View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

Eesavasyopanishad

ōṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudachyatē |
rṇasya pūrṇaya pūrṇamēvāvaśiṣyatē ‖

ōṃ śāntiḥ śāntiḥ śāntiḥ ‖

ōṃ īśā sya'midagṃ sarvaṃ yatkiñcha jaga'tvāṃ jaga't |
tēna' tyaktēna' bhuñjīthā mā gṛ'dhaḥ kasya'sviddhanam'' ‖ 1

ku
rvannēvēha karmā''ṇi jijīviṣēcchatagṃ samā''ḥ |
ē
vaṃ tvayi nānyathētō'''sti na karma' lipyatē' narē'' ‖ 2

a
suryāmaandhēna tamasā''vṛ'tāḥ |
tāgṃstē prētyābhiga'cChanti yē kē chā''tmaha janā''ḥ ‖ 3 ‖

anē''jakaṃ mana'sō javī''yō naina'ddēvā ā''pnuvanpūrvamarṣa't |
taddhāva'tō'nyānatyē''ti tiṣṭhattasmin''napō mā''tariśvā'' dadhāti ‖ 4 ‖

tadē''jati tannēja'ti taddūrē tadvaṃ'tikē |
tadantara'sya sarva'sya tadu sarva'syāsya bāhyataḥ ‖ 5 ‖

yastu sarvā''ṇi bhūnyātmanyēnupaśya'ti |
sa
rvabhūtēṣu' chātmānaṃ ta na vihu'gupsatē ‖ 6 ‖

yasminsarvā''ṇi bhūnyātmaivābhū''dvijānataḥ |
tatra kō mōhaḥ kaḥ śōkaḥ' ēkatvama'nupaśya'taḥ ‖ 7 ‖

sa parya'gācchukrama'kāyama'praṇama'snāviragṃ śuddhamapā''paviddham |
ka
virma'nīṣī pa'ribhūḥ sva'yambhū-ryā''thātathyatō'rthān
vya'dadhācChāśvabhyaḥ samā''bhyaḥ ‖ 8

a
ndhaṃ tamaḥ pravi'śanti yē'vi'dyāmupāsa'tē |
ta bhūya' iva tē ta ya u' vidyāyā''gṃ ratāḥ ‖ 9

a
nyavāyuridya'nyadā''huravi'dyayā |
iti' śuśuma dhīrā''ṇāṃ yē nastadvi'chachakṣirē ‖ 10

vi
dyāṃ chāvi'dyāṃ cha yastadvēbhaya'gṃ saha |
avi'dyayā mṛtyuṃ rtvā vidyayā'mṛta'maśnutē ‖ 11

a
ndhaṃ tamaḥ pravi'śanti yē'sam''bhūtimupāsa'tē |
ta bhūya' iva tē ta ya u sambhū''tyāgṃ ratāḥ ‖ 12

a
nyavāhuḥ sam''bhadanyadā''hurasam''bhavāt |
iti' śuśruma dhīrā''ṇāṃ yē nastadvi'chachakṣirē ‖ 13 ‖

sambhū''tiṃ cha viṇāśaṃ cha yastadvēbhaya'gṃ saha |
vi
śēna' mṛtyuṃ rtvā sambhū''tyā'mṛta'maśnutē ‖ 14

hi
raṇmayē''na pātrē''ṇa satyasyāpi'hitaṃ mukham'' |
tatvaṃ pū''ṣannapāvṛ'ṇu satyadha''rmāya dṛṣṭayē'' ‖ 15 ‖

pūṣa'nnēkarṣē yama sūrya prājā''patya vyū''ha raśmīn
samū''ha yattē'' paṃ kalyā''ṇatamaṃ tattē'' paśyāmi |
'sāvasau puru'ṣa'hama'smi ‖ 16

yurani'lamamṛtamathēdaṃ bhasmā''ntagṃ śarī'ram |
ōṃ 3 kra smara' kṛtagṃ sma'ra kra smara' kṛtagṃ sma'ra ‖ 17 ‖

agnē naya' supathā'' asmān viśvā'ni dēva vayanā'ni vidvān |
yu
dhyasmajju'huṇamē bhūyi'ṣṭāṃ nama'uktiṃ vidhēma ‖ 18 ‖

ōṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudachyatē |
rṇasya pūrṇaya pūrṇamēvāvaśiṣyatē ‖

ōṃ śāntiḥ śāntiḥ śāntiḥ ‖













Last Updated: 27 December, 2020