View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री सत्यनारायण पूजा (सत्यनारायण स्वामि व्रतं)

पूर्वाङ्ग पूजा

श्रीमहागणाधिपतये नमः ।
श्री गुरुभ्यो नमः ।
हरिः ओम् ।

शुचिः
अपवित्रः पवित्रो वा सर्वावस्था-ङ्गतो-ऽपि वा ।
य-स्स्मरे-त्पुण्डरीकाक्षं स बाह्याभ्यन्तर-श्शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्षाय नमः ॥

प्रार्थना
शुक्लाम्बरधरं-विँष्णुं शशिवर्ण-ञ्चतुर्भुजम् ।
प्रसन्नवदन-न्ध्याये-थ्सर्वविघ्नोपशान्तये ॥
अगजानन पद्मार्क-ङ्गजाननमहर्निशम् ।
अनेकद-न्त-म्भक्तानां एकदन्तमुपास्महे ॥

दे॒वीं-वाँच॑मजनयन्त दे॒वास्तां-विँ॒श्वरू॑पाः प॒शवो॑ वदन्ति ।
सा नो॑ म॒न्द्रेष॒मूर्ज॒-न्दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥

य-श्शिवो नाम रूपाभ्यां-याँ देवी सर्वमङ्गला ।
तयो-स्संस्मरणान्नित्यं सर्वदा जय मङ्गलम् ॥

तदेव लग्नं सुदिन-न्तदेव
ताराबल-ञ्चन्द्रबल-न्तदेव ।
विद्याबल-न्दैवबल-न्तदेव
लक्ष्मीपते ते-ऽङ्घ्रियुगं स्मरामि ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरु-स्साक्षा-त्परब्रह्म तस्मै श्रीगुरवे नमः ॥

लाभस्तेषा-ञ्जयस्तेषा-ङ्कुतस्तेषा-म्पराभवः ।
एषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥

सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमो-ऽस्तु ते ॥

श्रीलक्ष्मीनारायणाभ्या-न्नमः ।
उमामहेश्वराभ्या-न्नमः ।
वाणीहिरण्यगर्भाभ्या-न्नमः ।
शचीपुरन्दराभ्या-न्नमः ।
अरुन्धतीवसिष्ठाभ्या-न्नमः ।
श्रीसीतारामाभ्या-न्नमः ।
मातापितृभ्यो नमः ।
सर्वेभ्यो महाजनेभ्यो नमः ।

आचम्य
ओ-ङ्केशवाय स्वाहा ।
ओ-न्नारायणाय स्वाहा ।
ओ-म्माधवाय स्वाहा ।
ओ-ङ्गोविन्दाय नमः ।
ॐ-विँष्णवे नमः ।
ओ-म्मधुसूदनाय नमः ।
ओ-न्त्रिविक्रमाय नमः ।
ॐ-वाँमनाय नमः ।
ॐ श्रीधराय नमः ।
ॐ हृषीकेशाय नमः ।
ओ-म्पद्मनाभाय नमः ।
ओ-न्दामोदराय नमः ।
ॐ सङ्कर्​षणाय नमः ।
ॐ-वाँसुदेवाय नमः ।
ओ-म्प्रद्युम्नाय नमः ।
ॐ अनिरुद्धाय नमः ।
ओ-म्पुरुषोत्तमाय नमः ।
ॐ अधोक्षजाय नमः ।
ओ-न्नारसिंहाय नमः ।
ॐ अच्युताय नमः ।
ओ-ञ्जनार्दनाय नमः ।
ॐ उपेन्द्राय नमः ।
ॐ हरये नमः ।
ॐ श्रीकृष्णाय नमः ।

दीपाराधनम्
दीपस्त्व-म्ब्रह्मरूपो-ऽसि ज्योतिषा-म्प्रभुरव्ययः ।
सौभाग्य-न्देहि पुत्रांश्च सर्वान्कामांश्च देहि मे ॥
भो दीप देवि रूपस्त्व-ङ्कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजा-ङ्करिष्यामि तावत्त्वं सुस्थिरो भव ॥
दीपाराधन मुहूर्त-स्सुमुहूर्तो-ऽस्तु ॥
पूजार्थे हरिद्रा कुङ्कुम विलेपन-ङ्करिष्ये ॥

भूतोच्चाटनम्
उत्तिष्ठन्तु भूतपिशाचाः य एते भूमि भारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवा-ऽज्ञया ॥

प्राणायामम्
ओ-म्भूः ओ-म्भुवः॑ ओग्‍ं सुवः॑ ओ-म्महः॑ ओ-ञ्जनः॑ ओ-न्तपः॑ ओग्‍ं सत्यम् ।
ओ-न्तत्स॑वितु॒र्वरे᳚ण्य॒-म्भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ।
ओमापो॒ ज्योती॒ रसो॒-ऽमृत॒-म्ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ॥

सङ्कल्पम्
मम उपात्त समस्त दुरितक्षय द्वारा श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वर प्रीत्यर्थं शुभाभ्यां शुभे शोभने मुहूर्ते श्रीमहाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीयपरार्थे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्​षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य …… प्रदेशे ……, …… नद्योः मध्यप्रदेशे लक्ष्मीनिवासगृहे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चान्द्रमानेन श्री …….. (1) नाम सं​वँत्सरे …… अयने (2) …… ऋतौ (3) …… मासे(4) …… पक्षे (5) …… तिथौ (6) …… वासरे (7) …… नक्षत्रे (8) …… योगे (9) …… करण (10) एव-ङ्गुण विशेषण विशिष्टायां शुभतिथौ श्रीमान् …… गोत्रोद्भवस्य …… नामधेयस्य (मम धर्मपत्नी श्रीमतः …… गोत्रस्य …… नामधेय-स्समेतस्य) मम/अस्माकं सहकुटुम्बस्य क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुः आरोग्य ऐश्वर अभिवृद्ध्यर्थ-न्धर्म अर्थ काम मोक्ष चतुर्विध पुरुषार्थ फल सिद्ध्यर्थ-न्धन कनक वस्तु वाहन समृद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं श्री ………. उद्दिश्य श्री ………. प्रीत्यर्थं सम्भवद्भिः द्रव्यै-स्सम्भवद्भिः उपचारैश्च सम्भवता नियमेन सम्भविता प्रकारेण यावच्छक्ति ध्यान आवाहनादि षोडशोपचार पूजा-ङ्करिष्ये ॥

(निर्विघ्न पूजा परिसमाप्त्यर्थं आदौ श्रीमहागणपति पूजा-ङ्करिष्ये ।)

तदङ्ग कलशाराधन-ङ्करिष्ये ।

कलशाराधनम्
कलशे गन्ध पुष्पाक्षतैरभ्यर्च्य ।
कलशे उदक-म्पूरयित्वा ।
कलशस्योपरि हस्त-न्निधाय ।

कलशस्य मुखे विष्णुः कण्ठे रुद्र-स्समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणा-स्स्मृता ॥
कुक्षौ तु सागरा-स्सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदो-ऽथ यजुर्वेदो सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिता-स्सर्वे कलशाम्बु समाश्रिताः ।

ॐ आक॒लशे᳚षु धावति प॒वित्रे॒ परि॑षिच्यते ।
उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ।

आपो॒ वा इ॒दग्‍ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑ प॒शव॒ आपो-ऽन्न॒मापो-ऽमृ॑त॒मापः॑
स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ग्॒‍स्यापो॒
ज्योती॒ग्॒‍ष्यापो॒ यजू॒ग्॒‍ष्यापः॑ स॒त्यमापः॒
सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒-स्सुव॒राप॒ ओम् ॥

गङ्गे च यमुने चैव गोदावरी सरस्वती ।
नर्मदे सिन्धु कावेरी जले-ऽस्मिन् सन्निधि-ङ्कुरु ॥
कावेरी तुङ्गभद्रा च कृष्णवेणी च गौतमी ।
भागीरथीति विख्याताः पञ्चगङ्गाः प्रकीर्तिताः ॥

आयान्तु श्री …….. पूजार्थ-म्मम दुरितक्षयकारकाः ।
ॐ ॐ ओ-ङ्कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य,
देवं सम्प्रोक्ष्य, आत्मान-ञ्च सम्प्रोक्ष्य ॥

शङ्खपूजा
कलशोदकेन शङ्ख-म्पूरयित्वा ॥
शङ्खे गन्धकुङ्कुमपुष्पतुलसीपत्रैरलङ्कृत्य ॥

शङ्ख-ञ्चन्द्रार्क दैवत-म्मध्ये वरुण देवताम् ।
पृष्ठे प्रजापतिं-विँन्द्यादग्रे गङ्गा सरस्वतीम् ॥
त्रैलोक्येयानि तीर्थानि वासुदेवस्यदद्रया ।
शङ्खे तिष्ठन्तु विप्रेन्द्रा तस्मा-थ्शङ्ख-म्प्रपूजयेत् ॥
त्व-म्पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
पूजित-स्सर्वदेवैश्च पाञ्चजन्य नमो-ऽस्तु ते ॥
गर्भादेवारिनारीणां-विँशीर्यन्ते सहस्रधा ।
नवनादेनपाताले पाञ्चजन्य नमो-ऽस्तु ते ॥

ॐ शङ्खाय नमः ।
ओ-न्धवलाय नमः ।
ओ-म्पाञ्चजन्याय नमः ।
ॐ शङ्खदेवताभ्यो नमः ।
सकलपूजार्थे अक्षतान् समर्पयामि ॥

घण्टानादम्
ओ-ञ्जयध्वनि मन्त्रमात-स्स्वाहा ।
घण्टदेवताभ्यो नमः ।
सकलोपचार पूजार्थे अक्षतान् समर्पयामि ।

आगमार्थ-न्तु देवाना-ङ्गमनार्थ-न्तु राक्षसाम् ।
घण्टारव-ङ्करोम्यादौ देवताह्वान लाञ्छनम् ॥
इति घण्टानाद-ङ्कृत्वा ॥

अथ हरिद्रागणपति पूजा
अस्मिन् हरिद्राबिम्बे श्रीमहागणपतिं आवाहयामि, स्थापयामि, पूजयामि ॥

प्राणप्रतिष्ठ
ॐ असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒
पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ न-स्स्व॒स्ति ॥
अ॒मृतं॒-वैँ प्रा॒णा अ॒मृत॒मापः॑
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
श्री महागणपतये नमः ।
स्थिरो भव वरदो भव ।
सुमुखो भव सुप्रसन्नो भव ।
स्थिरासन-ङ्कुरु ।

ध्यानं
हरिद्राभ-ञ्चतुर्बाहुं
हरिद्रावदन-म्प्रभुम् ।
पाशाङ्कुशधर-न्देवं
मोदक-न्दन्तमेव च ।
भक्ता-ऽभयप्रदातारं
वन्दे विघ्नविनाशनम् ।
ॐ हरिद्रा गणपतये नमः ।

अगजानन पद्मार्क-ङ्गजाननमहर्निशं
अनेकद-न्त-म्भक्तानां एकदन्तमुपास्महे ॥

ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिग्ं हवामहे
क॒वि-ङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

ओ-म्महागणपतये नमः ।
ध्यायामि । ध्यानं समर्पयामि । 1 ॥

ओ-म्महागणपतये नमः ।
आवाहयामि । आवाहनं समर्पयामि । 2 ॥

ओ-म्महागणपतये नमः ।
नवरत्नखचित दिव्य हेम सिंहासनं समर्पयामि । 3 ॥

ओ-म्महागणपतये नमः ।
पादयोः पाद्यं समर्पयामि । 4 ॥

ओ-म्महागणपतये नमः ।
हस्तयोः अर्घ्यं समर्पयामि । 5 ॥

ओ-म्महागणपतये नमः ।
मुखे आचमनीयं समर्पयामि । 6 ॥

स्नानं
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अर॑-ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
ओ-म्महागणपतये नमः ।
शुद्धोदक स्नानं समर्पयामि । 7 ॥
स्नानानन्तरं आचमनीयं समर्पयामि ।

वस्त्रं
अभि वस्त्रा सुवसनान्यर्​षाभि धेनू-स्सुदुघाः पूयमानः ।
अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥
ओ-म्महागणपतये नमः ।
वस्त्रं समर्पयामि । 8 ॥

यज्ञोपवीतं
ॐ-यँ॒ज्ञो॒प॒वी॒त-म्प॒रम॑-म्पवि॒त्रं
प्र॒जाप॑ते॒र्यत्स॒हज॑-म्पु॒रस्ता᳚त् ।
आयु॑ष्यमग्र्य॒-म्प्र॒ति मु॑ञ्च शु॒भ्रं
य॑ज्ञोपवी॒त-म्ब॒लम॑स्तु॒ तेजः॑ ॥
ओ-म्महागणपतये नमः ।
यज्ञोपवीतार्थं अक्षतान् समर्पयामि । ।

गन्धं
ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्​षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रियम् ॥
ओ-म्महागणपतये नमः ।
दिव्य श्री गन्धं समर्पयामि । 9 ॥

ओ-म्महागणपतये नमः ।
आभरणं समर्पयामि । 10 ॥

पुष्पैः पूजयामि
ॐ सुमुखाय नमः । ॐ एकदन्ताय नमः ।
ओ-ङ्कपिलायनमः । ओ-ङ्गजकर्णकाय नमः ।
ॐ-लँम्बोदरायनमः । ॐ-विँकटाय नमः ।
ॐ-विँघ्नराजाय नमः । ओ-ङ्गणाधिपायनमः ।
ओ-न्धूमकेतवे नमः । ओ-ङ्गणाध्यक्षाय नमः ।
ओ-म्फालचन्द्राय नमः । ओ-ङ्गजाननाय नमः ।
ॐ-वँक्रतुण्डाय नमः । ॐ शूर्पकर्णाय नमः ।
ॐ हेरम्बाय नमः । ॐ स्कन्दपूर्वजाय नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
ओ-म्महागणपतये नमः ।
नानाविध परिमल पत्र पुष्पाणि समर्पयामि । 11 ॥

धूपं
वनस्पत्युद्भविर्दिव्यैः नाना गन्धै-स्सुसं​युँतः ।
आघ्रेय-स्सर्वदेवाना-न्धूपो-ऽय-म्प्रतिगृह्यताम् ॥
ओ-म्महागणपतये नमः ।
धूपं आघ्रापयामि । 12 ॥

दीपं
साज्य-न्त्रिवर्ति सं​युँक्तं-वँह्निना यॊजित-म्प्रियम् ।
गृहाण मङ्गल-न्दीप-न्त्रैलोक्य तिमिरापह ॥
भक्त्या दीप-म्प्रयच्छामि देवाय परमात्मने ।
त्राहिमा-न्नरकाद्घोरात् दिव्य ज्योतिर्नमो-ऽस्तु ते ॥
ओ-म्महागणपतये नमः ।
प्रत्यक्ष दीपं समर्पयामि । 13 ॥

धूप दीपानन्तरं आचमनीयं समर्पयामि ।

नैवेद्यं
ओ-म्भूर्भुव॒स्सुवः॑ । तत्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया᳚त् ॥
सत्य-न्त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋत-न्त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
श्री महागणपतये नमः ……………….. समर्पयामि ।
ओ-म्प्रा॒णाय॒ स्वाहा᳚ । ॐ अ॒पा॒नाय॒ स्वाहा᳚ ।
ॐ-व्याँ॒नाय॒ स्वाहा᳚ । ॐ उ॒दा॒नाय॒ स्वाहा᳚ ।
ॐ स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ओ-म्महागणपतये नमः ।
नैवेद्यं समर्पयामि । 14 ॥

ताम्बूलं
पूगीफलश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्णसं​युँक्त-न्ताम्बूल-म्प्रतिगृह्यताम् ॥
ओ-म्महागणपतये नमः ।
ताम्बूलं समर्पयामि । 15 ॥

नीराजनं
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ ।
नामा॑नि कृ॒त्वा-ऽभि॒वद॒न्॒, यदास्ते᳚ ।
ओ-म्महागणपतये नमः ।
नीराजनं समर्पयामि । 16 ॥

मन्त्रपुष्पं
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः
वक्रतुण्डश्शूर्पकर्णो हेरम्बस्स्कन्दपूर्वजः ॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥
ओ-म्महागणपतये नमः ।
सुवर्ण मन्त्रपुष्पं समर्पयामि ।

प्रदक्षिणं
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापो-ऽह-म्पापकर्मा-ऽह-म्पापात्मा पापसम्भवः ।
त्राहि मा-ङ्कृपया देव शरणागतवत्सल ॥
अन्यधा शरण-न्नास्ति त्वमेव शरण-म्मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष गणाधिप ॥
ओ-म्महागणपतये नमः ।
प्रदक्षिणा नमस्कारान् समर्पयामि ।

ओ-म्महागणपतये नमः ।
छत्र चामरादि समस्त राजोपचारान् समर्पयामि ॥

क्षमाप्रार्थन
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां-याँति सद्यो वन्दे गजाननम् ॥
मन्त्रहीन-ङ्क्रियाहीन-म्भक्तिहीन-ङ्गणाधिप ।
यत्पूजित-म्मयादेव परिपूर्ण-न्तदस्तु ते ॥
ॐ-वँक्रतुण्ड महाकाय सूर्य कोटि समप्रभ ।
निर्विघ्न-ङ्कुरु मे देव सर्व कार्येषु सर्वदा ॥

अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मक-श्श्री महागणपति सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

उत्तरे शुभकर्मण्यविघ्नमस्तु इति भवन्तो ब्रुवन्तु ।
उत्तरे शुभकर्मणि अविघ्नमस्तु ॥

तीर्थं
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री महागणपति पादोदक-म्पावनं शुभम् ॥
श्री महागणपति प्रसादं शिरसा गृह्णामि ॥

उद्वासनं
ॐ-यँ॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ।
ते ह॒ नाक॑-म्महि॒मान॑स्सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥
ॐ श्री महागणपति नमः यथास्थानं उद्वासयामि ॥
शोभनार्थे क्षेमाय पुनरागमनाय च ।

ॐ शान्ति-श्शान्ति-श्शान्तिः ।

श्री सत्यनारायणस्वामि परिवार पूजा

पुन-स्सङ्कल्पं
पूर्वोक्त एव-ङ्गुण विशेषण विशिष्टायां शुभ तिथौ मम इष्टकाम्यार्थ सिद्ध्यर्थ-म्मम राजद्वारे राजमुखे सर्वदा दिग्विजय प्राप्त्यर्थ-म्मम जन्मराशि वशात् नामराशि वशात् जन्मनक्षत्र वशात् नामनक्षत्र वशा-थ्षड्बल वेद वशात् नित्य गोचार वेद वशात् मम ये ये ग्रहाः अरिष्ट स्थानेषु स्थिता-स्स्तै-स्स्तैः क्रियमान कर्ममान वर्तमान वर्तिष्यमान सूचित भावित आगामित दुष्टारिष्ट परिहार द्वारा आयुष्य अभिवृद्ध्यर्थ-म्मम रमा परिवार समेत सत्यनारायण स्वामि अनुग्रह सिद्ध्यर्थं रमा परिवार समेत सत्यनारायण स्वामि प्रसादेन मम गृहे स्थिरलक्ष्मी प्राप्त्यर्थ-म्मम रमापरिवार समेत श्री सत्यनारायण स्वामि व्रत पूजा-ञ्च करिष्ये । तदङ्ग गणपत्यादि पञ्चलोकपालकपूजाम्, आदित्यादि नवग्रह पूजाम्, इन्द्रादि अष्टदिक्पालकपूजा-ञ्च करिष्ये ।

आदौ व्रताङ्ग देवताराधन-ङ्करिष्ये ।

वरुण पूज
इ॒म-म्मे॑ वरुण श्रुधी॒ हव॑ म॒द्या च॑ मृडय ।
त्वाम॑व॒स्यु राच॑के ।
ओ-म्भूः वरुणमावाहयामि स्थापयामि पूजयामि ।

ब्रह्म॑ जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता᳚त् ।
वि सी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः । (तै.ब्रा.2.8.8.8)
स॒तश्च॒ योनि॒मस॑तश्च॒ विवः ॥
ओ-म्ब्रह्ममावाहयामि स्थापयामि पूजयामि ।

पञ्चलोक पालक पूज

1. गणपति
ओ-ङ्ग॒णाना᳚-न्त्वा ग॒णप॑तिं हवामहे
क॒वि-ङ्क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राज॒-म्ब्रह्म॑णा-म्ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवार समेतं
गणपतिं-लोँकपालकं आवाहयामि स्थापयामि पूजयामि ।

2. ब्रह्म
ओ-म्ब्र॒ह्मा दे॒वाना᳚-म्पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णा-म्महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नोगृध्रा॑णा॒ग्॒स्वधि॑ति॒र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवार समेतं
ब्रह्माणं-लोँकपालकं आवाहयामि स्थापयामि पूजयामि ।

3. विष्णु
ॐ इ॒दं-विँष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्यपाग्ं सु॒रे ॥
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवार समेतं
विष्णुं-लोँकपालकं आवाहयामि स्थापयामि पूजयामि ।

4. रुद्र
ओ-ङ्कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से।
वो॒चेम॒ शन्त॑मं हृ॒दे ॥ (ऋ.1.43.1)
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवार समेतं
रुद्रं-लोँकपालकं आवाहयामि स्थापयामि पूजयामि ।

5. गौरि
ओ-ङ्गौ॒रीर्मिमा॑य सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा पर॒मे व्यो॑मन्न् ॥
(ऋ.1.161.41)
साङ्गं सायुधं सवाहनं सशक्ति-म्पतिपुत्रपरिवार समेतं
गौरीं-लोँकपालकीं आवाहयामि स्थापयामि पूजयामि ।

गणेशादि पञ्चलोकपालक देवताभ्यो नमः ।
ध्यायामि, आवाहयामि, आसनं समर्पयामि, पाद्यं समर्पयामि, अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि, स्नानं समर्पयामि, शुद्धाचमनीयं समर्पयामि, वस्त्रं समर्पयामि, यज्ञोपवीतं समर्पयामि, गन्धं समर्पयामि, अक्षतान् समर्पयामि, पुष्पाणि समर्पयामि, धूपमाघ्रापयामि, दीप-न्दर्​शयामि, नैवेद्यं समर्पयामि, ताम्बूलं समर्पयामि, मन्त्रपुष्पं समर्पयामि ।
गणेशादि पञ्चलोकपालक देवता प्रसाद सिद्धिरस्तु ॥

नवग्रह पूज

1. सूर्य ग्रहं
ॐ आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृत॒-म्मर्त्य॑ञ्च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना-ऽऽदे॒वो या॑ति॒भुव॑ना वि॒पश्यन्॑ ॥
ओ-म्भूर्भुवस्सुव-स्सूर्यग्रहे आगच्छ ।

सूर्यग्रहं रक्तवर्णं रक्तगन्धं रक्तपुष्पं रक्तमाल्याम्बरधरं रक्तच्छत्र ध्वजपताकादि शोभित-न्दिव्यरथसमारुढ-म्मेरु-म्प्रदक्षिणी कुर्वाण-म्प्राङ्मुख-म्पद्मासनस्थ-न्द्विभुजं सप्ताश्वं सप्तरज्जु-ङ्कलिङ्गदेशाधिपति-ङ्काश्यपसगोत्र-म्प्रभवसं​वँत्सरे माघमासे शुक्लपक्षे सप्तम्या-म्भानुवासरे अश्विनी नक्षत्रे जातं सिंहराश्यधिपति-ङ्किरीटिनं सुखासीन-म्पत्नीपुत्रपरिवार समेत-ङ्ग्रहमण्डले प्रविष्ठमस्मिन्नधिकरणे वर्तुलाकारमण्डले स्थापित स्वर्णप्रतिमारूपेण सूर्यग्रहमावाहयामि स्थापयामि पूजयामि ।

ॐ अ॒ग्नि-न्दू॒तं-वृँ॑णीमहे॒ होता॑रं-विँ॒श्ववे॑दसम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म्᳚ ॥ (ऋ.1.12.1)
सूर्यग्रहस्य अधिदेवताः अग्निं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं सूर्यग्रहस्य दक्षिणतः अग्निमावाहयामि स्थापयामि पूजयामि ।

ओ-ङ्कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से।
वो॒चेम॒ शन्त॑मं हृ॒दे ॥ (ऋ.1.43.1)
सूर्यग्रहस्य प्रत्यधिदेवताः रुद्रं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं सूर्यग्रहस्य उत्तरतः रुद्रमावाहयामि स्थापयामि पूजयामि ।

2. चन्द्र ग्रहं
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
ओ-म्भूर्भुवस्सुव-श्चन्द्रग्रहे आगच्छ ।

चन्द्रग्रहं श्वेतवर्णं श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरधरं श्वेतच्छत्र ध्वजपताकादिशोभित-न्दिव्यरथसमारूढ-म्मेरु-म्प्रदक्षिणी कुर्वाण-न्दशाश्वरथवाहन-म्प्रत्यङ्मुख-न्द्विभुज-न्दण्डधरं-याँमुनदेशाधिपतिं आत्रेयसगोत्रं सौम्य सं​वँत्सरे कार्तीकमासे शुक्लपक्षे पौर्णमास्यां इन्दुवासरे कृत्तिका नक्षत्रे जात-ङ्कर्कटराश्यधिपति-ङ्किरीटिनं सुखासीन-म्पत्नीपुत्रपरि वारसमेत-ङ्ग्रहमण्डले प्रविष्ठमस्मिन्नधि करणे सूर्यग्रहस्य आग्नेयदिग्भागे समचतुरश्रमण्डले स्थापित रजतप्रतिमा रूपेण चन्द्रग्रहमावाहयामि स्थापयामि पूजयामि ।

ॐ अ॒प्सुमे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निञ्च॑ वि॒श्वश॑म्भुव॒माप॑श्च वि॒श्वभे॑षजीः ॥
चन्द्रग्रहस्य अधिदेवताः अपं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-ञ्चन्द्रग्रहस्य दक्षिणतः आपः आवाहयामि स्थापयामि पूजयामि ।

ओ-ङ्गौ॒री मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी ।
अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्न् ॥
चन्द्रग्रहस्य प्रत्यधिदेवताः गौरीं साङ्गं सायुधं सवाहनं सशक्ति-म्पतिपुत्रपरिवारसमेत-ञ्चन्द्रग्रहस्य उत्तरतः गौरीं आवाहयामि स्थापयामि पूजयामि ॥

3. अङ्गारक ग्रहं
ॐ अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पाग्ंरेताग्ं॑सि जिन्वति ॥
ओ-म्भूर्भुवस्सुवः अङ्गारकग्रहे आगच्छ ।

अङ्गारक ग्रहं रक्तवर्णं रक्तगन्धं रक्तपुष्पं रक्तमाल्याम्बरधरं रक्तच्छत्रध्वजपताकादिशोभित-न्दिव्यरथसमारूढ-म्मेरु-म्प्रदक्षिणी कुर्वाण-म्मेषवाहन-न्दक्षिणाभिमुख-ञ्चतुर्भुज-ङ्गदाशूलशक्तिधरं अवन्ती देशाधिपति-म्भारद्वाजसगोत्रं राक्षसनाम सं​वँत्सरे आषाढमासे शुक्लपक्षे दशम्या-म्भौमवासरे अनूराधा नक्षत्रे जात-म्मेष वृश्चिक राश्याधिपति-ङ्किरीटिनं सुखासीन-म्पत्नीपुत्रपरिवारसमेत-ङ्ग्रहमण्डले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य दक्षिणदिग्भागे त्रिकोणाकारमण्डले स्थापित ताम्रप्रतिमारूपेण अङ्गारकग्रहं आवाहयामि स्थापयामि पूजयामि ॥

ॐ स्यो॒ना पृ॑थिवि॒ भवा॑-ऽनृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑न॒श्शर्म॑ स॒प्रथाः᳚ ॥
अङ्गारकग्रहस्य अधिदेवताः पृथिवीं साङ्गं सायुधं सवाहनं सशक्ति-म्पुत्रपरिवारसमेतं अङ्गारकग्रहस्य दक्षिणतः पृथिवीं आवाहयामि स्थापयामि पूजयामि ।

ओ-ङ्क्षेत्र॑स्य॒ पति॑ना व॒यग्ंहि॒ते ने॑व जयामसि ।
गामश्व॑-म्पोष् अयि॒त्न्वा स नो॑ मृडाती॒दृशे᳚ ॥
अङ्गारकग्रहस्य प्रत्यधिदेवताः, क्षेत्रपालकं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं अङ्गारकग्रहस्य उत्तरतः, क्षेत्रपालकमावाहयामि स्थापयामि पूजयामि ॥

4. बुध ग्रहं
ॐ उद्बु॑ध्यस्वाग्ने॒ प्रति॑जागृह्येनमिष्टापू॒र्ते सग्ंसृ॑जेथाम॒यञ्च॑ ।
पुनः॑ कृ॒ण्वग्ग्‍स्त्वा॑ पि॒तरं॒-युँवा॑नम॒न्वाताग्ं॑सी॒त्त्वयि॒ तन्तु॑मे॒तम् ॥
ओ-म्भूर्भुवस्सुवः बुधग्रहे आगच्छ ।

बुधग्रह-म्पीतवर्ण-म्पीतगन्ध-म्पीतपुष्प-म्पीतमाल्याम्बरधर-म्पीतच्छत्र ध्वजपताकादि शोभित-न्दिव्यरथसमारूढ-म्मेरु-म्प्रदक्षिणी कुर्वाणं सिंहवाहनं उदङ्मुख-म्मगधदेशाधिपति-ञ्चतुर्भुज-ङ्खड्गचर्माम्बरधरं आत्रेयसगोत्रं
अङ्गीरसनामसं​वँत्सरे मार्गशीर्​षमासे शुक्लपक्षे सप्तम्यां सौम्यवासरे पूर्वाभाद्रा नक्षत्रे जात-म्मिथुन कन्या राश्यधिपति-ङ्किरीटिनं सुखासीन-म्पत्नीपुत्र परिवारसमेत-ङ्ग्रहमण्डले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य ईशान्यदिग्भागे बाणाकारमण्डले स्थापित कांस्यप्रतिमारूपेण बुधग्रहं आवाहयामि स्थापयामि पूजयामि ।

ॐ इ॒दं-विँष्णु॒र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् ।
समू॑ढमस्यपाग्ं सु॒रे ॥
विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒
विष्णो॒श्श्नप्त्रे᳚स्थो॒ विष्णो॒स्स्यूर॑सि॒
विष्णो᳚र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥
बुधग्रहस्य अधिदेवताः विष्णुं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-म्बुधग्रहस्य दक्षिणतः विष्णुमावाहयामि स्थापयामि पूजयामि ।

ॐ स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
बुधग्रहस्य प्रत्यधिदेवताः नारायणं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-म्बुधग्रहस्य उत्तरतः नारायणमावाहयामि स्थापयामि पूजयामि ।

5. बृहस्पति ग्रहं
ओ-म्बृह॑स्पते॒ अति॒यद॒र्यो अर्​हा᳚द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्चव॑सर्तप्रजात॒ तद॒स्मासु॒ द्रवि॑णन्धेहि चि॒त्रम् ॥
ओ-म्भूर्भुवस्सुवः बृहस्पतिग्रहे आगच्छ ।

बृहस्पतिग्रह-ङ्कनकवर्ण-ङ्कनकगन्ध-ङ्कनकपुष्प-ङ्कनकमाल्याम्बरधर-ङ्कनकच्छत्र ध्वजपताकादिशोभित-न्दिव्यरथसमारूढ-म्मेरु-म्प्रदक्षिणीकुर्वाणा-म्पूर्वाभिमुख-म्पद्मासनस्थ-ञ्चतुर्भुज-न्दण्डाक्षमालाधारिणं सिन्धु द्वीपदेशाधिपतिं आङ्गीरसगोत्रं आङ्गीरससं​वँत्सरे वैशाखेमासे शुक्लपक्षे एकादश्या-ङ्गुरुवासरे उत्तरा नक्षत्रे जात-न्धनुर्मीनराश्यधिपति-ङ्किरीटिनं सुखासीन-म्पत्नीपुत्रपरिवारसमेतं
ग्रहमण्डले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य उत्तरदिग्भागे दीर्घचतुरस्राकारमण्डले स्थापित त्रपुप्रतिमारूपेण बृहस्पतिग्रहं आवाहयामि स्थापयामि पूजयामि ।

ओ-म्ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒द्विसी॑म॒तस्सु॒रुचो॑ वे॒न आ॑वः ।
सबु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठास्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥
बृहस्पतिग्रहस्य अधिदेवता-म्ब्रह्माणं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-म्बृहस्पतिग्रहस्य दक्षिणतः ब्रह्माणमावाहयामि स्थापयामि पूजयामि ।

ॐ इन्द्र॑मरुत्व इ॒ह पा॑हि॒ सोमं॒-यँथा॑ शार्या॒ते अपि॑बस्सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒शर्म॒न्नावि॑वासन्ति क॒वय॑स्सुय॒ज्ञाः ॥
बृहस्पतिग्रहस्य प्रत्यधिदेवताः इन्द्रं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-म्बृहस्पतिग्रहस्य उत्तरतः इन्द्रमावाहयामि स्थापयामि पूजयामि ।

6. शुक्र ग्रहं
ॐ शु॒क्र-न्ते॑ अ॒न्यद्य॑ज॒त-न्ते॑ अ॒न्यत् ।
विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि ।
विश्वा॒ हि मा॒या अव॑सि स्वधावः ।
भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॒स्त्विति॑ । (तै.आ.1.2.4.1)
ओ-म्भूर्भुवस्सुव-श्शुक्रग्रहे आगच्छ ।

शुक्रग्रहं श्वेतवर्णं श्वेतगन्धं श्वेतपुष्पं श्वेतमाल्याम्बरधरं श्वेतच्छत्र ध्वजपताकादिशोभित-न्दिव्यरथसमारूढ-म्मेरु-म्प्रदक्षिणी कुर्वाण-म्पूर्वाभिमुख-म्पद्मासन्थ-ञ्चतुर्भुज-न्दण्डाक्षमाला जटावल्कल धारिणि-ङ्काम्भोज देशाधिपति-म्भार्गवसगोत्र-म्पार्थिवसं​वँत्सरे श्रावणमासे शुक्लपक्षे अष्टम्या-म्भृगुवासरे स्वाती नक्षत्रे जात-न्तुला वृषभराश्यधिपति-ङ्किरीटिनं सुखासीन-म्पत्नीपुत्रपरिवार समेत-ङ्ग्रहमण्डले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य प्राग्भागे पञ्चकोणाकार मण्डले स्थापित सीस प्रतिमारूपेण शूक्रग्रहं आवाहयामि स्थापयामि पूजयामि ।

ॐ इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒पत्.ंई॑म॒हम॑श्रवम् ।
न ह्य॑स्या अप॒रञ्च॒न ज॒रसा॒ मर॑ते॒ पतिः॑ ॥
शुक्रग्रहस्य अधिदेवतां इन्द्राणीं साङ्गां सायुधां सवाहनं सशक्ति-म्पतिपुत्रपरिवारसमेतां शुक्रग्रहस्य दक्षिणतः इन्द्राणीं आवाहयामि स्थापयामि पूजयामि ।

ॐ इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒-यँथा॑ शार्या॒ते अपि॑ब-स्सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ॥ (ऋ.3.51.7)
शुक्रग्रहस्य प्रत्यधिदेवतां इन्द्रमरुत्वन्तं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं शुक्रग्रहस्य उत्तरतः इन्द्रमरुत्वन्तमावाहयामि स्थापयामि पूजयामि ।

7. शनि ग्रहं
ॐ शम॒ग्निर॒ग्निभिः॑ कर॒च्छ-न्न॑स्तपतु॒ सूर्यः॑ ।
शं-वाँतो॑ वात्वर॒पा अप॒ स्त्रिधः॑ ॥ (ऋ.8.12.9)
ओ-म्भूर्भुवस्सुव-श्शनैश्चरग्रहे आगच्छ ।

शनैश्चरग्रह-न्नीलवर्ण-न्नीलगन्ध-न्नीलपुष्प-न्नीलमाल्याम्बरधर-न्नीलच्छत्र ध्वजपताकादिशोभित-न्दिव्यरथसमारूढ-म्मेरु-म्प्रदक्षिणी कुर्वाण-ञ्चापासनस्थ-म्प्रत्यङ्मुख-ङ्गृद्ररथ-ञ्चतुर्भुजं शूलायुधधरं सौराष्ट्रदेशाधिपति-ङ्काश्यपसगोत्रं-विँश्वामित्र ऋषिं-विँभव सं​वँत्सरे पौष्यमासे शुक्लपक्षे नवम्यां स्थिरवासरे भरणी नक्षत्रे जात-म्मकुर कुम्भ राश्यधिपति-ङ्किरीटिनं सुखासीन-म्पत्नीपुत्रपरिवारसमेत-ङ्ग्रहमण्डले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य पश्चिमदिग्भागे धनुराकारमण्डले स्थापित अयः प्रतिमारूपेण शनैश्चरग्रहमावाहयामि स्थापयामि पूजयामि ।

ॐ-यँ॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः ।
य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अर॑ङ्कृतः ॥ (ऋ.10.14.13)
शनैश्चरग्रहस्य अधिदेवतां-यँमं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं शनैश्चरग्रहस्य दक्षिणतः यमं आवाहयामि स्थापयामि पूजयामि ।

ओ-म्प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ (ऋ.10.121.10)
शनैश्चरग्रहस्य प्रत्यधिदेवता-म्प्रजापतिं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं शनैश्चरग्रहस्य उत्तरतः प्रजापतिमावाहयामि स्थापयामि पूजयामि ।

8. राहु ग्रहं
ओ-ङ्कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒स्सखा᳚ ।
कया॒ शचि॑ष्ठया वृ॒ता ॥
ओ-म्भूर्भुवस्सुवः राहुग्रहे आगच्छ ।

राहुग्रह-न्धूम्रवर्ण-न्धूम्रगन्ध-न्धूम्रपुष्प-न्धूम्रमाल्याम्बरधर-न्धूम्रच्छत्र ध्वजपताकादिशोभित-न्दिव्यरथसमारूढ-म्मेरुं अप्रदक्षिणी कुर्वाणं सिंहासन-न्नैऋति मुखं शूर्पासनस्थ-ञ्चतुर्भुज-ङ्करालवक्त्र-ङ्खड्गचर्म धर-म्पैठीनसगोत्र-म्बर्बरदेशाधिपतिं राक्षसनामसं​वँत्सरे भाद्रपदमासे कृष्ण पक्षे चतुर्दश्या-म्भानुवासरे विशाखा नक्षत्रे जातं सिंहराशि प्रयुक्त-ङ्किरीटिनं सुखासीनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-ङ्ग्रहमण्डले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य नैऋतिदिग्भागे शूर्पाकार मण्डले स्थापित लोहप्रतिमा रूपेण राहुग्रहमावाहयामि स्थापयामि पूजयामि ।

ॐ आ-ऽयङ्गौः पृश्नि॑रक्रमी॒दस॑नन्मा॒तर॒-म्पुनः॑ ।
पि॒तर॑ञ्च प्र॒यन्त्सुवः॑ ॥
राहुग्रहस्य अधिदेवता-ङ्गां साङ्गं सायुधं सवाहनां सशक्ति-म्पतिपुत्रपरिवारसमेतं राहुग्रहस्य दक्षिणतः गां आवाहयामि स्थापयामि पूजयामि ।

ओ-न्नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीं अनु॑ ।
ये अ॒न्तरि॑क्षे॒ ये दिवि॒ तेभ्य॑स्स॒र्पेभ्यो॒ नमः॑ ॥
राहुग्रहस्य प्रत्यधिदेवतां सर्पं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं राहुग्रहस्य उत्तरत-स्सर्पमावाहयामि स्थापयामि पूजयामि ।

9. केतु ग्रहं
ओ-ङ्के॒तुङ्कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ ।
समु॒षद्भि॑रजायथाः ॥
ओ-म्भूर्भुवस्सुवः केतुगणैः आगच्छ ।

केतुगण-ञ्चित्रवर्ण-ञ्चित्रगन्ध-ञ्चित्रपुष्प-ञ्चित्रमाल्याम्बरधर-ञ्चित्रच्छत्र ध्वजपताकादिशोभित-न्दिव्यरथसमारूढ-म्मेरुं अप्रदक्षिणी कुर्वाण-न्ध्वजासनस्थ-न्दक्षिणाभिमुखं अन्तर्वेदि देशाधिपति-न्द्विबाहु-ङ्गदाधर-ञ्जैमिनि गोत्रं राक्षसनाम सं​वँत्सरे चैत्रमासे कृष्णपक्षे चतुर्दश्यां इन्दुवासरे रेवती नक्षत्रेजात-ङ्कर्कटकराशि प्रयुक्तं सिंहासनासीन-ङ्ग्रहमण्डले प्रविष्टमस्मिन्नधिकरणे सूर्यग्रहस्य वायव्य दिग्भागे ध्वजाकार मण्डले स्थापित पञ्चलोह प्रतिमारूपेण केतुगणमावाहयामि स्थापयामि पूजयामि ।

ॐ सचि॑त्र चि॒त्र-ञ्चि॒तयन्᳚तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं-वँयो॒धाम् ।
च॒न्द्रं र॒यि-म्पु॑रु॒वीरम्᳚ बृ॒हन्त॒-ञ्चन्द्र॑च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ॥
केतुगणस्य अधिदेवता-ञ्चित्रगुप्तं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-ङ्केतुगणस्य दक्षिणत-श्चित्रगुप्तमावाहयामि स्थापयामि पूजयामि ।

ओ-म्ब्र॒ह्मा दे॒वाना᳚-म्पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णा-म्महि॒षो मृ॒गाणा᳚म् ।
श्ये॒नोगृध्रा॑णा॒ग्॒स्वधि॑ति॒र्वना॑ना॒ग्ं॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभन्॑ ॥
केतुगणस्य प्रत्यधिदेवता-म्ब्रह्माणं साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-ङ्केतुग्रहस्य उत्तरतः ब्रह्माणमावाहयामि स्थापयामि पूजयामि ।

अधिदेवता प्रत्यधिदेवता सहितादित्यादि नवग्रह देवताभ्यो नमः ध्यायामि, आवहयामि, रत्नसिंहासनं समर्पयामि, पाद्यं समर्पयामि, अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि, स्नानं समर्पयामि, शुद्धाचमनीयं समर्पयामि, वस्त्रं समर्पयामि, यज्ञोपवीतं समर्पयामि, गन्धं समर्पयामि, अक्षतान् समर्पयामि, पुष्पाणि समर्पयामि, धूपमाघ्रापयामि, दीपं समर्पयामि, नैवेद्यं समर्पयामि, ताम्बूलं समर्पयामि, मन्त्रपुष्पं समर्पयामि ।

अधिदेवता प्रत्यधिदेवतासहितादित्यादि नवग्रह देवता प्रसादसिद्धिरस्तु ।

इन्द्रादि अष्टदिक्पालक पूज

1. इन्द्रुडु
ॐ इन्द्रं॑-वोँ वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥ (ऋ.वे.1.7.10)
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-म्प्राग्दिग्भागे इन्द्र-न्दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥

2. अग्नि
ॐ अ॒ग्नि-न्दू॒तं-वृँ॑णीमहे॒ होता॑रं-विँ॒श्ववे॑दसम् ।
अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥ (ऋ.वे.1.12.1)
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं आग्नेयदिग्भागे अग्नि-न्दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥

3. यमुडु
ॐ-यँ॒माय॒ सोमं॑ सुनुत य॒माय॑ जुहुता ह॒विः ।
य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अर॑ङ्कृतः ॥ (ऋ.10.14.13)
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-न्दक्षिणदिग्भागे यम-न्दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥

4. निऋति
ओ-म्मॊ षु णः॒ परा॑परा॒ निर्‍ऋ॑तिर्दु॒र्​हणा॑ वधीत् ।
प॒दी॒ष्ट तृष्ण॑या स॒ह ॥ (ऋ.1.38.06)
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-न्नैऋतिदिग्भागे निर्‍ऋति-न्दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥

5. वरुणुडु
ॐ इ॒म-म्मे॑ वरुण श्रुधी॒ हव॑ म॒द्या च॑ मृडय ।
त्वाम॑व॒स्यु राच॑के ।
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेत-म्पश्चिमदिग्भागे वरुण-न्दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥

6. वायुवु
ओ-न्तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत ।
अवां॒स्या वृ॑णीमहे । (ऋ.8.21.20)
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं-वाँयुव्यदिग्भागे वायु-न्दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥

7. कुबेरुडु
ॐ सोमो॑ धे॒नुं सोमो॒ अर्व॑न्तमा॒शुं सोमो॑ वी॒र-ङ्क॑र्म॒ण्य॑-न्ददाति ।
सा॒द॒न्यं॑-विँद॒थ्यं॑ स॒भेय॑-म्पितृ॒श्रव॑णं॒-योँ ददा॑शदस्मै ॥ (ऋ.1.91.20)
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं उत्तरदिग्भागे कुबेर-न्दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥

8. ईशानुडु
ओ-न्तमीशा॑न॒-ञ्जग॑तस्त॒स्थुष॒स्पति॑-न्धियञ्जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्ध-स्स्व॒स्तये॑ ॥ (ऋ.1.89.5)
साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं ईशानदिग्भागे ईशान-न्दिक्पालकमावाहयामि स्थापयामि पूजयामि ॥

इन्द्रादि अष्टदिक्पालकदेवताभ्यो नमः ध्यायामि, आवहयामि, रत्नसिंहासनं समर्पयामि, पाद्यं समर्पयामि, अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि, स्नानं समर्पयामि, शुद्धाचमनीयं समर्पयामि, वस्त्रं समर्पयामि, यज्ञोपवीतं समर्पयामि, गन्धं समर्पयामि, अक्षतान् समर्पयामि, पुष्पाणि समर्पयामि, धूपमाघ्रापयामि, दीपं समर्पयामि, नैवेद्यं समर्पयामि, ताम्बूलं समर्पयामि, मन्त्रपुष्पं समर्पयामि ।

इन्द्रादि अष्टदिक्पालक देवता प्रसादसिद्धिरस्तु ।

षोडशोपचार पूज

पञ्चामृत शोधनं
1. आप्यायस्येति क्षीरं (पालु) –
ॐ आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
क्षीरेण स्नपयामि ॥

2. दधिक्राव्णो इति दधि (पॆरुगु) –
ओ-न्द॒धि॒क्राव्णो॑ अकारिष-ञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्ं॑षि तारिषत् ॥
दध्ना स्नपयामि ॥

3. शुक्रमसीति आज्यं (नॆय्यि) –
ॐ शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।
आज्येन स्नपयामि ॥

4. मधुवाता ऋतायते इति मधु (तेनॆ) –
ओ-म्मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्न-स्स॒न्त्वौष॑धीः ।
मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रजः॑ ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ।
मधुना स्नपयामि ॥

5. स्वादुः पवस्येति शर्करा (चक्कॆर) –
ॐ स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः ।
शर्करेण स्नपयामि ॥

फलोदकं (coconut water)
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः॑ ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्च॒न्त्वग्‍ं ह॑सः ॥
फलोदकेन स्नपयामि ॥

(take the Vishnu image out and wash it with clean water, while reciting the following)
शुद्धोदकं
ॐ आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
शुद्धोदकेन स्नपयामि ।

(wipe the Vishnu image with a fresh cloth, decorate it with Gandham and Kumkuma, keep it in a betal leaf and place it in the Mandapa close to the Kalasha)

ओ-न्ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया᳚त् ॥
ओ-म्म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥

अस्मिन्कलशे अस्या-म्प्रतिमायां श्रीरमासहित सत्यनारायण स्वामिन् आवाहयामि स्थापयामि पूजयामि ॥

प्राणप्रतिष्ठापनं
ॐ अस्य श्री प्राणप्रतिष्ठापन महामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः, ऋग्यजुस्सामाथर्वाणि छन्दांसि, प्राणश्शक्तिः, परा देवता, आ-म्बीजम्, ह्रीं शक्तिः, क्रो-ङ्कीलकम्, श्रीरमासहित सत्यनारायण स्वामि देवता प्राणप्रतिष्ठार्थे विनियोगः ।

करन्यासं
ॐ आं अङ्गुष्ठाभ्या-न्नमः ।
ॐ ह्री-न्तर्जनीभ्या-न्नमः ।
ओ-ङ्क्रो-म्मध्यमाभ्या-न्नमः ।
ॐ आं अनामिकाभ्या-न्नमः ।
ॐ ह्री-ङ्कनिष्ठिकाभ्या-न्नमः ।
ओ-ङ्क्रो-ङ्करतल करपृष्ठाभ्या-न्नमः ।

अङ्गन्यासं
ॐ आं हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ओ-ङ्क्रों शिखयै वषट् ।
ॐ आ-ङ्कवचाय हुम् ।
ॐ ह्री-न्नेत्रत्रयाय वौषट् ।
ओ-ङ्क्रों अस्त्राय फट् ।
ओ-म्भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानं
रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः ।
पाश-ङ्कोदण्डमिक्षूद्भवमलिगुणमप्यङ्कुश-ञ्चापबाणाम् ।
बिभ्राणा सृक्कपाल-न्त्रिणयनलसिता पीनवक्षोरुहाढ्या ।
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ।

ॐ शान्ताकार-म्भुजगशयन-म्पद्मनाभं सुरेशं
विश्वाकार-ङ्गगनसदृश-म्मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्त-ङ्कमलनयनं-योँगिहृद्ध्यानगम्यं
वन्दे विष्णु-म्भवभयहरं सर्वलोकैकनाथम् ॥

ॐ आं ह्री-ङ्क्रो-ङ्क्रों ह्रीं आं-यंँ रं-लंँ वं शं षं सं हं-लँ-ङ्क्षं हं स-स्सो-ऽहम् ।
अस्या-म्मूर्तौ श्री रमासहित सत्यनारायण स्वामि देवता प्राणः इह प्राणः ।
श्री रमासहित सत्यनारायण स्वामि देवता जीवः इह-स्स्थितः ।
अस्या-म्मूर्तौ श्री रमासहित सत्यनारायणस्य सर्वेन्द्रियाणि वाङ्मनः त्वक्चक्षु-श्श्रोत्र जिह्वा घ्राण वाक्पाणिपाद पायूपस्थानि इहैवागत्य सुख-ञ्चिर-न्तिष्टन्तु स्वाहा ।

ॐ असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒
पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ न-स्स्व॒स्ति ॥
अ॒मृतं॒-वैँ प्रा॒णा अ॒मृत॒मापः॑
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
आवाहितो भव स्थापितो भव ।
सुप्रसन्नो भव वरदो भव ।

स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् ।
तावत्त्व-म्प्रीतिभावेन कलशे-ऽस्मिन् सन्निधि-ङ्कुरु ॥

साङ्गं सायुधं सवाहनं सशक्ति-म्पत्नीपुत्रपरिवारसमेतं श्री रमासहित सत्यनारायण स्वामिने नमः आवाहयामि स्थापयामि पूजयामि ॥

ध्यानं
ध्यायेत्सत्य-ङ्गुणातीत-ङ्गुणत्रयसमन्वितम् ।
लोकनाथ-न्त्रिलोकेश-ङ्कौस्तुभाभरणं हरिम् ॥
पीताम्बर-न्नीलवर्णं श्रीवत्स पदभूषितम् ।
गोविन्द-ङ्गोकुलानन्द-म्ब्रह्माद्यैरपि पूजितम् ॥
श्री रमासहित सत्यनारायण स्वामिने नमः ध्यानं समर्पयामि ॥

आवाहनं
ॐ स॒हस्र॑शीर्​षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
ज्योतिश्शान्तं सर्वलोकान्तरस्थं
ओङ्काराख्यं-योँगिहृद्ध्यानगम्यम् ।
साङ्गं शक्तिं सायुध-म्भक्तिसेव्यं
सर्वाकारं-विँष्णुमावाहयामि ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आवाहनं समर्पयामि ।

आसनं
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं-यँच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ।
कल्पद्रुमूले मणिवेदिमध्ये
सिंहासनं स्वर्णमयं-विँचित्रम् ।
विचित्र वस्त्रावृतमच्युत प्रभो
गृहाण लक्ष्मीधरणीसमेत ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आसनं समर्पयामि ।

पाद्यं
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृत॑-न्दि॒वि ।
नारायण नमस्ते-ऽस्तु नरकार्णवतारक ।
पाद्य-ङ्गृहाण देवेश मम सौख्यं-विँवर्थय ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यं
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚-ऽस्ये॒हा-ऽऽभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ।
व्यक्ता-ऽव्यक्त स्वरूपाय हृषीकपतये नमः ।
मया निवेदितो भक्त्याह्यर्घ्यो-ऽय-म्प्रतिगृह्यताम् ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ।

आचमनीयं
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिद-ङ्कल्पित-न्देव सम्यगाचम्यतां-विँभो ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः मुखे आचमनीयं समर्पयामि ।

स्नानं
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।

पञ्चामृत स्नानं
आप्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः, क्षीरेण स्नपयामि ।

द॒धि॒क्राव्णो॑ अकारिष-ञ्जि॒ष्णोरश्व॑स्य वा॒जिनः॑ ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्राण॒ आयूग्ं॑षि तारिषत् ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः दध्ना स्नपयामि ।

शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑स्सवि॒तोत्पु॑ना॒तु
अच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आज्येन स्नपयामि ।

मधु॒वाता॑ ऋताय॒ते मधु॑क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्न-स्स॒न्त्वौष॑धीः ।
मधु॒नक्त॑मु॒तोष॑सि॒ मधु॑म॒-त्पार्थि॑व॒ग्ं॒रजः॑ ।
मधु॒द्यौर॑स्तु नः पि॒ता ।
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्‍ं अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः मधुना स्नपयामि ।

स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा᳚य सु॒हवी᳚तु नाम्ने ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मां॒ अदा᳚भ्यः ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नम-श्शर्करेण स्नपयामि ।

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणीः॑ ।
बृह॒स्पति॑ प्रसूता॒स्तानो॑ मुन्च॒न्त्वग्‍ं ह॑सः ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः फलोदकेन स्नपयामि ।

शुद्धोदक स्नानं
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो वः॑ शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह नः॑ ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।

तीर्थोदकैः काञ्चनकुम्भ संस्थैः
सुवासितैर्देव कृपारसार्द्रैः ।
मयार्पितं स्नानविधि-ङ्गृहाण
पादाब्जनिष्य्टूत नदीप्रवाहः ।

नदीना-ञ्चैव सर्वासामानीत-न्निर्मलोदकम् ।
स्नानं स्वीकुरु देवेश मया दत्तं सुरेश्वर ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नम-श्शुद्धोदक स्नानं समर्पयामि ।

स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ॥

वस्त्रं
स॒प्तास्या॑सन्परि॒धयः॑ ।
त्रि-स्स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञ-न्त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑ष-म्प॒शुम् ।
वेदसूक्तसमायुक्ते यज्ञसाम समन्विते ।
सर्ववर्णप्रदे देव वास शीते विनिर्मिते ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतं
तं-यँ॒ज्ञ-म्ब॒र्​हिषि॒ प्रौक्षन्॑ ।
पुरु॑ष-ञ्जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ।
ब्रह्म विष्णु महेशाना-न्निर्मित-म्ब्रह्मसूत्रकम् ।
गृहाण भगवन्विष्णो सर्वेष्टफलदो भव ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः यज्ञोपवीतं समर्पयामि ।

गन्धं
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ ।
सम्भृ॑त-म्पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
श्रीखण्ड-ञ्चन्दन-न्दिव्य-ङ्गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थ-म्प्रतिगृह्यताम् ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः दिव्य श्री चन्दनं समर्पयामि ।

आभरणं
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुतः॑ ।
ऋच॒-स्सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ।
हिरण्य हार केयूर ग्रैवेय मणिकङ्कणैः ।
सुहार-म्भूषणैर्युक्त-ङ्गृहाण पुरुषोत्तम ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नम-स्सर्वाभरणानि समर्पयामि ।

पुष्पाणि
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ।
मल्लिकादि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मया-ऽहृतानि पूजार्थ-म्पुष्पाणि प्रतिगृह्यताम् ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।

अथाङ्ग पूज
ओ-ङ्केशवाय नमः पादौ पूजयामि ।
ओ-ङ्गोविन्दाय नमः गुल्फौ पूजयामि ।
ॐ इन्दिरापतये नमः जङ्घे पूजयामि ।
ॐ अनघाय नमः जानुनी पूजयामि ।
ओ-ञ्जनार्दनाय नमः ऊरू पूजयामि ।
ॐ-विँष्टरश्रवसे नमः कटि-म्पूजयामि ।
ओ-म्पद्मनाभाय नमः नाभि-म्पूजयामि ।
ओ-ङ्कुक्षिस्थाखिलभुवनाय नमः उदर-म्पूजयामि ।
ॐ-लँक्ष्मीवक्षस्स्थलालयाय नमः वक्षस्थल-म्पूजयामि ।
ॐ शङ्खचक्रगदाशार्ङ्गपाणये नमः बाहू-न्पूजयामि ।
ओ-ङ्कम्बुकण्ठाय नमः कण्ठ-म्पूजयामि ।
ओ-म्पूर्णेन्दुनिभवक्त्राय नमः वक्त्र-म्पूजयामि ।
ओ-ङ्कुन्दकुट्मलदन्ताय नमः दन्ता-न्पूजयामि ।
ओ-न्नासाग्रमौक्तिकाय नमः नासिका-म्पूजयामि ।
ॐ रत्नकुण्डलाय नमः कर्णौ पूजयामि ।
ॐ सूर्यचन्द्राग्निधारिणे नमः नेत्रे पूजयामि ।
ॐ सुललाटाय नमः ललाट-म्पूजयामि ।
ॐ सहस्रशिरसे नम-श्शिरः पूजयामि ।
श्री रमासहित श्री सत्यनारायण स्वामिने नम-स्सर्वाण्यङ्गानि पूजयामि ॥

श्री सत्यनारायण अष्टोत्तरशत नाम पूजा
ओ-न्नारायणाय नमः ।
ओ-न्नराय नमः ।
ॐ शौरये नमः ।
ओ-ञ्चक्रपाणये नमः ।
ओ-ञ्जनार्दनाय नमः ।
ॐ-वाँसुदेवाय नमः ।
ओ-ञ्जगद्योनये नमः ।
ॐ-वाँमनाय नमः ।
ओ-ञ्ज्ञानपञ्जराय नमः (10)
ॐ श्रीवल्लभाय नमः ।
ओ-ञ्जगन्नाथाय नमः ।
ओ-ञ्चतुर्मूर्तये नमः ।
ॐ-व्योँमकेशाय नमः ।
ॐ हृषीकेशाय नमः ।
ॐ शङ्कराय नमः ।
ओ-ङ्गरुडध्वजाय नमः ।
ओ-न्नारसिंहाय नमः ।
ओ-म्महादेवाय नमः ।
ॐ स्वयम्भुवे नमः ।
ओ-म्भुवनेश्वराय नमः (20)
ॐ श्रीधराय नमः ।
ओ-न्देवकीपुत्राय नमः ।
ओ-म्पार्थसारथये नमः ।
ॐ अच्युताय नमः ।
ॐ शङ्खपाणये नमः ।
ओ-म्परञ्ज्योतिषे नमः ।
ॐ आत्मज्योतिषे नमः ।
ॐ अचञ्चलाय नमः ।
ॐ श्रीवत्साङ्काय नमः ।
ॐ अखिलाधाराय नमः (30)
ॐ सर्वलोकप्रतिप्रभवे नमः ।
ओ-न्त्रिविक्रमाय नमः ।
ओ-न्त्रिकालज्ञानाय नमः ।
ओ-न्त्रिधाम्ने नमः ।
ओ-ङ्करुणाकराय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वगाय नमः ।
ॐ सर्वस्मै नमः ।
ॐ सर्वेशाय नमः ।
ॐ सर्वसाक्षिकाय नमः (40)
ॐ हरये नमः ।
ॐ शार्ङ्गिणे नमः ।
ॐ हराय नमः ।
ॐ शेषाय नमः ।
ॐ हलायुधाय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ अव्यक्ताय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ अक्षराय नमः ।
ओ-ङ्क्षराय नमः (50)
ओ-ङ्गजारिघ्नाय नमः ।
ओ-ङ्केशवाय नमः ।
ओ-ङ्केशिमर्दनाय नमः ।
ओ-ङ्कैटभारये नमः ।
ॐ अविद्यारये नमः ।
ओ-ङ्कामदाय नमः ।
ओ-ङ्कमलेक्षणाय नमः ।
ॐ हंसशत्रवे नमः ।
ॐ अधर्मशत्रवे नमः ।
ओ-ङ्काकुत्थ्साय नमः (60)
ओ-ङ्खगवाहनाय नमः ।
ओ-न्नीलाम्बुदद्युतये नमः ।
ओ-न्नित्याय नमः ।
ओ-न्नित्यतृप्ताय नमः ।
ओ-न्नित्यानन्दाय नमः ।
ॐ सुराध्यक्षाय नमः ।
ओ-न्निर्विकल्पाय नमः ।
ओ-न्निरञ्जनाय नमः ।
ओ-म्ब्रह्मण्याय नमः ।
ओ-म्पृथिवीनाथाय नमः (70)
ओ-म्पीतवाससे नमः ।
ओ-ङ्गुहाश्रयाय नमः ।
ॐ-वेँदगर्भाय नमः ।
ॐ-विँभवे नमः ।
ॐ-विँष्णवे नमः ।
ॐ श्रीमते नमः ।
ओ-न्त्रैलोक्यभूषणाय नमः ।
ॐ-यँज्ञमूर्तये नमः ।
ॐ अमेयात्मने नमः ।
ॐ-वँरदाय नमः (80)
ॐ-वाँसवानुजाय नमः ।
ओ-ञ्जितेन्द्रियाय नमः ।
ओ-ञ्जितक्रोधाय नमः ।
ॐ समदृष्टये नमः ।
ॐ सनातनाय नमः ।
ओ-म्भक्तप्रियाय नमः ।
ओ-ञ्जगत्पूज्याय नमः ।
ओ-म्परमात्मने नमः ।
ॐ असुरान्तकाय नमः ।
ॐ सर्वलोकानामन्तकाय नमः (90)
ॐ अनन्ताय नमः ।
ॐ अनन्तविक्रमाय नमः ।
ओ-म्मायाधाराय नमः ।
ओ-न्निराधाराय नमः ।
ॐ सर्वाधाराय नमः ।
ओ-न्धराधाराय नमः ।
ओ-न्निष्कलङ्काय नमः ।
ओ-न्निराभासाय नमः ।
ओ-न्निष्प्रपञ्चाय नमः ।
ओ-न्निरामयाय नमः (100)
ओ-म्भक्तवश्याय नमः ।
ओ-म्महोदाराय नमः ।
ओ-म्पुण्यकीर्तये नमः ।
ओ-म्पुरातनाय नमः ।
ओ-न्त्रिकालज्ञाय नमः ।
ॐ-विँष्टरश्रवसे नमः ।
ओ-ञ्चतुर्भुजाय नमः ।
ॐ श्रीसत्यनारायणस्वामिने नमः (108)

धूपं
यत्पुरु॑षं॒-व्यँ॑दधुः ।
क॒ति॒धा व्य॑कल्पयन्न् ।
मुख॒-ङ्किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ।
दशाङ्ग-ङ्गुग्गुलोपेतं सुगन्धं सुमनोहरम् ।
धूप-ङ्गृहाण देवेश सर्वदेव नमस्कृत ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः धूपमाघ्रापयामि ।

दीपं
ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
घृता त्रिवर्ति सं​युँक्तं-वँह्निना यॊजित-म्प्रियम् ।
दीप-ङ्गृहाण देवेश त्रैलोक्य तिमिरापहम् ॥
भक्त्या दीप-म्प्रयच्छामि देवाय परमात्मने ।
त्राहि मा-न्नरकाद्घोरात् दीपज्योतिर्नमो-ऽस्तु ते ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः दीपं समर्पयामि ।

नैवेद्यं
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒-स्सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ।

सौवर्णस्थालिमध्ये मणिगणखचिते गोघृताक्तान् सुपक्वान् ।
भक्ष्या-न्भोज्यांश्च लेह्यानपरिमितरसान् चोष्यमन्न-न्निधाय ॥
नानाशाकैरुपेत-न्दधि मधु स गुड क्षीर पानीययुक्तम् ।
ताम्बूल-ञ्चापि विष्णोः प्रतिदिवसमह-म्मानसे कल्पयामि ॥
राजान्नं सूप सं​युँक्तं शाकचोष्य समन्वितम् ।
घृत भक्ष्य समायुक्त-न्नैवेद्य-म्प्रतिगृह्यताम् ॥

ॐ श्री रमासहित सत्यनारायण स्वामिने नमः महानैवेद्यं समर्पयामि ।

ओ-म्भूर्भुव॑स्सुवः॑ । तत्स॑वितु॒र्वरे᳚ण्य॒म् ।
भ॒र्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ योनः॑ प्रचो॒दया᳚त् ॥
सत्य-न्त्वा ऋतेन परिषिञ्चामि (ऋत-न्त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अमृतोपस्तरणमसि ।
ओ-म्प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ-व्याँनाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा ।
मध्ये मध्ये पानीयं समर्पयामि ।
अमृतापिधानमसि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि ।
पादौ प्रक्षालयामि । मुखे शुद्धाचमनीयं समर्पयामि ।

ताम्बूलं
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्​ष्णो द्यौ-स्सम॑वर्तत ।
प॒द्भ्या-म्भूमि॒र्दिश॒-श्श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन्न् ।
पूगीफलै-स्स कर्पूरैः नागवल्ली दलैर्युतम् ।
मुक्ताचूर्ण समायुक्त-न्ताम्बूल-म्प्रतिगृह्यताम् ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः ताम्बूलं समर्पयामि ।

नीराजनं
(stand up)
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ ।
नामा॑नि कृ॒त्वा-ऽभि॒वद॒न्॒ यदास्ते᳚ ।

नर्य॑ प्र॒जा-म्मे॑ गोपाय । अ॒मृ॒त॒त्वाय॑ जी॒वसे᳚ ।
जा॒ता-ञ्ज॑नि॒ष्यमा॑णा-ञ्च । अ॒मृते॑ स॒त्ये प्रति॑ष्ठिताम् ।
अथ॑र्व पि॒तु-म्मे॑ गोपाय । रस॒मन्न॑मि॒हायु॑षे ।
अद॑ब्धा॒यो-ऽशी॑ततनो । अवि॑ष-न्नः पि॒तु-ङ्कृ॑णु ।
शग्ग्ंस्य॑ प॒शून्मे॑ गोपाय । द्वि॒पदो॒ ये चतु॑ष्पदः ॥ (तै.ब्रा.1.2.1.25)
अ॒ष्टाश॑फाश्च॒ य इ॒हाग्ने᳚ । ये चैक॑शफा आशु॒गाः ।
सप्रथ स॒भा-म्मे॑ गोपाय । ये च॒ सभ्या᳚-स्सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तः कुरु । सर्व॒मायु॒रुपा॑सताम् ।
अहे॑ बुध्निय॒ मन्त्र॑-म्मे गोपाय । यमृष॑यस्त्रैवि॒दा वि॒दुः ।
ऋच॒-स्सामा॑नि॒ यजूग्ं॑षि । सा हि श्रीर॒मृता॑ स॒ताम् ॥ (तै.ब्रा.1.2.1.26)

मा नो हिग्ंसीज्जातवेदो गामश्व-म्पुरुष-ञ्जगत् ।
अभिभ्र दग्न आगहि श्रिया मा परिपातय ॥
सम्राज-ञ्च विराज-ञ्चा-ऽभि श्रीर्याच नो गृहे ।
लक्ष्मी राष्ट्रस्य या मुखे तया मा सग्ं सृजामसि ॥
सन्तत श्रीरस्तु सर्वमङ्गलानि भवन्तु नित्यश्रीरस्तु नित्यमङ्गलानि भवन्तु ॥

नीराजन-ङ्गृहाणेद-म्पञ्चवर्ति समन्वितम् ।
तेजोराशिमय-न्दत्त-ङ्गृहाण त्वं सुरेश्वर ॥

ॐ श्री रमासहित सत्यनारायण स्वामिने नमः कर्पूर नीराजनं समर्पयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि । नमस्करोमि ।

मन्त्रपुष्पं
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।

ॐ श्री रमासहित सत्यनारायण स्वामिने नम-स्सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।

आत्मप्रदक्षिण नमस्कारं
यानिकानि च पापानि जन्मान्तरकृतानि च
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ।
पापो-ऽह-म्पापकर्मा-ऽह-म्पापात्मा पापसम्भव ।
त्राहिमा-ङ्कृपया देव शरणागतवत्सला ।
अन्यथा शरण-न्नास्ति त्वमेव शरण-म्मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष सत्येश्वर ।

प्रदक्षिण-ङ्करिष्यामि सर्वभ्रमनिवारणम् ।
संसारसागरान्मा-न्त्वं उद्धरस्य महाप्रभो ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

साष्टाङ्ग नमस्कारं
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्या-ङ्कराभ्या-ङ्कर्णाभ्या-म्प्रणामो-ऽष्टाङ्गमुच्यते ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नम-स्साष्टाङ्ग नमस्कारां समर्पयामि ।

सर्वोपचाराः
ॐ श्री रमासहित सत्यनारायण स्वामिने नम-श्छत्रं आच्छादयामि ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नम-श्चामरैर्वीजयामि ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः नृत्य-न्दर्​शयामि ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः गीतं श्रावयामि ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः आन्दोलिकान्नारोहयामि ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः अश्वानारोहयामि ।
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः गजानारोहयामि ।
समस्त राजोपचारा-न्देवोपचारान् समर्पयामि ।

क्षमाप्रार्थन
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां-याँति सद्यो वन्दे तमच्युतम् ।
मन्त्रहीन-ङ्क्रियाहीन-म्भक्तिहीन-ञ्जनार्दन ।
यत्पूजित-म्मया देव परिपूर्ण-न्तदस्तु ते ।

अनया पुरुषसूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजनेन भगवान् सर्वात्मक-श्श्री रमासहित सत्यनारायण स्वामी सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

(sit down)

प्रार्थन
अमोघ-म्पुण्डरीकाक्ष-न्नृसिंह-न्दैत्यसूदनम् ।
हृषीकेश-ञ्जगन्नाथं-वाँगीशं-वँरदायकम् ॥
स गुण-ञ्च गुणातीत-ङ्गोविन्द-ङ्गरुढध्वजम् ।
जनार्दन-ञ्जनानन्द-ञ्जानकीवल्लभं हरिम् ॥

प्रणमामि सदा भक्त्या नारायणमतः परम् ।
दुर्गमे विषमे घोरे शत्रुणा परिपीडितः ।
निस्तारयतु सर्वेषु तथा-ऽनिष्टभयेषु च ।
नामान्येतानि सङ्कीर्त्य फलमीप्सितमाप्नुयात् ।
सत्यनारायण देवं-वँन्दे-ऽह-ङ्कामद-म्प्रभुम् ।
लीलया विततं-विँश्वं-येँन तस्मै नमो नमः ॥

ॐ श्री रमासहित सत्यनारायण स्वामिने नमः प्रार्थन नमस्कारान् समर्पयामि ।

फलम्
इद-म्फल-म्मया देव स्थापित-म्पुरतस्तव ।
तेन मे स फला-ऽवाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ श्री रमासहित सत्यनारायण स्वामिने नमः फलं समर्पयामि ।

श्री सत्यनारायण स्वामि व्रतकथा

॥ श्री गणेशाय नमः ॥
॥ श्रीपरमात्मने नमः ॥
अथ कथा प्रारम्भः ।

अथ प्रथमो-ऽध्यायः

श्रीव्यास उवाच ।
एकदा नैमिषारण्ये ऋषय-श्शौनकादयः ।
पप्रच्छुर्मुनय-स्सर्वे सूत-म्पौराणिक-ङ्खलु ॥ 1॥

ऋषय ऊचुः ।
व्रतेन तपसा किं-वाँ प्राप्यते वाञ्छित-म्फलम् ।
तत्सर्वं श्रोतुमिच्छामः कथयस्व महामुने ॥ 2॥

सूत उवाच ।
नारदेनैव सम्पृष्टो भगवान् कमलापतिः ।
सुरर्​षये यथैवाह तच्छृणुध्वं समाहिताः ॥ 3॥

एकदा नारदो योगी परानुग्रहकाङ्क्षया ।
पर्यटन् विविधा-​ल्लोँका-न्मर्त्यलोकमुपागतः ॥ 4॥

ततोदृष्ट्वा जनान्सर्वा-न्नानाक्लेशसमन्वितान् ।
नानायोनिसमुत्पन्नान् क्लिश्यमानान् स्वकर्मभिः ॥ 5॥

केनोपायेन चैतेषा-न्दुःखनाशो भवेद् ध्रुवम् ।
इति सञ्चिन्त्य मनसा विष्णुलोक-ङ्गतस्तदा ॥ 6॥

तत्र नारायण-न्देवं शुक्लवर्ण-ञ्चतुर्भुजम् ।
शङ्ख-चक्र-गदा-पद्म-वनमाला-विभूषितम् ॥ 7॥

दृष्ट्वा त-न्देवदेवेशं स्तोतुं समुपचक्रमे ।
नारद उवाच ।
नमो वाङ्गमनसातीतरूपायानन्तशक्तये ।
आदिमध्यान्तहीनाय निर्गुणाय गुणात्मने ॥ 8॥

सर्वेषामादिभूताय भक्तानामार्तिनाशिने ।
श्रुत्वा स्तोत्र-न्ततो विष्णुर्नारद-म्प्रत्यभाषत ॥ 9॥

श्रीभगवानुवाच ।
किमर्थमागतो-ऽसि त्व-ङ्कि-न्ते मनसि वर्तते ।
कथयस्व महाभाग तत्सर्व-ङ्कथायामि ते ॥ 10॥

नारद उवाच ।
मर्त्यलोके जना-स्सर्वे नानाक्लेशसमन्विताः ।
ननायोनिसमुत्पन्नाः पच्यन्ते पापकर्मभिः ॥ 11॥

तत्कथं शमयेन्नाथ लघूपायेन तद्वद ।
श्रोतुमिच्छामि तत्सर्व-ङ्कृपास्ति यदि ते मयि ॥ 12॥

श्रीभगवानुवाच ।
साधु पृष्ट-न्त्वया वत्स लोकानुग्रहकाङ्क्षया ।
यत्कृत्वा मुच्यते मोह-त्तच्छृणुष्व वदामि ते ॥ 13॥

व्रतमस्ति महत्पुण्यं स्वर्गे मर्त्ये च दुर्लभम् ।
तव स्नेहान्मया वत्स प्रकाशः क्रियते-ऽधुना ॥ 14॥

सत्यनारायणस्यैव व्रतं सम्यग्विधानतः । (सत्यनारायणस्यैवं)
कृत्वा सद्य-स्सुख-म्भुक्त्वा परत्र मोक्षमाप्नुयात् ।
तच्छ्रुत्वा भगवद्वाक्य-न्नारदो मुनिरब्रवीत् ॥ 15॥

नारद उवाच ।
कि-म्फल-ङ्किं-विँधान-ञ्च कृत-ङ्केनैव तद् व्रतम् ।
तत्सर्वं-विँस्तराद् ब्रूहि कदा कार्यं-व्रँत-म्प्रभो ॥ 16॥ (कार्यंहितद्व्रतम्)

श्रीभगवानुवाच ।
दुःखशोकादिशमन-न्धनधान्यप्रवर्धनम् ॥ 17॥

सौभाग्यसन्ततिकरं सर्वत्र विजयप्रदम् ।
यस्मिन् कस्मि-न्दिने मर्त्यो भक्तिश्रद्धासमन्वितः ॥ 18॥

सत्यनारायण-न्देवं-यँजेच्चैव निशामुखे ।
ब्राह्मणैर्बान्धवैश्चैव सहितो धर्मतत्परः ॥ 19॥

नैवेद्य-म्भक्तितो दद्या-थ्सपाद-म्भक्ष्यमुत्तमम् ।
रम्भाफल-ङ्घृत-ङ्क्षीर-ङ्गोधूमस्य च चूर्णकम् ॥ 20॥

अभावे शालिचूर्णं-वाँ शर्करा वा गुडस्तथा ।
सपादं सर्वभक्ष्याणि चैकीकृत्य निवेदयेत् ॥ 21॥

विप्राय दक्षिणा-न्दद्या-त्कथां श्रुत्वा जनै-स्सह ।
ततश्च बन्धुभि-स्सार्धं-विँप्रांश्च प्रतिभोजयेत् ॥ 22॥

प्रसाद-म्भक्षयेद् भक्त्या नृत्यगीतादिक-ञ्चरेत् ।
ततश्च स्वगृह-ङ्गच्छे-थ्सत्यनारायणं स्मरन्न् ॥ 23॥

एव-ङ्कृते मनुष्याणां-वाँञ्छासिद्धिर्भवेद् ध्रुवम् ।
विशेषतः कलियुगे लघूपायो-ऽस्ति भूतले ॥ 24॥ (लघूपायोस्ति)

॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-म्प्रथमो-ऽध्यायः ॥ 1 ॥

अथ द्वितीयो-ऽध्यायः

सूत उवाच ।
अथान्य-थ्सम्प्रवक्ष्यामि कृतं-येँन पुरा द्विजाः ।
कश्चि-त्काशीपुरे रम्ये ह्यासीद्विप्रो-ऽतिनिर्धनः ॥ 1॥ (ह्यासीद्विप्रोतिनिर्धनः)

क्षुत्तृड्भ्यां-व्याँकुलोभूत्वा नित्य-म्बभ्राम भूतले ।
दुःखित-म्ब्राह्मण-न्दृष्ट्वा भगवा-न्ब्राह्मणप्रियः ॥ 2॥

वृद्धब्राह्मण रूपस्त-म्पप्रच्छ द्विजमादरात् ।
किमर्थ-म्भ्रमसे विप्र मही-न्नित्यं सुदुःखितः ।
तत्सर्वं श्रोतुमिच्छामि कथ्यता-न्द्विज सत्तम ॥ 3॥

ब्राह्मण उवाच ।
ब्राह्मणो-ऽति दरिद्रो-ऽह-म्भिक्षार्थं-वैँ भ्रमे महीम् ॥ 4॥ (ब्राह्मणोति)

उपायं-यँदि जानासि कृपया कथय प्रभो ।
वृद्धब्राह्मण उवाच ।
सत्यनारायणो विष्णुर्वाञ्छितार्थफलप्रदः ॥ 5॥

तस्य त्व-म्पूजनं-विँप्र कुरुष्व व्रतमुत्तमम । (व्रतमुत्तमम्)
यत्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 6॥

विधान-ञ्च व्रतस्यापि विप्रायाभाष्य यत्नतः ।
सत्यनारायणो वृद्धस्तत्रैवान्तरधीयत ॥ 7॥

तद् व्रतं सङ्करिष्यामि यदुक्त-म्ब्राह्मणेन वै ।
इति सञ्चिन्त्य विप्रो-ऽसौ रात्रौ निद्रा न लब्धवान् ॥ 8॥ (निद्रां)

ततः प्रात-स्समुत्थाय सत्यनारायणव्रतम् ।
करिष्य इति सङ्कल्प्य भिक्षार्थमगमद्विजः ॥ 9॥ (भिक्षार्थमगमद्द्विजः)

तस्मिन्नेव दिने विप्रः प्रचुर-न्द्रव्यमाप्तवान् ।
तेनैव बन्धुभि-स्सार्धं सत्यस्यव्रतमाचरत् ॥ 10॥

सर्वदुःखविनिर्मुक्त-स्सर्वसम्पत्समन्वितः ।
बभूव स द्विजश्रेष्ठो व्रतस्यास्य प्रभावतः ॥ 11॥

ततः प्रभृति काल-ञ्च मासि मासि व्रत-ङ्कृतम् ।
एव-न्नारायणस्येदं-व्रँत-ङ्कृत्वा द्विजोत्तमः ॥ 12॥

सर्वपापविनिर्मुक्तो दुर्लभ-म्मोक्षमाप्तवान् ।
व्रतमस्य यदा विप्र पृथिव्यां सङ्करिष्यति ॥ 13॥ (विप्राः)

तदैव सर्वदुःख-न्तु मनुजस्य विनश्यति । (च मनुजस्य)
एव-न्नारायणेनोक्त-न्नारदाय महात्मने ॥ 14॥

मया तत्कथितं-विँप्राः किमन्य-त्कथयामि वः ।
ऋषय ऊचुः ।
तस्माद् विप्राच्छ्रुत-ङ्केन पृथिव्या-ञ्चरित-म्मुने ।
तत्सर्वं श्रोतुमिच्छाम-श्श्रद्धा-ऽस्माक-म्प्रजायते ॥ 15॥ (श्रद्धास्माकं)

सूत उवाच ।
श‍ऋणुध्व-म्मुनय-स्सर्वे व्रतं-येँन कृत-म्भुवि ।
एकदा स द्विजवरो यथाविभव विस्तरैः ॥ 16॥

बन्धुभि-स्स्वजनै-स्सार्धं-व्रँत-ङ्कर्तुं समुद्यतः ।
एतस्मिन्नन्तरे काले काष्ठक्रेता समागमत् ॥ 17॥

बहिः काष्ठ-ञ्च संस्थाप्य विप्रस्य गृहमाययौ ।
तृष्णाया पीडितात्मा च दृष्ट्वा विप्र-ङ्कृतं-व्रँतम् ॥ 18॥ (कृत)

प्रणिपत्य द्विज-म्प्राह किमिद-ङ्क्रियते त्वया ।
कृते कि-म्फलमाप्नोति विस्तराद् वद मे प्रभो ॥ 19॥ (विस्ताराद्)

विप्र उवाच ।
सत्यनारायणेस्येदं-व्रँतं सर्वेप्सितप्रदम् ।
तस्य प्रसादान्मे सर्व-न्धनधान्यादिक-म्महत् ॥ 20॥

तस्मादेतद् व्रत-ञ्ज्ञात्वा काष्ठक्रेता-ऽतिहर्​षितः ।
पपौ जल-म्प्रसाद-ञ्च भुक्त्वा स नगरं-यँयौ ॥ 21॥

सत्यनारायण-न्देव-म्मनसा इत्यचिन्तयत् ।
काष्ठं-विँक्रयतो ग्रामे प्राप्यते चाद्य यद् धनम् ॥ 22॥ (प्राप्यतेमे-ऽद्य)

तेनैव सत्यदेवस्य करिष्ये व्रतमुत्तमम् ।
इति सञ्चिन्त्य मनसा काष्ठ-न्धृत्वा तु मस्तके ॥ 23॥

जगाम नगरे रम्ये धनिनां-यँत्र संस्थितिः ।
तद्दिने काष्ठमूल्य-ञ्च द्विगुण-म्प्राप्तवानसौ ॥ 24॥

ततः प्रसन्नहृदय-स्सुपक्व-ङ्कदली फलम् ।
शर्कराघृतदुग्ध-ञ्च गोधूमस्य च चूर्णकम् ॥ 25॥

कृत्वैकत्र सपाद-ञ्च गृहीत्वा स्वगृहं-यँयौ ।
ततो बन्धून् समाहूय चकार विधिना व्रतम् ॥ 26॥

तद् व्रतस्य प्रभावेण धनपुत्रान्वितो-ऽभवत् । (धनपुत्रान्वितोभवत्)
इहलोके सुख-म्भुक्त्वा चान्ते सत्यपुरं-यँयौ ॥ 27॥

॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-न्द्वितीयो-ऽध्यायः ॥ 2 ॥

अथ तृतीयो-ऽध्यायः

सूत उवाच ।
पुनरग्रे प्रवक्ष्यामि श‍ऋणुध्व-म्मुनि सत्तमाः ।
पुरा चोल्कामुखो नाम नृपश्चासीन्महामतिः ॥ 1॥

जितेन्द्रिय-स्सत्यवादी ययौ देवालय-म्प्रति ।
दिने दिने धन-न्दत्त्वा द्विजान् सन्तोषय-थ्सुधीः ॥ 2॥

भार्या तस्य प्रमुग्धा च सरोजवदना सती ।
भद्रशीलानदी तीरे सत्यस्यव्रतमाचरत् ॥ 3॥

एतस्मिन्नन्तरे तत्र साधुरेक-स्समागतः ।
वाणिज्यार्थ-म्बहुधनैरनेकैः परिपूरितः ॥ 4॥

नावं संस्थाप्य तत्तीरे जगाम नृपति-म्प्रति ।
दृष्ट्वा स व्रतिन-म्भूप-म्प्रपच्छ विनयान्वितः ॥ 5॥

साधुरुवाच ।
किमिद-ङ्कुरुषे राज-न्भक्तियुक्तेन चेतसा ।
प्रकाश-ङ्कुरु तत्सर्वं श्रोतुमिच्छामि साम्प्रतम् ॥ 6॥

राजोवाच ।
पूजन-ङ्क्रियते साधो विष्णोरतुलतेजसः ।
व्रत-ञ्च स्वजनै-स्सार्ध-म्पुत्राद्यावाप्ति काम्यया ॥ 7॥

भूपस्य वचनं श्रुत्वा साधुः प्रोवाच सादरम् ।
सर्व-ङ्कथय मे राजन् करिष्ये-ऽह-न्तवोदितम् ॥ 8॥

ममापि सन्ततिर्नास्ति ह्येतस्माज्जायते ध्रुवम् ।
ततो निवृत्त्य वाणिज्या-थ्सानन्दो गृहमागतः ॥ 9॥

भार्यायै कथितं सर्वं-व्रँतं सन्तति दायकम् ।
तदा व्रत-ङ्करिष्यामि यदा मे सन्ततिर्भवेत् ॥ 10॥

इति लीलावती-म्प्राह पत्नीं साधु-स्स सत्तमः ।
एकस्मि-न्दिवसे तस्य भार्या लीलावती सती ॥ 11॥ (भार्यां)

भर्तृयुक्तानन्दचित्ता-ऽभवद् धर्मपरायणा ।
र्गभिणी सा-ऽभव-त्तस्य भार्या सत्यप्रसादतः ॥ 12॥ (साभवत्)

दशमे मासि वै तस्याः कन्यारत्नमजायत ।
दिने दिने सा ववृधे शुक्लपक्षे यथा शशी ॥ 13॥

नाम्ना कलावती चेति तन्नामकरण-ङ्कृतम् ।
ततो लीलावती प्राह स्वामिन-म्मधुरं-वँचः ॥ 14॥

न करोषि किमर्थं-वैँ पुरा सङ्कल्पितं-व्रँतम् ।
साधुरुवाच ।
विवाह समये त्वस्याः करिष्यामि व्रत-म्प्रिये ॥ 15॥

इति भार्यां समाश्वास्य जगाम नगर-म्प्रति ।
ततः कलावती कन्या ववृधे पितृवेश्मनि ॥ 16॥

दृष्ट्वा कन्या-न्तत-स्साधुर्नगरे सखिभि-स्सह ।
मन्त्रयित्वा द्रुत-न्दूत-म्प्रेषयामास धर्मवित् ॥ 17॥

विवाहार्थ-ञ्च कन्याया वरं श्रेष्ठं-विँचारय ।
तेनाज्ञप्तश्च दूतो-ऽसौ काञ्चन-न्नगरं-यँयौ ॥ 18॥

तस्मादेकं-वँणिक्पुत्रं समादायागतो हि सः ।
दृष्ट्वा तु सुन्दर-म्बालं-वँणिक्पुत्र-ङ्गुणान्वितम् ॥ 19॥

ज्ञातिभिर्बन्धुभि-स्सार्ध-म्परितुष्टेन चेतसा ।
दत्तावान् साधुपुत्राय कन्यां-विँधिविधानतः ॥ 20॥ (साधुःपुत्राय)

ततो-ऽभाग्यवशा-त्तेन विस्मृतं-व्रँतमुत्तमम् । (ततोभाग्यवशात्)
विवाहसमये तस्यास्तेन रुष्टो भव-त्प्रभुः ॥ 21॥ (रुष्टो-ऽभवत्)

ततः कालेन नियतो निजकर्म विशारदः ।
वाणिज्यार्थ-न्तत-श्शीघ्र-ञ्जामातृ सहितो वणिक् ॥ 22॥

रत्नसारपुरे रम्ये गत्वा सिन्धु समीपतः ।
वाणिज्यमकरो-थ्साधुर्जामात्रा श्रीमता सह ॥ 23॥

तौ गतौ नगरे रम्ये चन्द्रकेतोर्नृपस्य च । (नगरेतस्य)
एतस्मिन्नेव काले तु सत्यनारायणः प्रभुः ॥ 24॥

भ्रष्टप्रतिज्ञमालोक्य शाप-न्तस्मै प्रदत्तवान् ।
दारुण-ङ्कठिन-ञ्चास्य महद् दुःख-म्भविष्यति ॥ 25॥

एकस्मिन्दिवसे राज्ञो धनमादाय तस्करः ।
तत्रैव चागत श्चौरो वणिजौ यत्र संस्थितौ ॥ 26॥

तत्पश्चाद् धावका-न्दूता-न्दृष्टवा भीतेन चेतसा ।
धनं संस्थाप्य तत्रैव स तु शीघ्रमलक्षितः ॥ 27॥

ततो दूतास्समायाता यत्रास्ते सज्जनो वणिक् ।
दृष्ट्वा नृपधन-न्तत्र बद्ध्वा-ऽऽनीतौ वणिक्सुतौ ॥ 28॥ (बद्ध्वानीतौ)

हर्​षेण धावमानाश्च प्रोचुर्नृपसमीपतः ।
तस्करौ द्वौ समानीतौ विलोक्याज्ञापय प्रभो ॥ 29॥

राज्ञा-ऽऽज्ञप्तास्तत-श्शीघ्र-न्दृढ-म्बद्ध्वा तु ता वुभौ ।
स्थापितौ द्वौ महादुर्गे कारागारे-ऽविचारतः ॥ 30॥

मायया सत्यदेवस्य न श्रुत-ङ्कैस्तयोर्वचः ।
अतस्तयोर्धनं राज्ञा गृहीत-ञ्चन्द्रकेतुना ॥ 31॥

तच्छापाच्च तयोर्गेहे भार्या चैवाति दुःखिता ।
चौरेणापहृतं सर्व-ङ्गृहे यच्च स्थित-न्धनम् ॥ 32॥

आधिव्याधिसमायुक्ता क्षुत्पिपाशाति दुःखिता । (क्षुत्पिपासाति)
अन्नचिन्तापरा भूत्वा बभ्राम च गृहे गृहे ।
कलावती तु कन्यापि बभ्राम प्रतिवासरम् ॥ 33॥

एकस्मि-न्दिवसे याता क्षुधार्ता द्विजमन्दिरम् । (दिवसे जाता)
गत्वा-ऽपश्यद् व्रत-न्तत्र सत्यनारायणस्य च ॥ 34॥ (गत्वापश्यद्)

उपविश्य कथां श्रुत्वा वरं र्प्राथितवत्यपि ।
प्रसाद भक्षण-ङ्कृत्वा ययौ रात्रौ गृह-म्प्रति ॥ 35॥

माता कलावती-ङ्कन्या-ङ्कथयामास प्रेमतः ।
पुत्रि रात्रौ स्थिता कुत्र कि-न्ते मनसि वर्तते ॥ 36॥

कन्या कलावती प्राह मातर-म्प्रति सत्वरम् ।
द्विजालये व्रत-म्मातर्दृष्टं-वाँञ्छितसिद्धिदम् ॥ 37॥

तच्छ्रुत्वा कन्यका वाक्यं-व्रँत-ङ्कर्तुं समुद्यता ।
सा मुदा तु वणिग्भार्या सत्यनारायणस्य च ॥ 38॥

व्रत-ञ्चक्रे सैव साध्वी बन्धुभि-स्स्वजनै-स्सह ।
भर्तृजामातरौ क्षिप्रमागच्छेतां स्वमाश्रमम् ॥ 39॥

अपराध-ञ्च मे भर्तुर्जामातुः, क्षन्तुमर्​हसि ।
व्रतेनानेन तुष्टो-ऽसौ सत्यनारायणः पुनः ॥ 40॥ (तुष्टोसौ)

दर्​शयामास स्वप्नं ही चन्द्रकेतु-न्नृपोत्तमम् ।
बन्दिनौ मोचय प्रातर्वणिजौ नृपसत्तम ॥ 41॥

देय-न्धन-ञ्च तत्सर्व-ङ्गृहीतं-यँ-त्त्वया-ऽधुना । (त्वयाधुना)
नो चे-त्त्वा-न्नाशयिष्यामि सराज्यधनपुत्रकम् ॥ 42॥

एवमाभाष्य राजान-न्ध्यानगम्यो-ऽभव-त्प्रभुः । (ध्यानगम्योभवत्)
ततः प्रभातसमये राजा च स्वजनै-स्सह ॥ 43॥

उपविश्य सभामध्ये प्राह स्वप्न-ञ्जन-म्प्रति ।
बद्धौ महाजनौ शीघ्र-म्मोचय द्वौ वणिक्सुतौ ॥ 44॥

इति राज्ञो वच-श्श्रुत्वा मोचयित्वा महाजनौ ।
समानीय नृपस्याग्रे प्राहुस्ते विनयान्विताः ॥ 45॥

आनीतौ द्वौ वणिक्पुत्रौ मुक्तौ निगडबन्धनात् ।
ततो महाजनौ नत्वा चन्द्रकेतु-न्नृपोत्तमम् ॥ 46॥

स्मरन्तौ पूर्व वृत्तान्त-न्नोचतुर्भयविह्वलौ ।
राजा वणिक्सुतौ वीक्ष्य वचः प्रोवाच सादरम् ॥ 47॥

देवा-त्प्राप्त-म्महद्दुःखमिदानी-न्नास्ति वै भयम् ।
तदा निगडसन्त्याग-ङ्क्षौरकर्माद्यकारयत् ॥ 48॥

वस्त्रालङ्कारक-न्दत्त्वा परितोष्य नृपश्च तौ ।
पुरस्कृत्य वणिक्पुत्रौ वचसा-ऽतोषयद् भृशम् ॥ 49॥ (वचसातोषयद्भृशम्)

पुरानीत-न्तु यद् द्रव्य-न्द्विगुणीकृत्य दत्तवान् ।
प्रोवाच च ततो राजा गच्छ साधो निजाश्रमम् ॥ 50॥ (प्रोवाचतौ)

राजान-म्प्रणिपत्याह गन्तव्य-न्त्वत्प्रसादतः ।
इत्युक्त्वा तौ महावैश्यौ जग्मतु-स्स्वगृह-म्प्रति ॥ 51॥ (महावैश्यो)

॥ इति श्रीस्कन्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-न्तृतीयो-ऽध्यायः ॥ 3 ॥

अथ चतुर्थो-ऽध्यायः

सूत उवाच ।
यात्रा-न्तु कृतवान् साधुर्मङ्गलायनपूर्विकाम् ।
ब्राह्मणेभ्यो धन-न्दत्त्वा तदा तु नगरं-यँयौ ॥ 1॥

कियद् दूरे गते साधो सत्यनारायणः प्रभुः ।
जिज्ञासा-ङ्कृतवान् साधौ किमस्ति तव नौस्थितम् ॥ 2॥

ततो महाजनौ मत्तौ हेलया च प्रहस्य वै । (मतौ)
कथ-म्पृच्छसि भो दण्डि-न्मुद्रा-न्नेतु-ङ्किमिच्छसि ॥ 3॥

लतापत्रादिक-ञ्चैव वर्तते तरणौ मम ।
निष्ठुर-ञ्च वच-श्श्रुत्वा सत्य-म्भवतु ते वचः ॥ 4॥

एवमुक्त्वा गत-श्शीघ्र-न्दण्डी तस्य समीपतः ।
कियद् दूरे ततो गत्वा स्थित-स्सिन्धु समीपतः ॥ 5॥

गते दण्डिनि साधुश्च कृतनित्यक्रियस्तदा ।
उत्थिता-न्तरणी-न्दृष्ट्वा विस्मय-म्परमं-यँयौ ॥ 6॥

दृष्ट्वा लतादिक-ञ्चैव मूर्च्छितो न्यपतद् भुवि ।
लब्धसञ्ज्ञो वणिक्पुत्रस्ततश्चिन्तान्वितो-ऽभवत् ॥ 7॥ (वणिक्पुत्रस्ततश्चिन्तान्वितोभवत्)

तदा तु दुहितुः कान्तो वचन-ञ्चेदमब्रवीत् ।
किमर्थ-ङ्क्रियते शोक-श्शापो दत्तश्च दण्डिना ॥ 8॥

शक्यते तेन सर्वं हि कर्तु-ञ्चात्र न संशयः । (शक्यतेने न)
अतस्तच्छरणं-याँमो वाञ्छतार्थो भविष्यति ॥ 9॥ (वाञ्छितार्थो)

जामातुर्वचनं श्रुत्वा तत्सकाश-ङ्गतस्तदा ।
दृष्ट्वा च दण्डिन-म्भक्त्या नत्वा प्रोवाच सादरम् ॥ 10॥

क्षमस्व चापराध-म्मे यदुक्त-न्तव सन्निधौ ।
एव-म्पुनः पुनर्नत्वा महाशोकाकुलो-ऽभवत् ॥ 11॥ (महाशोकाकुलोभवत्)

प्रोवाच वचन-न्दण्डी विलपन्तं-विँलोक्य च ।
मा रोदी-श्श‍ऋणुमद्वाक्य-म्मम पूजाबहिर्मुखः ॥ 12॥

ममाज्ञया च दुर्बुद्धे लब्ध-न्दुःख-म्मुहुर्मुहुः ।
तच्छ्रुत्वा भगवद्वाक्यं स्तुति-ङ्कर्तुं समुद्यतः ॥ 13॥

साधुरुवाच ।
त्वन्मायामोहिता-स्सर्वे ब्रह्माद्यास्त्रिदिवौकसः ।
न जानन्ति गुणा-न्रूप-न्तवाश्चर्यमिद-म्प्रभो ॥ 14॥

मूढो-ऽह-न्त्वा-ङ्कथ-ञ्जाने मोहितस्तवमायया । (मूढोहं)
प्रसीद पूजयिष्यामि यथाविभवविस्तरैः ॥ 15॥

पुरा वित्त-ञ्च त-थ्सर्व-न्त्राहि मां शरणागतम् ।
श्रुत्वा भक्तियुतं-वाँक्य-म्परितुष्टो जनार्दनः ॥ 16॥

वर-ञ्च वाञ्छित-न्दत्त्वा तत्रैवान्तर्दधे हरिः ।
ततो नावं समारूह्य दृष्ट्वा वित्तप्रपूरिताम् ॥ 17॥

कृपया सत्यदेवस्य सफलं-वाँञ्छित-म्मम ।
इत्युक्त्वा स्वजनै-स्सार्ध-म्पूजा-ङ्कृत्वा यथाविधि ॥ 18॥

हर्​षेण चाभव-त्पूर्णस्सत्यदेवप्रसादतः ।
नावं सं​योँज्य यत्नेन स्वदेशगमन-ङ्कृतम् ॥ 19॥

साधुर्जामातर-म्प्राह पश्य रत्नपुरी-म्मम ।
दूत-ञ्च प्रेषयामास निजवित्तस्य रक्षकम् ॥ 20॥

ततो-ऽसौ नगर-ङ्गत्वा साधुभार्यां-विँलोक्य च । (दूतोसौ)
प्रोवाच वाञ्छितं-वाँक्य-न्नत्वा बद्धाञ्जलिस्तदा ॥ 21॥

निकटे नगरस्यैव जामात्रा सहितो वणिक् ।
आगतो बन्धुवर्गैश्च वित्तैश्च बहुभिर्युतः ॥ 22॥

श्रुत्वा दूतमुखाद्वाक्य-म्महाहर्​षवती सती ।
सत्यपूजा-न्ततः कृत्वा प्रोवाच तनुजा-म्प्रति ॥ 23॥

व्रजामि शीघ्रमागच्छ साधुसन्दर्​शनाय च ।
इति मातृवच-श्श्रुत्वा व्रत-ङ्कृत्वा समाप्य च ॥ 24॥

प्रसाद-ञ्च परित्यज्य गता सा-ऽपि पति-म्प्रति । (सापि)
तेन रुष्टा-स्सत्यदेवो भर्तार-न्तरणि-न्तथा ॥ 25॥ (रुष्टः, तरणीं)

संहृत्य च धनै-स्सार्ध-ञ्जले तस्यावमज्जयत् ।
ततः कलावती कन्या न विलोक्य निज-म्पतिम् ॥ 26॥

शोकेन महता तत्र रुदन्ती चापतद् भुवि । (रुदती)
दृष्ट्वा तथाविधा-न्नाव-ङ्कन्या-ञ्च बहुदुःखिताम् ॥ 27॥

भीतेन मनसा साधुः किमाश्चर्यमिद-म्भवेत् ।
चिन्त्यमानाश्च ते सर्वे बभूवुस्तरिवाहकाः ॥ 28॥

ततो लीलावती कन्या-न्दृष्ट्वा सा विह्वला-ऽभवत् ।
विललापातिदुःखेन भर्तार-ञ्चेदमब्रवीत ॥ 29॥

इदानी-न्नौकया सार्ध-ङ्कथं सो-ऽभूदलक्षितः ।
न जाने कस्य देवस्य हेलया चैव सा हृता ॥ 30॥

सत्यदेवस्य माहात्म्य-ञ्ज्ञातुं-वाँ केन शक्यते ।
इत्युक्त्वा विललापैव ततश्च स्वजनै-स्सह ॥ 31॥

ततो लीलावती कन्या-ङ्क्रौडे कृत्वा रुरोद ह ।
ततःकलावती कन्या नष्टे स्वामिनि दुःखिता ॥ 32॥

गृहीत्वा पादुके तस्यानुगतु-ञ्च मनोदधे । (पादुकां)
कन्यायाश्चरित-न्दृष्ट्वा सभार्य-स्सज्जनो वणिक् ॥ 33॥

अतिशोकेन सन्तप्तश्चिन्तयामास धर्मवित् ।
हृतं-वाँ सत्यदेवेन भ्रान्तो-ऽहं सत्यमायया ॥ 34॥

सत्यपूजा-ङ्करिष्यामि यथाविभवविस्तरैः ।
इति सर्वान् समाहूय कथयित्वा मनोरथम् ॥ 35॥

नत्वा च दण्डवद् भूमौ सत्यदेव-म्पुनः पुनः ।
ततस्तुष्ट-स्सत्यदेवो दीनाना-म्परिपालकः ॥ 36॥

जगाद वचन-ञ्चैन-ङ्कृपया भक्तवत्सलः ।
त्यक्त्वा प्रसाद-न्ते कन्या पति-न्द्रष्टुं समागता ॥ 37॥

अतो-ऽदृष्टो-ऽभवत्तस्याः कन्यकायाः पतिर्ध्रुवम् ।
गृह-ङ्गत्वा प्रसाद-ञ्च भुक्त्वा सा-ऽऽयाति चेत्पुनः ॥ 38॥ (सायाति)

लब्धभर्त्री सुता साधो भविष्यति न संशयः ।
कन्यका तादृशं-वाँक्यं श्रुत्वा गगनमण्डलात् ॥ 39॥

क्षिप्र-न्तदा गृह-ङ्गत्वा प्रसाद-ञ्च बुभोज सा ।
पश्चा-थ्सा पुनरागत्य ददर्​श स्वजन-म्पतिम् ॥ 40॥ (सापश्चात्पुनरागत्य, सजनं)

ततः कलावती कन्या जगाद पितर-म्प्रति ।
इदानी-ञ्च गृहं-याँहि विलम्ब-ङ्कुरुषे कथम् ॥ 41॥

तच्छ्रुत्वा कन्यकावाक्यं सन्तुष्टो-ऽभूद्वणिक्सुतः ।
पूजनं सत्यदेवस्य कृत्वा विधिविधानतः ॥ 42॥

धनैर्बन्धुगणै-स्सार्ध-ञ्जगाम निजमन्दिरम् ।
पौर्णमास्या-ञ्च सङ्क्रान्तौ कृतवान् सत्यस्य पूजनम् ॥ 43॥ (सत्यपूजनम्)

इहलोके सुख-म्भुक्त्वा चान्ते सत्यपुरं-यँयौ ॥ 44॥

॥ इति श्रीस्कन्द पुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-ञ्चतुर्थो-ऽध्यायः ॥ 4 ॥

अथ पञ्चमो-ऽध्यायः

सूत उवाच ।
अथान्यच्च प्रवक्ष्यामि श्रुणुध्व-म्मुनिसत्तमाः ।
आसी-त्तुङ्गध्वजो राजा प्रजापालनतत्परः ॥ 1॥

प्रसादं सत्यदेवस्य त्यक्त्वा दुःखमवाप सः ।
एकदा स वन-ङ्गत्वा हत्वा बहुविधा-न्पशून् ॥ 2॥

आगत्य वटमूल-ञ्च दृष्ट्वा सत्यस्य पूजनम् । (चापश्यत्)
गोपाः कुर्वन्ति सन्तुष्टा भक्तियुक्ता-स्स बान्धवाः ॥ 3॥

राजा दृष्ट्वा तु दर्पेण न गतो न ननाम सः ।
ततो गोपगणा-स्सर्वे प्रसाद-न्नृपसन्निधौ ॥ 4॥

संस्थाप्य पुनरागत्य भुक्तत्वा सर्वे यथेप्सितम् ।
ततः प्रसादं सन्त्यज्य राजा दुःखमवाप सः ॥ 5॥

तस्य पुत्रशत-न्नष्ट-न्धनधान्यादिक-ञ्च यत् ।
सत्यदेवेन तत्सर्व-न्नाशित-म्मम निश्चितम् ॥ 6॥

अतस्तत्रैव गच्छामि यत्र देवस्य पूजनम् ।
मनसा तु विनिश्चित्य ययौ गोपालसन्निधौ ॥ 7॥

ततो-ऽसौ सत्यदेवस्य पूजा-ङ्गोपगणैस्सह ।
भक्तिश्रद्धान्वितो भूत्वा चकार विधिना नृपः ॥ 8॥

सत्यदेवप्रसादेन धनपुत्रान्वितो-ऽभवत् ।
इहलोके सुख-म्भुक्तत्वा चान्ते सत्यपुरं-यँयौ ॥ 9॥

य इद-ङ्कुरुते सत्यव्रत-म्परमदुर्लभम् ।
श‍ऋणोति च कथा-म्पुण्या-म्भक्तियुक्तः फलप्रदाम् ॥ 10॥

धनधान्यादिक-न्तस्य भवे-थ्सत्यप्रसादतः ।
दरिद्रो लभते वित्त-म्बद्धो मुच्येत बन्धनात् ॥ 11॥

भीतो भया-त्प्रमुच्येत सत्यमेव न संशयः ।
ईप्सित-ञ्च फल-म्भुक्त्वा चान्ते सत्यपुरं​व्रँजेत् ॥ 12॥

इति वः कथितं-विँप्रा-स्सत्यनारायणव्रतम् ।
य-त्कृत्वा सर्वदुःखेभ्यो मुक्तो भवति मानवः ॥ 13॥

विशेषतः कलियुगे सत्यपूजा फलप्रदा ।
केचि-त्कालं-वँदिष्यन्ति सत्यमीश-न्तमेव च ॥ 14॥

सत्यनारायण-ङ्केचि-थ्सत्यदेव-न्तथापरे ।
नानारूपधरो भूत्वा सर्वेषामीप्सितप्रदम् ॥ 15॥ (सर्वेषामीप्सितप्रदः)

भविष्यति कलौ सत्यव्रतरूपी सनातनः ।
श्रीविष्णुना धृतं रूपं सर्वेषामीप्सितप्रदम् ॥ 16॥

य इद-म्पठते नित्यं श‍ऋणोति मुनिसत्तमाः ।
तस्य नश्यन्ति पापानि सत्यदेवप्रसादतः ॥ 17॥

व्रतं-यैँस्तु कृत-म्पूर्वं सत्यनारायणस्य च ।
तेषा-न्त्वपरजन्मानि कथयामि मुनीश्वराः ॥ 18॥

शतानन्दोमहाप्राज्ञस्सुदामाब्राह्मणो ह्यभूत् ।
तस्मिञ्जन्मनि श्रीकृष्ण-न्ध्यात्वा मोक्षमवाप ह ॥ 19॥

काष्ठभारवहो भिल्लो गुहराजो बभूव ह ।
तस्मिञ्जन्मनि श्रीरामं सेव्य मोक्ष-ञ्जगाम वै ॥ 20॥

उल्कामुखो महाराजो नृपो दशरथो-ऽभवत् ।
श्रीरङ्गनाथं सम्पूज्य श्रीवैकुण्ठ-न्तदागमत् ॥ 21॥ (श्रीरामचन्द्रसम्प्राप्य)

र्धामिक-स्सत्यसन्धश्च साधुर्मोरध्वजो-ऽभवत् । (साधुर्मोरध्वजोभवत्)
देहार्ध-ङ्क्रकचैश्छित्त्वा दत्वा मोक्षमवाप ह ॥ 22॥

तुङ्गध्वजो महाराज-स्स्वायम्भुवो-ऽभव-त्किल । (स्वायम्भूरभवत्)
सर्वा-न्भागवतान् कृत्वा श्रीवैकुण्ठ-न्तदा-ऽगमत् ॥ 23॥ (कृत्त्वा, तदागमत्)

भूत्वा गोपाश्च ते सर्वे व्रजमण्डलवासिनः ।
निहत्य राक्षसान् सर्वा-न्गोलोक-न्तु तदा ययुः ॥ 24॥

॥ इति श्रीस्कन्दपुराणे रेवाखण्डे श्रीसत्यनारायण व्रतकथाया-म्पञ्चमो-ऽध्यायः ॥ 5 ॥

(after Katha, offer Mangala Nirajanam, and take Swami Tirtham, Phalam, Prasadam)

अकाल मृत्युहरणं सर्वव्याधि निवारणम् ।
समस्त पापक्षयकरं श्री सत्यनारायण पादोदक-म्पावनं शुभम् ॥
श्री रमासहित सत्यनारायण स्वामि प्रसादं शिरसा गृह्णामि ॥
श्री रमासहित सत्यनारायण स्वामिने नमः ॥

कलशोद्वासन
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ।
ते ह॒ नाक॑-म्महि॒मानः॑ सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्या-स्सन्ति॑ दे॒वाः ॥
श्री रमासहित सत्यनारायण स्वामिने नमः आवाहित सर्वेभ्यो देवेभ्यो नम-स्सर्वाभ्यो देवताभ्यो नमः यथा स्थान-म्प्रवेशयामि ॥
शोभनार्थे क्षेमाय पुनरागमनाय च ।

समस्त सन्मङ्गलानि भवन्तु ॥
सर्वेजना-स्सुखिनो भवन्तु ॥
ॐ शान्ति-श्शान्ति-श्शान्तिः ।

स्वस्ति ॥




Browse Related Categories: