॥ श्री गणेशाय नमः ॥
॥ श्रीपरमात्मने नमः ॥
अथ कथा प्रारम्भः ।
अथ प्रथमो-ऽध्यायः
श्रीव्यास उवाच ।
एकदा नैमिषारण्ये ऋषय-श्शौनकादयः ।
पप्रच्छुर्मुनय-स्सर्वे सूत-म्पौराणिक-ङ्खलु ॥ 1॥
ऋषय ऊचुः ।
व्रतेन तपसा किं-वाँ प्राप्यते वाञ्छित-म्फलम् ।
तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ 2॥
सूत उवाच ।
नारदेनैव सम्पृष्टो भगवान् कमलापतिः ।
सुरर्षये यथैवाह तच्छृणुध्वं समाहिताः ॥ 3॥
एकदा नारदो योगी परानुग्रहकाङ्क्षया ।
पर्यटन् विविधा-ल्लोँका-न्मर्त्यलोकमुपागतः ॥ 4॥
ततोदृष्ट्वा जनान्सर्वा-न्नानाक्लेशसमन्वितान् ।
नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ 5॥
केनोपायेन चैतेषा-न्दुःखनाशो भवेद् ध्रुवम् ।
इति सञ्चिन्त्य मनसा विष्णुलोक-ङ्गतस्तदा ॥ 6॥
तत्र नारायण-न्देवं शुक्लवर्ण-ञ्चतुर्भुजम् ।
शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ 7॥
दृष्ट्वा त-न्देवदेवेशं स्तोतुं समुपचक्रमे ।
नारद उवाच ।
नमो वाङ्गमनसातीतरूपायानन्तशक्तये ।
आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥ 8॥
सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्र-न्ततो विष्णुर्नारद-म्प्रत्यभाषत ॥ 9॥
श्रीभगवानुवाच ।
किमर्थमागतो-ऽसि त्व-ङ्कि-न्ते मनसि वर्तते ।
कथयस्व महाभाग तत्सर्व-ङ्कथायामि ते ॥ 10॥
नारद उवाच ।
मर्त्यलोके जना-स्सर्वे नानाक्लेशसमन्विताः ।
ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥ 11॥
तत्कथं शमयेन्नाथ लघूपायेन तद्वद ।
श्रोतुमिच्छामि तत्सर्व-ङ्कृपास्ति यदि ते मयि ॥ 12॥
श्रीभगवानुवाच ।
साधु पृष्ट-न्त्वया वत्स लोकानुग्रहकाङ्क्षया ।
यत्कृत्वा मुच्यते मोह-त्तच्छृणुष्व वदामि ते ॥ 13॥
व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ।
तव स्नेहान्मया वत्स प्रकाशः क्रियते-ऽधुना ॥ 14॥
सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । (सत्यनारायणस्यैवं)
कृत्वा सद्य-स्सुख-म्भुक्त्वा परत्र मोक्षमाप्नुयात् ।
तच्छ्रुत्वा भगवद्वाक्य-न्नारदो मुनिरब्रवीत् ॥ 15॥
नारद उवाच ।
कि-म्फल-ङ्किं-विँधान-ञ्च कृत-ङ्केनैव तद् व्रतम् ।
तत्सर्वं-विँस्तराद् ब्रूहि कदा कार्यं-व्रँत-म्प्रभो ॥ 16॥ (कार्यंहितद्व्रतम्)
श्रीभगवानुवाच ।
दुःखशोकादिशमन-न्धनधान्यप्रवर्धनम् ॥ 17॥
सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् ।
यस्मिन् कस्मि-न्दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ 18॥
सत्यनारायण-न्देवं-यँजेच्चैव निशामुखे ।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥ 19॥
नैवेद्य-म्भक्तितो दद्या-थ्सपाद-म्भक्ष्यमुत्तमम् ।
रम्भाफल-ङ्घृत-ङ्क्षीर-ङ्गोधूमस्य च चूर्णकम् ॥ 20॥
अभावे शालिचूर्णं-वाँ शर्करा वा गुडस्तथा ।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ 21॥
विप्राय दक्षिणा-न्दद्या-त्कथां श्रुत्वा जनै-स्सह ।
ततश्च बन्धुभि-स्सार्धं-विँप्रांश्च प्रतिभोजयेत् ॥ 22॥
प्रसाद-म्भक्षयेद् भक्त्या नृत्यगीतादिक-ञ्चरेत् ।
ततश्च स्वगृह-ङ्गच्छे-थ्सत्यनारायणं स्मरन्न् ॥ 23॥
एव-ङ्कृते मनुष्याणां-वाँञ्छासिद्धिर्भवेद् ध्रुवम् ।
विशेषतः कलियुगे लघूपायो-ऽस्ति भूतले ॥ 24॥ (लघूपायोस्ति)
॥ इति श्रीस्कान्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-म्प्रथमो-ऽध्यायः ॥ 1 ॥
अथ द्वितीयो-ऽध्यायः
सूत उवाच ।
अथान्य-थ्सम्प्रवक्ष्यामि कृतं-येँन पुरा द्विजाः ।
कश्चि-त्काशीपुरे रम्ये ह्यासीद्विप्रो-ऽतिनिर्धनः ॥ 1॥ (ह्यासीद्विप्रोतिनिर्धनः)
क्षुत्तृड्भ्यां-व्याँकुलोभूत्वा नित्य-म्बभ्राम भूतले ।
दुःखित-म्ब्राह्मण-न्दृष्ट्वा भगवा-न्ब्राह्मणप्रियः ॥ 2॥
वृद्धब्राह्मण रूपस्त-म्पप्रच्छ द्विजमादरात् ।
किमर्थ-म्भ्रमसे विप्र मही-न्नित्यं सुदुःखितः ।
तत्सर्वं श्रोतुमिच्छामि कथ्यता-न्द्विज सत्तम ॥ 3॥
ब्राह्मण उवाच ।
ब्राह्मणो-ऽति दरिद्रो-ऽह-म्भिक्षार्थं-वैँ भ्रमे महीम् ॥ 4॥ (ब्राह्मणोति)
उपायं-यँदि जानासि कृपया कथय प्रभो ।
वृद्धब्राह्मण उवाच ।
सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रदः ॥ 5॥
तस्य त्व-म्पूजनं-विँप्र कुरुष्व व्रतमुत्तमम । (व्रतमुत्तमम्)
यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 6॥
विधान-ञ्च व्रतस्यापि विप्रायाभाष्य यत्नतः ।
सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत ॥ 7॥
तद् व्रतं सङ्करिष्यामि यदुक्त-म्ब्राह्मणेन वै ।
इति सञ्चिन्त्य विप्रो-ऽसौ रात्रौ निद्रा न लब्धवान् ॥ 8॥ (निद्रां)
ततः प्रात-स्समुत्थाय सत्यनारायणव्रतम् ।
करिष्य इति सङ्कल्प्य भिक्षार्थमगमद्विजः ॥ 9॥ (भिक्षार्थमगमद्द्विजः)
तस्मिन्नेव दिने विप्रः प्रचुर-न्द्रव्यमाप्तवान् ।
तेनैव बन्धुभि-स्सार्धं सत्यस्यव्रतमाचरत् ॥ 10॥
सर्वदुःखविनिर्मुक्त-स्सर्वसम्पत्समन्वितः ।
बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥ 11॥
ततः प्रभृति काल-ञ्च मासि मासि व्रत-ङ्कृतम् ।
एव-न्नारायणस्येदं-व्रँत-ङ्कृत्वा द्विजोत्तमः ॥ 12॥
सर्वपापविनिर्मुक्तो दुर्लभ-म्मोक्षमाप्तवान् ।
व्रतमस्य यदा विप्र पृथिव्यां सङ्करिष्यति ॥ 13॥ (विप्राः)
तदैव सर्वदुःख-न्तु मनुजस्य विनश्यति । (च मनुजस्य)
एव-न्नारायणेनोक्त-न्नारदाय महात्मने ॥ 14॥
मया तत्कथितं-विँप्राः किमन्य-त्कथयामि वः ।
ऋषय ऊचुः ।
तस्माद् विप्राच्छ्रुत-ङ्केन पृथिव्या-ञ्चरित-म्मुने ।
तत्सर्वं श्रोतुमिच्छाम-श्श्रद्धा-ऽस्माक-म्प्रजायते ॥ 15॥ (श्रद्धास्माकं)
सूत उवाच ।
शऋणुध्व-म्मुनय-स्सर्वे व्रतं-येँन कृत-म्भुवि ।
एकदा स द्विजवरो यथाविभव विस्तरैः ॥ 16॥
बन्धुभि-स्स्वजनै-स्सार्धं-व्रँत-ङ्कर्तुं समुद्यतः ।
एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत् ॥ 17॥
बहिः काष्ठ-ञ्च संस्थाप्य विप्रस्य गृहमाययौ ।
तृष्णाया पीडितात्मा च दृष्ट्वा विप्र-ङ्कृतं-व्रँतम् ॥ 18॥ (कृत)
प्रणिपत्य द्विज-म्प्राह किमिद-ङ्क्रियते त्वया ।
कृते कि-म्फलमाप्नोति विस्तराद् वद मे प्रभो ॥ 19॥ (विस्ताराद्)
विप्र उवाच ।
सत्यनारायणेस्येदं-व्रँतं सर्वेप्सितप्रदम् ।
तस्य प्रसादान्मे सर्व-न्धनधान्यादिक-म्महत् ॥ 20॥
तस्मादेतद् व्रत-ञ्ज्ञात्वा काष्ठक्रेता-ऽतिहर्षितः ।
पपौ जल-म्प्रसाद-ञ्च भुक्त्वा स नगरं-यँयौ ॥ 21॥
सत्यनारायण-न्देव-म्मनसा इत्यचिन्तयत् ।
काष्ठं-विँक्रयतो ग्रामे प्राप्यते चाद्य यद् धनम् ॥ 22॥ (प्राप्यतेमे-ऽद्य)
तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ।
इति सञ्चिन्त्य मनसा काष्ठ-न्धृत्वा तु मस्तके ॥ 23॥
जगाम नगरे रम्ये धनिनां-यँत्र संस्थितिः ।
तद्दिने काष्ठमूल्य-ञ्च द्विगुण-म्प्राप्तवानसौ ॥ 24॥
ततः प्रसन्नहृदय-स्सुपक्व-ङ्कदली फलम् ।
शर्कराघृतदुग्ध-ञ्च गोधूमस्य च चूर्णकम् ॥ 25॥
कृत्वैकत्र सपाद-ञ्च गृहीत्वा स्वगृहं-यँयौ ।
ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥ 26॥
तद् व्रतस्य प्रभावेण धनपुत्रान्वितो-ऽभवत् । (धनपुत्रान्वितोभवत्)
इहलोके सुख-म्भुक्त्वा चान्ते सत्यपुरं-यँयौ ॥ 27॥
॥ इति श्रीस्कान्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-न्द्वितीयो-ऽध्यायः ॥ 2 ॥
अथ तृतीयो-ऽध्यायः
सूत उवाच ।
पुनरग्रे प्रवक्ष्यामि शऋणुध्व-म्मुनि सत्तमाः ।
पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ 1॥
जितेन्द्रिय-स्सत्यवादी ययौ देवालय-म्प्रति ।
दिने दिने धन-न्दत्त्वा द्विजान् सन्तोषय-थ्सुधीः ॥ 2॥
भार्या तस्य प्रमुग्धा च सरोजवदना सती ।
भद्रशीलानदी तीरे सत्यस्यव्रतमाचरत् ॥ 3॥
एतस्मिन्नन्तरे तत्र साधुरेक-स्समागतः ।
वाणिज्यार्थ-म्बहुधनैरनेकैः परिपूरितः ॥ 4॥
नावं संस्थाप्य तत्तीरे जगाम नृपति-म्प्रति ।
दृष्ट्वा स व्रतिन-म्भूप-म्प्रपच्छ विनयान्वितः ॥ 5॥
साधुरुवाच ।
किमिद-ङ्कुरुषे राज-न्भक्तियुक्तेन चेतसा ।
प्रकाश-ङ्कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥ 6॥
राजोवाच ।
पूजन-ङ्क्रियते साधो विष्णोरतुलतेजसः ।
व्रत-ञ्च स्वजनै-स्सार्ध-म्पुत्राद्यावाप्ति काम्यया ॥ 7॥
भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् ।
सर्व-ङ्कथय मे राजन् करिष्ये-ऽह-न्तवोदितम् ॥ 8॥
ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् ।
ततो निवृत्त्य वाणिज्या-थ्सानन्दो गृहमागतः ॥ 9॥
भार्यायै कथितं सर्वं-व्रँतं सन्तति दायकम् ।
तदा व्रत-ङ्करिष्यामि यदा मे सन्ततिर्भवेत् ॥ 10॥
इति लीलावती-म्प्राह पत्नीं साधु-स्स सत्तमः ।
एकस्मि-न्दिवसे तस्य भार्या लीलावती सती ॥ 11॥ (भार्यां)
भर्तृयुक्तानन्दचित्ता-ऽभवद् धर्मपरायणा ।
र्गभिणी सा-ऽभव-त्तस्य भार्या सत्यप्रसादतः ॥ 12॥ (साभवत्)
दशमे मासि वै तस्याः कन्यारत्नमजायत ।
दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ 13॥
नाम्ना कलावती चेति तन्नामकरण-ङ्कृतम् ।
ततो लीलावती प्राह स्वामिन-म्मधुरं-वँचः ॥ 14॥
न करोषि किमर्थं-वैँ पुरा सङ्कल्पितं-व्रँतम् ।
साधुरुवाच ।
विवाह समये त्वस्याः करिष्यामि व्रत-म्प्रिये ॥ 15॥
इति भार्यां समाश्वास्य जगाम नगर-म्प्रति ।
ततः कलावती कन्या ववृधे पितृवेश्मनि ॥ 16॥
दृष्ट्वा कन्या-न्तत-स्साधुर्नगरे सखिभि-स्सह ।
मन्त्रयित्वा द्रुत-न्दूत-म्प्रेषयामास धर्मवित् ॥ 17॥
विवाहार्थ-ञ्च कन्याया वरं श्रेष्ठं-विँचारय ।
तेनाज्ञप्तश्च दूतो-ऽसौ काञ्चन-न्नगरं-यँयौ ॥ 18॥
तस्मादेकं-वँणिक्पुत्रं समादायागतो हि सः ।
दृष्ट्वा तु सुन्दर-म्बालं-वँणिक्पुत्र-ङ्गुणान्वितम् ॥ 19॥
ज्ञातिभिर्बन्धुभि-स्सार्ध-म्परितुष्टेन चेतसा ।
दत्तावान् साधुपुत्राय कन्यां-विँधिविधानतः ॥ 20॥ (साधुःपुत्राय)
ततो-ऽभाग्यवशा-त्तेन विस्मृतं-व्रँतमुत्तमम् । (ततोभाग्यवशात्)
विवाहसमये तस्यास्तेन रुष्टो भव-त्प्रभुः ॥ 21॥ (रुष्टो-ऽभवत्)
ततः कालेन नियतो निजकर्म विशारदः ।
वाणिज्यार्थ-न्तत-श्शीघ्र-ञ्जामातृ सहितो वणिक् ॥ 22॥
रत्नसारपुरे रम्ये गत्वा सिन्धु समीपतः ।
वाणिज्यमकरो-थ्साधुर्जामात्रा श्रीमता सह ॥ 23॥
तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च । (नगरेतस्य)
एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥ 24॥
भ्रष्टप्रतिज्ञमालोक्य शाप-न्तस्मै प्रदत्तवान् ।
दारुण-ङ्कठिन-ञ्चास्य महद् दुःख-म्भविष्यति ॥ 25॥
एकस्मिन्दिवसे राज्ञो धनमादाय तस्करः ।
तत्रैव चागत श्चौरो वणिजौ यत्र संस्थितौ ॥ 26॥
तत्पश्चाद् धावका-न्दूता-न्दृष्टवा भीतेन चेतसा ।
धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षितः ॥ 27॥
ततो दूतास्समायाता यत्रास्ते सज्जनो वणिक् ।
दृष्ट्वा नृपधन-न्तत्र बद्ध्वा-ऽऽनीतौ वणिक्सुतौ ॥ 28॥ (बद्ध्वानीतौ)
हर्षेण धावमानाश्च प्रोचुर्नृपसमीपतः ।
तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥ 29॥
राज्ञा-ऽऽज्ञप्तास्तत-श्शीघ्र-न्दृढ-म्बद्ध्वा तु ता वुभौ ।
स्थापितौ द्वौ महादुर्गे कारागारे-ऽविचारतः ॥ 30॥
मायया सत्यदेवस्य न श्रुत-ङ्कैस्तयोर्वचः ।
अतस्तयोर्धनं राज्ञा गृहीत-ञ्चन्द्रकेतुना ॥ 31॥
तच्छापाच्च तयोर्गेहे भार्या चैवाति दुःखिता ।
चौरेणापहृतं सर्व-ङ्गृहे यच्च स्थित-न्धनम् ॥ 32॥
आधिव्याधिसमायुक्ता क्षुत्पिपाशाति दुःखिता । (क्षुत्पिपासाति)
अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे ।
कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥ 33॥
एकस्मि-न्दिवसे याता क्षुधार्ता द्विजमन्दिरम् । (दिवसे जाता)
गत्वा-ऽपश्यद् व्रत-न्तत्र सत्यनारायणस्य च ॥ 34॥ (गत्वापश्यद्)
उपविश्य कथां श्रुत्वा वरं र्प्राथितवत्यपि ।
प्रसाद भक्षण-ङ्कृत्वा ययौ रात्रौ गृह-म्प्रति ॥ 35॥
माता कलावती-ङ्कन्या-ङ्कथयामास प्रेमतः ।
पुत्रि रात्रौ स्थिता कुत्र कि-न्ते मनसि वर्तते ॥ 36॥
कन्या कलावती प्राह मातर-म्प्रति सत्वरम् ।
द्विजालये व्रत-म्मातर्दृष्टं-वाँञ्छितसिद्धिदम् ॥ 37॥
तच्छ्रुत्वा कन्यका वाक्यं-व्रँत-ङ्कर्तुं समुद्यता ।
सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥ 38॥
व्रत-ञ्चक्रे सैव साध्वी बन्धुभि-स्स्वजनै-स्सह ।
भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ 39॥
अपराध-ञ्च मे भर्तुर्जामातुः, क्षन्तुमर्हसि ।
व्रतेनानेन तुष्टो-ऽसौ सत्यनारायणः पुनः ॥ 40॥ (तुष्टोसौ)
दर्शयामास स्वप्नं ही चन्द्रकेतु-न्नृपोत्तमम् ।
बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥ 41॥
देय-न्धन-ञ्च तत्सर्व-ङ्गृहीतं-यँ-त्त्वया-ऽधुना । (त्वयाधुना)
नो चे-त्त्वा-न्नाशयिष्यामि सराज्यधनपुत्रकम् ॥ 42॥
एवमाभाष्य राजान-न्ध्यानगम्यो-ऽभव-त्प्रभुः । (ध्यानगम्योभवत्)
ततः प्रभातसमये राजा च स्वजनै-स्सह ॥ 43॥
उपविश्य सभामध्ये प्राह स्वप्न-ञ्जन-म्प्रति ।
बद्धौ महाजनौ शीघ्र-म्मोचय द्वौ वणिक्सुतौ ॥ 44॥
इति राज्ञो वच-श्श्रुत्वा मोचयित्वा महाजनौ ।
समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥ 45॥
आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबन्धनात् ।
ततो महाजनौ नत्वा चन्द्रकेतु-न्नृपोत्तमम् ॥ 46॥
स्मरन्तौ पूर्व वृत्तान्त-न्नोचतुर्भयविह्वलौ ।
राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥ 47॥
देवा-त्प्राप्त-म्महद्दुःखमिदानी-न्नास्ति वै भयम् ।
तदा निगडसन्त्याग-ङ्क्षौरकर्माद्यकारयत् ॥ 48॥
वस्त्रालङ्कारक-न्दत्त्वा परितोष्य नृपश्च तौ ।
पुरस्कृत्य वणिक्पुत्रौ वचसा-ऽतोषयद् भृशम् ॥ 49॥ (वचसातोषयद्भृशम्)
पुरानीत-न्तु यद् द्रव्य-न्द्विगुणीकृत्य दत्तवान् ।
प्रोवाच च ततो राजा गच्छ साधो निजाश्रमम् ॥ 50॥ (प्रोवाचतौ)
राजान-म्प्रणिपत्याह गन्तव्य-न्त्वत्प्रसादतः ।
इत्युक्त्वा तौ महावैश्यौ जग्मतु-स्स्वगृह-म्प्रति ॥ 51॥ (महावैश्यो)
॥ इति श्रीस्कान्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-न्तृतीयो-ऽध्यायः ॥ 3 ॥
अथ चतुर्थो-ऽध्यायः
सूत उवाच ।
यात्रा-न्तु कृतवान् साधुर्मङ्गलायनपूर्विकाम् ।
ब्राह्मणेभ्यो धन-न्दत्त्वा तदा तु नगरं-यँयौ ॥ 1॥
कियद् दूरे गते साधो सत्यनारायणः प्रभुः ।
जिज्ञासा-ङ्कृतवान् साधौ किमस्ति तव नौस्थितम् ॥ 2॥
ततो महाजनौ मत्तौ हेलया च प्रहस्य वै । (मतौ)
कथ-म्पृच्छसि भो दण्डि-न्मुद्रा-न्नेतु-ङ्किमिच्छसि ॥ 3॥
लतापत्रादिक-ञ्चैव वर्तते तरणौ मम ।
निष्ठुर-ञ्च वच-श्श्रुत्वा सत्य-म्भवतु ते वचः ॥ 4॥
एवमुक्त्वा गत-श्शीघ्र-न्दण्डी तस्य समीपतः ।
कियद् दूरे ततो गत्वा स्थित-स्सिन्धु समीपतः ॥ 5॥
गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ।
उत्थिता-न्तरणी-न्दृष्ट्वा विस्मय-म्परमं-यँयौ ॥ 6॥
दृष्ट्वा लतादिक-ञ्चैव मूर्च्छितो न्यपतद् भुवि ।
लब्धसञ्ज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितो-ऽभवत् ॥ 7॥ (वणिक्पुत्रस्ततश्चिन्तान्वितोभवत्)
तदा तु दुहितुः कान्तो वचन-ञ्चेदमब्रवीत् ।
किमर्थ-ङ्क्रियते शोक-श्शापो दत्तश्च दण्डिना ॥ 8॥
शक्यते तेन सर्वं हि कर्तु-ञ्चात्र न संशयः । (शक्यतेने न)
अतस्तच्छरणं-याँमो वाञ्छतार्थो भविष्यति ॥ 9॥ (वाञ्छितार्थो)
जामातुर्वचनं श्रुत्वा तत्सकाश-ङ्गतस्तदा ।
दृष्ट्वा च दण्डिन-म्भक्त्या नत्वा प्रोवाच सादरम् ॥ 10॥
क्षमस्व चापराध-म्मे यदुक्त-न्तव सन्निधौ ।
एव-म्पुनः पुनर्नत्वा महाशोकाकुलो-ऽभवत् ॥ 11॥ (महाशोकाकुलोभवत्)
प्रोवाच वचन-न्दण्डी विलपन्तं-विँलोक्य च ।
मा रोदी-श्शऋणुमद्वाक्य-म्मम पूजाबहिर्मुखः ॥ 12॥
ममाज्ञया च दुर्बुद्धे लब्ध-न्दुःख-म्मुहुर्मुहुः ।
तच्छ्रुत्वा भगवद्वाक्यं स्तुति-ङ्कर्तुं समुद्यतः ॥ 13॥
साधुरुवाच ।
त्वन्मायामोहिता-स्सर्वे ब्रह्माद्यास्त्रिदिवौकसः ।
न जानन्ति गुणा-न्रूप-न्तवाश्चर्यमिद-म्प्रभो ॥ 14॥
मूढो-ऽह-न्त्वा-ङ्कथ-ञ्जाने मोहितस्तवमायया । (मूढोहं)
प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥ 15॥
पुरा वित्त-ञ्च त-थ्सर्व-न्त्राहि मां शरणागतम् ।
श्रुत्वा भक्तियुतं-वाँक्य-म्परितुष्टो जनार्दनः ॥ 16॥
वर-ञ्च वाञ्छित-न्दत्त्वा तत्रैवान्तर्दधे हरिः ।
ततो नावं समारूह्य दृष्ट्वा वित्तप्रपूरिताम् ॥ 17॥
कृपया सत्यदेवस्य सफलं-वाँञ्छित-म्मम ।
इत्युक्त्वा स्वजनै-स्सार्ध-म्पूजा-ङ्कृत्वा यथाविधि ॥ 18॥
हर्षेण चाभव-त्पूर्णस्सत्यदेवप्रसादतः ।
नावं संयोँज्य यत्नेन स्वदेशगमन-ङ्कृतम् ॥ 19॥
साधुर्जामातर-म्प्राह पश्य रत्नपुरी-म्मम ।
दूत-ञ्च प्रेषयामास निजवित्तस्य रक्षकम् ॥ 20॥
ततो-ऽसौ नगर-ङ्गत्वा साधुभार्यां-विँलोक्य च । (दूतोसौ)
प्रोवाच वाञ्छितं-वाँक्य-न्नत्वा बद्धाञ्जलिस्तदा ॥ 21॥
निकटे नगरस्यैव जामात्रा सहितो वणिक् ।
आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युतः ॥ 22॥
श्रुत्वा दूतमुखाद्वाक्य-म्महाहर्षवती सती ।
सत्यपूजा-न्ततः कृत्वा प्रोवाच तनुजा-म्प्रति ॥ 23॥
व्रजामि शीघ्रमागच्छ साधुसन्दर्शनाय च ।
इति मातृवच-श्श्रुत्वा व्रत-ङ्कृत्वा समाप्य च ॥ 24॥
प्रसाद-ञ्च परित्यज्य गता सा-ऽपि पति-म्प्रति । (सापि)
तेन रुष्टा-स्सत्यदेवो भर्तार-न्तरणि-न्तथा ॥ 25॥ (रुष्टः, तरणीं)
संहृत्य च धनै-स्सार्ध-ञ्जले तस्यावमज्जयत् ।
ततः कलावती कन्या न विलोक्य निज-म्पतिम् ॥ 26॥
शोकेन महता तत्र रुदन्ती चापतद् भुवि । (रुदती)
दृष्ट्वा तथाविधा-न्नाव-ङ्कन्या-ञ्च बहुदुःखिताम् ॥ 27॥
भीतेन मनसा साधुः किमाश्चर्यमिद-म्भवेत् ।
चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥ 28॥
ततो लीलावती कन्या-न्दृष्ट्वा सा विह्वला-ऽभवत् ।
विललापातिदुःखेन भर्तार-ञ्चेदमब्रवीत ॥ 29॥
इदानी-न्नौकया सार्ध-ङ्कथं सो-ऽभूदलक्षितः ।
न जाने कस्य देवस्य हेलया चैव सा हृता ॥ 30॥
सत्यदेवस्य माहात्म्य-ञ्ज्ञातुं-वाँ केन शक्यते ।
इत्युक्त्वा विललापैव ततश्च स्वजनै-स्सह ॥ 31॥
ततो लीलावती कन्या-ङ्क्रौडे कृत्वा रुरोद ह ।
ततःकलावती कन्या नष्टे स्वामिनि दुःखिता ॥ 32॥
गृहीत्वा पादुके तस्यानुगतु-ञ्च मनोदधे । (पादुकां)
कन्यायाश्चरित-न्दृष्ट्वा सभार्य-स्सज्जनो वणिक् ॥ 33॥
अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् ।
हृतं-वाँ सत्यदेवेन भ्रान्तो-ऽहं सत्यमायया ॥ 34॥
सत्यपूजा-ङ्करिष्यामि यथाविभवविस्तरैः ।
इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥ 35॥
नत्वा च दण्डवद् भूमौ सत्यदेव-म्पुनः पुनः ।
ततस्तुष्ट-स्सत्यदेवो दीनाना-म्परिपालकः ॥ 36॥
जगाद वचन-ञ्चैन-ङ्कृपया भक्तवत्सलः ।
त्यक्त्वा प्रसाद-न्ते कन्या पति-न्द्रष्टुं समागता ॥ 37॥
अतो-ऽदृष्टो-ऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् ।
गृह-ङ्गत्वा प्रसाद-ञ्च भुक्त्वा सा-ऽऽयाति चेत्पुनः ॥ 38॥ (सायाति)
लब्धभर्त्री सुता साधो भविष्यति न संशयः ।
कन्यका तादृशं-वाँक्यं श्रुत्वा गगनमण्डलात् ॥ 39॥
क्षिप्र-न्तदा गृह-ङ्गत्वा प्रसाद-ञ्च बुभोज सा ।
पश्चा-थ्सा पुनरागत्य ददर्श स्वजन-म्पतिम् ॥ 40॥ (सापश्चात्पुनरागत्य, सजनं)
ततः कलावती कन्या जगाद पितर-म्प्रति ।
इदानी-ञ्च गृहं-याँहि विलम्ब-ङ्कुरुषे कथम् ॥ 41॥
तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टो-ऽभूद्वणिक्सुतः ।
पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥ 42॥
धनैर्बन्धुगणै-स्सार्ध-ञ्जगाम निजमन्दिरम् ।
पौर्णमास्या-ञ्च सङ्क्रान्तौ कृतवान् सत्यस्य पूजनम् ॥ 43॥ (सत्यपूजनम्)
इहलोके सुख-म्भुक्त्वा चान्ते सत्यपुरं-यँयौ ॥ 44॥
॥ इति श्रीस्कान्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-ञ्चतुर्थो-ऽध्यायः ॥ 4 ॥
अथ पञ्चमो-ऽध्यायः
सूत उवाच ।
अथान्यच्च प्रवक्ष्यामि श्रुणुध्व-म्मुनिसत्तमाः ।
आसी-त्तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ 1॥
प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ।
एकदा स वन-ङ्गत्वा हत्वा बहुविधा-न्पशून् ॥ 2॥
आगत्य वटमूल-ञ्च दृष्ट्वा सत्यस्य पूजनम् । (चापश्यत्)
गोपाः कुर्वन्ति सन्तुष्टा भक्तियुक्ता-स्स बान्धवाः ॥ 3॥
राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः ।
ततो गोपगणा-स्सर्वे प्रसाद-न्नृपसन्निधौ ॥ 4॥
संस्थाप्य पुनरागत्य भुक्तत्वा सर्वे यथेप्सितम् ।
ततः प्रसादं सन्त्यज्य राजा दुःखमवाप सः ॥ 5॥
तस्य पुत्रशत-न्नष्ट-न्धनधान्यादिक-ञ्च यत् ।
सत्यदेवेन तत्सर्व-न्नाशित-म्मम निश्चितम् ॥ 6॥
अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ।
मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥ 7॥
ततो-ऽसौ सत्यदेवस्य पूजा-ङ्गोपगणैस्सह ।
भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥ 8॥
सत्यदेवप्रसादेन धनपुत्रान्वितो-ऽभवत् ।
इहलोके सुख-म्भुक्तत्वा चान्ते सत्यपुरं-यँयौ ॥ 9॥
य इद-ङ्कुरुते सत्यव्रत-म्परमदुर्लभम् ।
शऋणोति च कथा-म्पुण्या-म्भक्तियुक्तः फलप्रदाम् ॥ 10॥
धनधान्यादिक-न्तस्य भवे-थ्सत्यप्रसादतः ।
दरिद्रो लभते वित्त-म्बद्धो मुच्येत बन्धनात् ॥ 11॥
भीतो भया-त्प्रमुच्येत सत्यमेव न संशयः ।
ईप्सित-ञ्च फल-म्भुक्त्वा चान्ते सत्यपुरंव्रँजेत् ॥ 12॥
इति वः कथितं-विँप्रा-स्सत्यनारायणव्रतम् ।
य-त्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 13॥
विशेषतः कलियुगे सत्यपूजा फलप्रदा ।
केचि-त्कालं-वँदिष्यन्ति सत्यमीश-न्तमेव च ॥ 14॥
सत्यनारायण-ङ्केचि-थ्सत्यदेव-न्तथापरे ।
नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥ 15॥ (सर्वेषामीप्सितप्रदः)
भविष्यति कलौ सत्यव्रतरूपी सनातनः ।
श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥ 16॥
य इद-म्पठते नित्यं शऋणोति मुनिसत्तमाः ।
तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः ॥ 17॥
व्रतं-यैँस्तु कृत-म्पूर्वं सत्यनारायणस्य च ।
तेषा-न्त्वपरजन्मानि कथयामि मुनीश्वराः ॥ 18॥
शतानन्दोमहाप्राज्ञस्सुदामाब्राह्मणो ह्यभूत् ।
तस्मिञ्जन्मनि श्रीकृष्ण-न्ध्यात्वा मोक्षमवाप ह ॥ 19॥
काष्ठभारवहो भिल्लो गुहराजो बभूव ह ।
तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्ष-ञ्जगाम वै ॥ 20॥
उल्कामुखो महाराजो नृपो दशरथो-ऽभवत् ।
श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठ-न्तदागमत् ॥ 21॥ (श्रीरामचन्द्रसम्प्राप्य)
र्धामिक-स्सत्यसन्धश्च साधुर्मोरध्वजो-ऽभवत् । (साधुर्मोरध्वजोभवत्)
देहार्ध-ङ्क्रकचैश्छित्त्वा दत्वा मोक्षमवाप ह ॥ 22॥
तुङ्गध्वजो महाराज-स्स्वायम्भुवो-ऽभव-त्किल । (स्वायम्भूरभवत्)
सर्वा-न्भागवतान् कृत्वा श्रीवैकुण्ठ-न्तदा-ऽगमत् ॥ 23॥ (कृत्त्वा, तदागमत्)
भूत्वा गोपाश्च ते सर्वे व्रजमण्डलवासिनः ।
निहत्य राक्षसान् सर्वा-न्गोलोक-न्तु तदा ययुः ॥ 24॥
॥ इति श्रीस्कान्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-म्पञ्चमो-ऽध्यायः ॥ 5 ॥