View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
Eesavasyopanishad
ōṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudachyatē |
pūrṇasya pūrṇamādāya pūrṇamēvāvaśiṣyatē ‖
ōṃ śāntiḥ śāntiḥ śāntiḥ ‖
ōṃ īśā vāsya'midagṃ sarvaṃ yatkiñcha jaga'tvāṃ jaga't |
tēna' tyaktēna' bhuñjīthā mā gṛ'dhaḥ kasya'sviddhanam'' ‖ 1 ‖
kurvannēvēha karmā''ṇi jijīviṣēcchatagṃ samā''ḥ |
ēvaṃ tvayi nānyathētō'''sti na karma' lipyatē' narē'' ‖ 2 ‖
asuryā nāma tē lōkā andhēna tamasā''vṛ'tāḥ |
tāgṃstē prētyābhiga'cChanti yē kē chā''tmahanō janā''ḥ ‖ 3 ‖
anē''jadēkaṃ mana'sō javī''yō naina'ddēvā ā''pnuvanpūrvamarṣa't |
taddhāva'tō'nyānatyē''ti tiṣṭhattasmin''napō mā''tariśvā'' dadhāti ‖ 4 ‖
tadē''jati tannēja'ti taddūrē tadvaṃ'tikē |
tadantara'sya sarva'sya tadu sarva'syāsya bāhyataḥ ‖ 5 ‖
yastu sarvā''ṇi bhūtānyātmanyēvānupaśya'ti |
sarvabhūtēṣu' chātmānaṃ tatō na vihu'gupsatē ‖ 6 ‖
yasminsarvā''ṇi bhūtānyātmaivābhū''dvijānataḥ |
tatra kō mōhaḥ kaḥ śōkaḥ' ēkatvama'nupaśya'taḥ ‖ 7 ‖
sa parya'gācchukrama'kāyama'praṇama'snāviragṃ śuddhamapā''paviddham |
kavirma'nīṣī pa'ribhūḥ sva'yambhū-ryā''thātathyatō'rthān
vya'dadhācChāśvatībhyaḥ samā''bhyaḥ ‖ 8 ‖
andhaṃ tamaḥ pravi'śanti yē'vi'dyāmupāsa'tē |
tatō bhūya' iva tē tamō ya u' vidyāyā''gṃ ratāḥ ‖ 9 ‖
anyadēvāyuridyayā'nyadā''huravi'dyayā |
iti' śuśuma dhīrā''ṇāṃ yē nastadvi'chachakṣirē ‖ 10 ‖
vidyāṃ chāvi'dyāṃ cha yastadvēdōbhaya'gṃ saha |
avi'dyayā mṛtyuṃ tīrtvā vidyayā'mṛta'maśnutē ‖ 11 ‖
andhaṃ tamaḥ pravi'śanti yē'sam''bhūtimupāsa'tē |
tatō bhūya' iva tē tamō ya u sambhū''tyāgṃ ratāḥ ‖ 12 ‖
anyadēvāhuḥ sam''bhavādanyadā''hurasam''bhavāt |
iti' śuśruma dhīrā''ṇāṃ yē nastadvi'chachakṣirē ‖ 13 ‖
sambhū''tiṃ cha viṇāśaṃ cha yastadvēdōbhaya'gṃ saha |
vināśēna' mṛtyuṃ tīrtvā sambhū''tyā'mṛta'maśnutē ‖ 14 ‖
hiraṇmayē''na pātrē''ṇa satyasyāpi'hitaṃ mukham'' |
tatvaṃ pū''ṣannapāvṛ'ṇu satyadha''rmāya dṛṣṭayē'' ‖ 15 ‖
pūṣa'nnēkarṣē yama sūrya prājā''patya vyū''ha raśmīn
samū''ha tējō yattē'' rūpaṃ kalyā''ṇatamaṃ tattē'' paśyāmi |
yō'sāvasau puru'ṣaḥ sō'hama'smi ‖ 16 ‖
vāyurani'lamamṛtamathēdaṃ bhasmā''ntagṃ śarī'ram |
ōṃ 3 kratō smara' kṛtagṃ sma'ra kratō smara' kṛtagṃ sma'ra ‖ 17 ‖
agnē naya' supathā'' rāyē asmān viśvā'ni dēva vayanā'ni vidvān |
yuyōdhyasmajju'hurāṇamēnō bhūyi'ṣṭāṃ tē nama'uktiṃ vidhēma ‖ 18 ‖
ōṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudachyatē |
pūrṇasya pūrṇamādāya pūrṇamēvāvaśiṣyatē ‖
ōṃ śāntiḥ śāntiḥ śāntiḥ ‖
Last Updated: 27 December, 2020