View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

तिरुप्पावै

ध्यानम्
नीलातुंग स्तनगिरितटी सुप्तमुद्बोध्य कृष्णं
पारार्थ्यं स्वं श्रुतिशतशिर-स्सिद्धमध्यापयंती ।
स्वोच्छिष्टायां स्रजि-निगलितं या बलात्कृत्य भुंक्ते
गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥

अन्नवयल् पुदुवै-यांडाल् अरंगऱ्कु,
पन्नु तिरुप्पावै-प्पल्पदियम्,
इन्निशैयाल् पाडि-क्कॊडुत्ताल् नऱ्-पामालै,
पूमालै शूडि-क्कॊडुत्तालै च्चॊल्लु

शूडि-क्कॊडुत्त शुडर्कॊडिये! तॊल्-पावै,
पाडि-यरुलवल्ल पल्वलैयाय्!,
नाडि नी वेंगडवऱ्कॆन्नै विदि यॆन्ऱ इम्माट्रम्,
नान् कडवा वण्णमे नल्‍गु.

1. पाशुरम्
मार्गलि-त्तिंगल् मदिनिऱैंद नन्नालाल्,
नीराड-प्पोदुवीर् पोदुमिनो नेरिलैयीर्,
शीर्-मल्‍गुमाय्‍प्पाडि-च्चॆल्व-च्चिऋमीर्गाल्,
कूर् वेल् कॊडुन् तॊऱिलन् नंदगोपन् कुमरन्,
एरारंद कण्णि यशोदै यिलं शिंगं,
कार्मेनि-च्चॆंगण् कदिर्-मतियं पोल् मुगत्तान्,
नारायणने नमक्के पऱै तरुवान्,
पारोर् पुगऱि-प्पडिंदेलोरॆंबावाय् ॥ 1 ॥

2. पाशुरम्
वैयत्तु वाल्वीर्गाल्! नामुं नं पावैक्कु,
शॆय्युं किरिशैगल् केलीरो,
पाऱ्कडलुल् पैय-त्तुयिन्ऱ परम-नडिपाडि,
नॆय्युण्णों पालुण्णों नाट्काले नीराडि,
मैयिट्टॆलुदों मलरिट्टु नां मुडियोम्,
शॆय्यादन शॆय्यों तीक्कुऱलै चॆन्ऱोदोम्,
ऐयमुं पिच्चैयुमांदनैयुं कैकाट्टि,
उय्युमाऱॆण्णि उगंदेलोरॆंबावाय् ॥ 2 ॥

3. पाशुरम्
ॐगि युलगलंद उत्तमन् पेर् पाडि,
नांगल् नं पावैक्कुच्चाट्रि नीराडिनाल्,
तींगिन्ऱि नाडॆल्लां तिंगल् मुम्मारि पॆय्‍दु,
ॐगु पॆरुं शॆन्नॆलूडु कयलुगल,
पूंगुवलैप्पोदिल् प्पॊऱिवंडु कण्पडुप्प,
तेंगादे पुक्किरुंदु शीर्त मुलैपट्रि वांग,
क्कुडं निऱैक्कुं वल्लल् पॆरुं पशुक्कल्,
नींगाद शॆल्वं निऱैंदेलोरॆंबावाय् ॥ 3 ॥

4. पाशुरम्
आलिमलै क्कण्णा ऒनृ नी कैकरवेल्,
आलियुल् पुक्कु मुगंदु कॊडार्तेऱि,
ऊलि मुदल्वनुरुवंबोल् मॆय् कऋत्तु,
पालियंदोलुडै प्पऱ्बनाबन् कैयिल्,
आलिपोल् मिन्नि वलंबुरिपोल् निन्ऱतिरंदु,
तालादे शार्ङ्गमुदैत्त शरमलै पोल्,
वाल वुलकिनिल् पॆय्‍दिडाय्,
नांगलुं मार्कलि नीराड मगिलंदेलोरॆंबावाय् ॥ 4 ॥

5. पाशुरम्
मायनै मन्नु वडमदुरै मैंदनै,
तूय पॆरुनीर् यमुनै त्तुऱैवनै,
आयर् कुलत्तिनिल् तोनृं अणि विलक्कै,
तायै क्कुडल् विलक्कं शॆय्‍द दामोदरनै,
तूयोमाय् वंदु नां तूमलर् तूवित्तॊलुदु,
वायिनाल् पाडि मनत्तिनाल् शिंदिक्क,
पोय पिलैयुं पुगुदरुवा निन्ऱनवुम्,
तीयिनिल् तूशागुं शॆप्पेलोरॆंबावाय् ॥ 5 ॥

6. पाशुरम्
पुल्लुं शिलंबिन काण् पुल्लरैयन् कोयिलिल्,
वॆल्लै विलिशंगिन् पेररवं केट्टिलैयो ?
पिल्लाय् ऎलुंदिराय् पेय् मुलै नंजुंडु,
कल्लच्चगडं कलक्कलिय क्कालोच्चि,
वॆल्लत्तरविल् तुयिलमरंद वित्तिनै,
उल्लत्तुक्कॊंडु मुनिवर्गलुं योगिगलुम्,
मॆल्लवॆलुंदु अरियॆन्ऱ पेररवम्,
उल्लं पुगुंदु कुलिरंदेलोरॆंबावाय् ॥ 6 ॥

7. पाशुरम्
कीशु कीशॆन्ऱॆंगुं आनैच्चात्तन्,
कलंदु पेशिन पेच्चरवं केट्टिलैयो पेय् प्पॆण्णे,
काशुं पिऱप्पुं कलकलप्प कैपेर्तु,
वाश नऋंकुललायिच्चियर्,
मत्तिनाल् ओशै प्पडुत्त त्तयिररवं केट्टिलैयो,
नायग प्पॆण्पिल्लाय् नारायणन् मूर्ति,
केशवनै प्पाडवुं नी केट्टे किडत्तियो,
देशमुडैयाय् तिऱवेलोरॆंबावाय् ॥ 7 ॥

8. पाशुरम्
कील्वानं वॆल्लॆनृ ऎरुमै शिऋवीडु,
मेय्‍वान् परंदन काण् मिक्कुल्ल पिल्लैगलुम्,
पोवान् पोगिन्ऱारै प्पोगामल् कात्तु,
उन्नैक्कूवुवान् वंदु निन्ऱोम्, कोदुगलमुडैय
पावाय् ऎलुंदिराय् पाडिप्पऱै कॊंडु,
मावाय् पिलंदानै मल्लरै माट्टिय,
देवादिदेवनै शॆनृ नां शेवित्ताल्,
आवावॆन्ऱाराय्‍ंदरुलेलोरॆंबावाय् ॥ 8 ॥

9. पाशुरम्
तूमणिमाडत्तु च्चुट्रुं विलक्कॆरिय,
तूपं कमल त्तुयिलणै मेल् कण्वलरुम्,
मामान् मगले मणिक्कदवं ताल् तिऱवाय्,
मामीर् अवलै ऎलुप्पीरो, उन् मगल् तान्
ऊमैयो ? अन्ऱि च्चॆविडो, अनंदलो ?,
एम प्पॆरुंदुयिल् मंदिरप्पट्टालो ?,
मामायन् मादवन् वैकुंदन् ऎन्ऱॆनृ,
नामं पलवुं नविन्ऱेलोरॆंबावाय् ॥ 9 ॥

10. पाशुरम्
नोट्रु च्चुवर्क्कं पुगुगिन्ऱ अम्मनाय्,
माट्रमुं तारारो वाशल् तिऱवादार्,
नाट्र त्तुलाय् मुडि नारायणन्, नम्माल्
पोट्र प्पऱै तरुं पुण्णियनाल्,
पंडॊरुनाल् कूट्रत्तिन् वाय् वीलंद कुंबकरणनुम्,
तोट्रुमुनक्के पॆरुंदुयिल् तान् तंदानो ?,
आट्र वनंदलुडैयाय् अरुंगलमे,
तेट्रमाय् वंदु तिऱवेलोरॆंबावाय् ॥ 10 ॥

11. पाशुरम्
कट्रुक्कऱवै क्कणंगल् पलकऱंदु,
शॆट्रार् तिऱललिय च्चॆनृ शॆरुच्चॆय्युम्,
कुट्रमॊन्ऱिल्लाद कोवलर् तं पॊऱ्कॊडिये,
पुट्ररवल्‍गुल् पुनमयिले पोदराय्,
शुट्रत्तु तोलिमारॆल्लारुं वंदु, निन्
मुट्रं पुगुंदु मुगिल् वण्णन् पेर् पाड,
शिट्रादे पेशादे शॆल्व प्पॆंडाट्टि,
नी ऎट्रुक्कुऱंगुं पॊरुलेलोरॆंबावाय् ॥ 11 ॥

12. पाशुरम्
कनैत्तिलं कट्रॆरुमै कनृक्किऱंगि,
निनैत्तु मुलै वलिये निनृ पाल् शोर,
ननैत्तिल्लं शेऱाक्कुं नऱ्चॆल्वन् तंगाय्,
पनित्तलै वील निन् वाशऱ् कडै पट्रि,
शिनत्तिनाल् तॆन्निलंगै क्कोमानै च्चॆट्र,
मनत्तुक्किनियानै प्पाडवुं नी वाय् तिऱवाय्,
इनित्तानॆलुंदिराय् ईदॆन्न पेरुऱक्कम्,
अनैत्तिल्लत्तारु मऱिंदेलोरॆंबावाय् ॥ 12 ॥

13. पाशुरम्
पुल्लिन् वाय् कींडानै प्पॊल्ला वरक्कनै
क्किल्लि क्कलैंदानै क्कीर्तिमै पाडिप्पोय्,
पिल्लैगलॆल्लारुं पावैक्कलंबुक्कार्,
वॆल्लि यॆलुंदु वियालमुऱंगिट्रु,
पुल्लुं शिलंबिन काण्! पोदरिक्कण्णिनाय्,
कुल्लक्कुलिर क्कुडैंदु नीराडादे,
पल्लिक्किडत्तियो पावाय्! नी नन्नालाल्,
कल्लं तविरंदु कलंदेलोरॆंबावाय् ॥ 13 ॥

14. पाशुरम्
उंगल् पुलैक्कडै त्तोट्टत्तु वावियुल्,
शॆंगलु नीर् वाय् नॆगिलंदु अंबल् वाय् कूंबिन काण्,
शॆंगल् पॊडि क्कूऱै वॆण्बल् तवत्तवर्,
तंगल् तिरुक्कोयिल् शंगिडुवान् पोगिन्ऱार्,
ऎंगलै मुन्नं ऎलुप्पुवान् वाय् पेशुम्,
नंगाय् ऎलुंदिराय् नाणादाय् नावुडैयाय्,
शंगॊडु शक्करमेंदुं तडक्कैयन्,
पंगयक्कण्णानै प्पाडेलोरॆंबावाय् ॥ 14 ॥

15. पाशुरम्
ऎल्ले! इलंकिलिये इन्नमुऱंगुदियो,
शिल्लॆन्ऱलैयेन्मिन् नंगैमीर् पोदरुगिन्ऱेन्,
वल्लै उन् कट्टुरैगल् पंडे युन् वायऱिदुम्,
वल्लीर्गल् नींगले नानेदानायिडुग,
ऒल्लै नी पोदाय् उनक्कॆन्न वेऋडैयै,
ऎल्लारुं पोंदारो? पोंदार् पोंदॆण्णिक्कॊल्,
वल्लानै कॊन्ऱानै माट्रारै माट्रलिक्क
वल्लानै, मायानै पाडेलोरॆंबावाय् ॥ 15 ॥

16. पाशुरम्
नायगनाय् निन्ऱ नंदगोपनुडैय
कोयिल् काप्पाने, कॊडित्तोनृं तोरण
वायिल् काप्पाने, मणिक्कदवं ताल् तिऱवाय्,
आयर् शिऋमियरोमुक्कु, अऱैपऱै
मायन् मणिवण्णन् नॆन्नले वाय् नेरंदान्,
तूयोमाय् वंदों तुयिलॆलप्पाडुवान्,
वायाल् मुन्नमुन्नं माट्रादे अम्मा, नी
नेय निलैक्कदवं नीक्केलोरॆंबावाय् ॥ 16 ॥

17. पाशुरम्
अंबरमे तण्णीरे शोऱे अऱं शॆय्युम्,
ऎंबॆरुमान् नंदगोपाला ऎलुंदिराय्,
कॊंबनार्क्कॆल्लां कॊलुंदे कुल विलक्के,
ऎंबॆरुमाट्टि यशोदाय् अऱिवुऱाय्,
अंबरमूडऋत्तु ॐगि उलगलंद,
उंबर् कोमाने! उऱंगादॆलुंदिराय्,
शॆं पॊऱ्कललडि च्चॆल्वा बलदेवा,
उंबियुं नीयुमुऱंगेलोरॆंबावाय् ॥ 17 ॥

18. पाशुरम्
उंदु मद गलिट्रनोडाद तोल्वलियन्,
नंदगोपालन् मरुमगले! नप्पिन्नाय्!,
गंदं कमलुं कुलली कडैतिऱवाय्,
वंदु ऎंगुं कोलि यलैत्तन काण्, मादवि
पंदल् मेल् पल्‍काल् कुयिलिनंगल् कूविन काण्,
पंदार् विरलि उन् मैत्तुनन् पेर् पाड,
शॆंदामरै क्कैयाल् शीरार् वलैयॊलिप्प,
वंदु तिऱवाय् मगिलंदेलोरॆंबावाय् ॥ 18 ॥

19. पाशुरम्
कुत्तु विलक्कॆरिय क्कोट्टुक्काल् कट्टिल् मेल्,
मॆत्तॆन्ऱ पंचशयनत्तिन् मेलेऱि,
कॊत्तलर् पूंगुलल् नप्पिन्नै कॊंगैमेल्,
वैत्तु क्किडंद मलर् मार् पा वाय् तिऱवाय्,
मैत्तडं कण्णिनाय् नीयुन् मणालनै,
ऎत्तनै पोदुं तुयिलॆलवॊट्टाय् काण्,
ऎत्तनैयेलुं पिरिवाट्र गिल्लैयाल्,
तत्तुवमनृ तगवेलोरॆंबावाय् ॥ 19 ॥

20. पाशुरम्
मुप्पत्तु मूवरमरर्कु मुन् शॆनृ,
कप्पं तविर्कुं कलिये तुयिलॆलाय्,
शॆप्पमुडैयाय् तिऱलुडैयाय्, शॆट्रार्कु
वॆप्पं कॊडुक्कुं विमला तुयिलॆलाय्,
शॆप्पन्न मॆन्मुलै शॆव्वायि शिऋमरुंगुल्,
नप्पिन्नै नंगाय् तिरुवे तुयिलॆलाय्,
उक्कमुं तट्टॊलियुं तंदुन् मणालनै,
इप्पोदे यॆम्मै नीराट्टेलोरॆंबावाय् ॥ 20 ॥

21. पाशुरम्
एट्र कलंगल् ऎदिर्पॊंगि मीदलिप्प,
माट्रादे पाल् शॊरियुं वल्लल् पॆरुं पशुक्कल्,
आट्रप्पडैत्तान् मगने अऱिवुऱाय्,
ऊट्रमुडैयाय् पॆरियाय्, उलगिनिल्
तोट्रमाय् निन्ऱ शुडरे तुयिलॆलाय्,
माट्रारुनक्कु वलितॊलैंदु उन् वाशऱ्कण्,
आट्रादु वंदु उन्नडि पणियुमापोले,
पोट्रियां वंदों पुगलंदेलोरॆंबावाय् ॥ 21 ॥

22. पाशुरम्
अंगण् मा ञालत्तरशर्,
अभिमान बंगमाय् वंदु निन् पल्लिक्कट्टिऱ्कीले,
शंगमिरुप्पार् पोल् वंदु तलैप्पॆय्‍दोम्,
किंकिणि वाय्‍च्चॆय्‍द तामरै प्पूप्पोले,
शॆंगण् शिऋच्चिऱिदे यॆम्मेल् विलियावो,
तिंगलुमादित्तियनु मॆलुंदाऱ्पोल्,
अंगणिरंडुंकॊंडु ऎंगल् मेल् नोक्कुदियेल्,
ऎंगल् मेल् शापमिलिंदेलोरॆंबावाय् ॥ 22 ॥

23. पाशुरम्
मारिमलै मुलैंजिल् मन्नि क्किडंदुऱंगुम्,
शीरिय शिंगमऱिवुट्रु त्तीविलित्तु,
वेरि मयिर्प्पॊंग वॆप्पाडुं पेरंदूदऱि,
मूरि निमिरंदु मुलंगि प्पुऱप्पट्टु,
पोदरुमा पोले नी पूवैप्पूवण्णा,
उन्कोयिल् निनृ इंगने पोंदरुलि,
कोप्पुडैय शीरिय शिंगाशनत्तिरुंदु,
यां वंद कारियमाराय्‍ंदरुलेलोरॆंबावाय् ॥ 23 ॥

24. पाशुरम्
अनृ इव्वुलगमलंदाय् अडिपोट्रि,
शॆन्ऱंगुत् तॆन्निलंगै शॆट्राय् तिऱल् पोट्रि,
पॊन्ऱ च्चगडमुदैत्ताय् पुगल् पोट्रि,
कनृ कुणिला वॆऱिंदाय् कलल् पोट्रि,
कुनृ कुडैयाय् ऎडुत्ताय् गुणं पोट्रि,
वॆनृ पगै कॆडुक्कुं निन्‍कैयिल् वेल् पोट्रि,
ऎन्ऱॆनृन् शेवगमे येत्ति प्पऱै कॊल्वान्,
इनृ यां वंदों इरंदेलोरॆंबावाय् ॥ 24 ॥

25. पाशुरम्
ऒरुत्ति मगनाय् प्पिऱंदु, ओरिरविल्
ऒरुत्ति मगनाय् ऒलित्तु वलर,
तरिक्किलानागित्तान् तींगु निनैंद,
करुत्तै प्पिलैप्पित्तु क्कंजन् वयिट्रिल्,
नॆरुप्पॆन्न निन्ऱ नॆडुमाले, उन्नै
अरुत्तित्तु वंदों पऱै तरुदियागिल्,
तिरुत्तक्क शॆल्वमुं शेवगमुं यांपाडि,
वरुत्तमुं तीरंदु मगिलंदेलोरॆंबावाय् ॥ 25 ॥

26. पाशुरम्
माले ! मणिवण्णा ! मार्गलि नीराडुवान्,
मेलैयार् शॆय्‍वनगल् वेंडुवन केट्टियेल्,
ञालत्तैयॆल्लां नडुंग मुरल्वन,
पालन्न वण्णत्तु उन् पांचजन्नियमे,
पोल्वन शंगंगल् पोय्‍प्पाडुडैयनवे,
शालप्पॆरुं पऱैये पल्लांडिशैप्पारे,
कोल विलक्के कॊडिये वितानमे,
आलिनिलैयाय् अरुलेलोरॆंबावाय् ॥ 26 ॥

27. पाशुरम्
कूडारै वॆल्लुं शीर् गोविंदा,
उन् तन्नै पाडि पऱै कॊंडु यां पॆऋ शम्मानम्,
नाडु पुगलुं परिशिनाल् नन्ऱाग,
शूडगमे तोल् वलैये तोडे शॆविप्पूवे,
पाडगमे ऎन्ऱनैय पल्‍गलनुं यामणिवोम्,
आडै युडुप्पों अदन् पिन्ने पार्शोऋ,
मूड नॆय् पॆय्‍दु मुलंगै वलिवार,
कूडियिरुंदु कुलिरंदेलोरॆंबावाय् ॥ 27 ॥

28. पाशुरम्
कऱवैगल् पिन् शॆनृ कानं शेरंदुण्बोम्,
अऱिवॊनृ मिल्लाद वाय्‍क्कुलत्तु,
उंतन्नै पिऱवि पॆरुंदनै प्पुण्णियुं यामुडैयोम्,
कुऱै ऒनृमिल्लाद गोविंदा,
उन् तन्नोडु उऱवेल् नमक्कु इंगॊलिक्क ऒलियादु,
अऱियाद पिल्लैगलों अन्बिनाल्,
उन् तन्नै शिऋपेरलैत्तनवुं शीऱि यरुलादे,
इऱैवा! नी ताराय् पऱै येलोरॆंबावाय् ॥ 28 ॥

29.पाशुरं
शिट्रं शिऋ काले वंदुन्नै शेवित्तु,
उन् पोट्रामरै अडिये पोट्रुं पॊरुल् केलाय्,
पॆट्रं मेय्‍त्तुण्णुं कुलत्तिल् पिऱंदु,
नी कुट्रेवल् ऎंगलै कॊल्लामल् पोगादु,
इट्रै पऱै कॊल्वाननृ काण् गोविंदा,
ऎट्रैक्कुं एल् एल् पिऱविक्कुम्,
उन् तन्नोडु उट्रोमे यावों उनक्के नां आट्चॆय्‍वोम्,
मट्रै नं कामंगल् माट्रेलोरॆंबावाय् ॥ 29 ॥

30. पाशुरम्
वंगक्कडल् कडैंद मादवनै केशवनै,
तिंगल् तिरुमुगत्तु च्चॆयिलैयार् शॆन्ऱिऱैंजि,
अंगप्पऱै कॊंडवाट्रै,
अणिपुदुवै पैंगमलत् तण्‍तॆरियल् पट्टर् पिरान् कोदै शॊन्न,
शंग त्तमिल् मालै मुप्पदुं तप्पामे,
इंगु इप्परिशुऱैप्पार् ईरिरंडु माल्वरैत्तोल्,
शॆंगन् तिरुमुगत्तु च्चॆल्व त्तिरुमालाल्,
ऎंगुं तिरुवरुल् पॆट्रु इन्बुऋवरॆंबावाय् ॥ 30 ॥

श्री आंडाल् तिरुवडिगले शरणम् ।59




Browse Related Categories: