व इ॒ह पा॑हि॒ सोमं॒-यँथा॑ शार्या॒ते अपि॑बस्सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना-वि॑वासंति क॒वयः॑ सुय॒ज्ञाः ॥ (तै. सं. 1.4.18.1)
ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
सबु॒द्ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒म-स॑तश्च॒ विवः॑ ॥ (तै. सं. 4.2.8.2)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते बृह॒स्पत॑ये॒ नमः॑) 6
7. (देवता - शनैश्चरः, अधिदेवता - प्रजापतिः, प्रत्यधिदेवता - यमः)
ॐ शन्नो॑ दे॒वी-र॒भिष्ट॑य॒ आपो॑ भवंतु पी॒तये᳚ ।
शं-योँर॒भि-स्र॑वंतु नः ॥ (तै. अर. 7.42.4)
प्रजा॑पते॒ न त्वदे॒ता-न्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥ (तै. सं. 1.8.14.2)
इ॒मं-यँ॑म प्रस्त॒रमाहि सीदांकि॑रोभिः पि॒तृभिः॑ संविँदा॒नः ।
आत्वा॒ मंत्राः᳚ कविश॒स्ता व॑हंत्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥ (तै. सं. 2.6.12.6)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते शनैश्च॑राय॒ नमः॑) 7
8. (देवता - राहु, अधिदेवता- सर्पः, प्रत्यधिदेवता - निर्ऋत)
ॐ कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒ स्सखा᳚ ।
कया॒ शचि॑ष्ठया वृ॒ता ॥ (तै. सं. 4.2.11.2)
आऽयंकौः पृश्नि॑रक्रमी॒-दस॑नन् मा॒तरं॒ पुनः॑ ।
पि॒तरं॑च प्र॒यंथ्सुवः॑ ॥ (तै. सं. 1.5.3.1)
यत्ते॑ दे॒वी निर्ऋति॑ राब॒बंध॒ दाम॑ ग्री॒वास्व॑-विच॒र्त्यम् ।
इ॒दंते॒ तद्विष्या॒-म्यायु॑षो॒ न मद्ध्या॒-दथा॑ जी॒वः
पि॒तुम॑द्धि॒ प्रमु॑क्तः ॥ (तै. सं. 4.2.5.3)
(ॐ अधिदेवता प्रत्यधिदेवता सहिताय भगवते राह॑वे॒ नमः॑) 8
9. (देवता - केतुः , अधिदेवता - ब्रह्म, प्रत्यधिदेवता - चित्रगुप्तः)
ॐ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ ।
समु॒षद्भि॑रजायथाः ॥ (तै. सं. 7.4.20.1)
ब्र॒ह्मा दे॒वानां᳚ पद॒वीः क॑वी॒ना-मृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नो गृद्ध्रा॑णा॒ग्ग्॒ स्वधि॑ति॒र् वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒ मत्ये॑ति॒ रेभन्न्॑ ॥ (तै. सं. 3.4.11.1)
सचि॑त्र चि॒त्रं चि॒तयं॑त-म॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं-वँयो॒धाम् ।
चं॒द्रं र॒यिं पु॑रु॒वीरं॑ बृ॒हंतं॒ चंद्र॑-चं॒द्राभि॑र्-गृण॒ते यु॑वस्व ॥ (ऋग्. वे. 6.6.7).
(ॐ अधिदेवता प्रत्यधिदेवता सहितेभ्यो भगवद्भ्यः केतु॑भ्यो॒ नमः॑) 9
॥ ॐ आदित्यादि नवग्रह देव॑ताभ्यो॒ नमो॒ नमः॑॥
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥