View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

अय्यप्प शरणु घोष

श्री अय्यप्प शरणु घोष

ॐ श्री स्वामिने शरणमय्यप्प
हरि हर सुतने शरणमय्यप्प
आपद्भांदवने शरणमय्यप्प
अनाधरक्षकने शरणमय्यप्प
अखिलांड कोटि ब्रह्मांडनायकने शरणमय्यप्प
अन्नदान प्रभुवे शरणमय्यप्प
अय्यप्पने शरणमय्यप्प
अरियांगावु अय्यावे शरणमय्यप्प
आर्चन् कोविल् अरने शरणमय्यप्प
कुलत्तपुलै बालकने शरणमय्यप्प ॥ 10 ॥

ऎरुमेलि शास्तने शरणमय्यप्प
वावरुस्वामिने शरणमय्यप्प
कन्निमूल महा गणपतिये शरणमय्यप्प
नागराजवे शरणमय्यप्प
मालिकापुरत्त दुलोकदेवि शरणमय्यप्प माताये
कुरुप्प स्वामिये शरणमय्यप्प
सेविप्प वर्कानंद मूर्तिये शरणमय्यप्प
काशिवासिये शरणमय्यप्प
हरिद्वार निवासिये शरणमय्यप्प
श्रीरंगपट्टण वासिये शरणमय्यप्प ॥ 20 ॥

करुप्पतूर् वासिये शरणमय्यप्प
गॊल्लपूडि [द्वारपूडि] धर्मशास्तावे शरणमय्यप्प
सद्गुरु नाधने शरणमय्यप्प
विलालि वीरने शरणमय्यप्प
वीरमणिकंटने शरणमय्यप्प
धर्मशास्त्रवे शरणमय्यप्प
शरणुगोषप्रियवे शरणमय्यप्प
कांतिमलै वासने शरणमय्यप्प
पॊन्नंबलवासिये शरणमय्यप्प
पंदलशिशुवे शरणमय्यप्प ॥ 30 ॥

वावरिन् तोलने शरणमय्यप्प
मोहिनीसुतवे शरणमय्यप्प
कन्कंड दैवमे शरणमय्यप्प
कलियुगवरदने शरणमय्यप्प
सर्वरोग निवारण धन्वंतर मूर्तिये शरणमय्यप्प
महिषिमर्दनने शरणमय्यप्प
पूर्ण पुष्कल नाधने शरणमय्यप्प
वन्-पुलि वाहनने शरणमय्यप्प
बक्तवत्सलने शरणमय्यप्प ॥ 40 ॥

भूलोकनाधने शरणमय्यप्प
अयिंदुमलैवासवे शरणमय्यप्प
शबरि गिरीशने शरणमय्यप्प
इरुमुडि प्रियने शरणमय्यप्प
अभिषेकप्रियने शरणमय्यप्प
वेदप्पोरुलीने शरणमय्यप्प
नित्य ब्रह्मचारिणे शरणमय्यप्प
सर्व मंगलदायकने शरणमय्यप्प
वीराधिवीरने शरणमय्यप्प
ॐकारप्पोरुले शरणमय्यप्प ॥ 50 ॥

आनंदरूपने शरणमय्यप्प
भक्त चित्तादिवासने शरणमय्यप्प
आश्रित-वत्सलने शरणमय्यप्प
भूत गणादिपतये शरणमय्यप्प
शक्ति-रूपने शरणमय्यप्प
शांतमूर्तये शरणमय्यप्प
पदुनेल्बाबडिक्कि अधिपतिये शरणमय्यप्प
उत्तमपुरुषाने शरणमय्यप्प
ऋषिकुल रक्षकुने शरणमय्यप्प
वेदप्रियने शरणमय्यप्प ॥ 60 ॥

उत्तरानक्षत्र जातकने शरणमय्यप्प
तपोधनने शरणमय्यप्प
यंगल कुलदैवमे शरणमय्यप्प
जगन्मोहने शरणमय्यप्प
मोहनरूपने शरणमय्यप्प
माधवसुतने शरणमय्यप्प
यदुकुलवीरने शरणमय्यप्प
मामलै वासने शरणमय्यप्प
षण्मुख-सोदरने शरणमय्यप्प
वेदांतरूपने शरणमय्यप्प ॥ 70 ॥

शंकर सुतने शरणमय्यप्प
शत्रुसंहारिने शरणमय्यप्प
सद्गुणमूर्तये शरणमय्यप्प
पराशक्तिये शरणमय्यप्प
परात्परने शरणमय्यप्प
परंज्योतिये शरणमय्यप्प
होमप्रियने शरणमय्यप्प
गणपति सोदरने शरणमय्यप्प
धर्म शास्त्रावे शरणमय्यप्प
विष्णुसुतने शरणमय्यप्प ॥ 80 ॥

सकल-कला वल्लभने शरणमय्यप्प
लोक रक्षकने शरणमय्यप्प
अमित-गुणाकरने शरणमय्यप्प
अलंकार प्रियने शरणमय्यप्प
कन्निमारै-कप्पवने शरणमय्यप्प
भुवनेश्वरने शरणमय्यप्प
मातापिता गुरुदैवमे शरणमय्यप्प
स्वामियिन् पुंगावनमे शरणमय्यप्प
अलुदानदिये शरणमय्यप्प
अलुदामेडे शरणमय्यप्प ॥ 90 ॥

कल्लिड्रंकुंड्रे शरणमय्यप्प
करिमलै येट्रमे शरणमय्यप्प
करिमलै येरक्कमे शरणमय्यप्प
पेरियान् वट्टमे शरणमय्यप्प
चॆरियान वट्टमे शरणमय्यप्प
पंबानदिये शरणमय्यप्प
पंबयिल् वील्लक्के शरणमय्यप्प
नीलिमलै येट्रमे शरणमय्यप्प
अप्पाचि मेडे शरणमय्यप्प
शबरिपीटमे शरणमय्यप्प ॥ 100 ॥

शरं गुत्ति आले शरणमय्यप्प
भस्मकुलमे शरणमय्यप्प
पदुनेट्टां बडिये शरणमय्यप्प
नॆय्यीभि षेकप्रियने शरणमय्यप्प
कर्पूर ज्योतिये शरणमय्यप्प
ज्योतिस्वरूपने शरणमय्यप्प
मकर ज्योतिये शरणमय्यप्प
पंदल राजकुमारने शरणमय्यप्प
ॐ हरिहर सुतने आनंदचित्तन् अय्यप्प स्वामिने शरणमय्यप्प ॥ 108 ॥

श्री अय्यप्प स्वामि निनादानि

स्वामि शरणं – अय्यप्प शरणं
भगवान् शरणं – भगवति शरणं
देवन् शरणं – देवी शरणं
देवन् पादं – देवी पादं
स्वामि पादं – अय्यप्प पादं
भगवाने – भगवतिये
ईश्वरने – ईश्वरिये
देवने – देविये
शक्तने – शक्तिये
स्वामिये – अय्यपो
पल्लिकट्टु – शबरिमलक्कु
इरुमुडिकट्टु – शबरिमलक्कु
कत्तुंकट्टु – शबरिमलक्कु
कल्लुंमुल्लुं – कालिकिमॆत्तै
ऎत्तिविडय्या – तूकिक्कविडय्या
देहबलंदा – पादबलंदा
यारैकान – स्वामियैकान
स्वामियैकंडाल् – मोक्षंकिट्टुं
स्वामिमारे – अय्यप्पमारे
नॆय्याभिषेकं – स्वामिक्के
कर्पूरदीपं – स्वामिक्के
पालाभिषेकं – स्वामिक्के
भस्माभिषेकं – स्वामिक्के
तेनाभिषेकं – स्वामिक्के
चंदनाभिषेकं – स्वामिक्के
पूलाभिषेकं – स्वामिक्के
पन्नीराभिषेकं – स्वामिक्के
पंबाशिसुवे – अय्यप्पा
काननवासा – अय्यप्पा
शबरिगिरीशा – अय्यप्पा
पंदलराजा – अय्यप्पा
पंबावासा – अय्यप्पा
वन्‍पुलिवाहन – अय्यप्पा
सुंदररूपा – अय्यप्पा
षण्मुगसोदर – अय्यप्पा
मोहिनितनया – अय्यप्पा
गणेशसोदर – अय्यप्पा
हरिहरतनया – अय्यप्पा
अनाधरक्षक – अय्यप्पा
सद्गुरुनाथा – अय्यप्पा
स्वामिये – अय्यप्पो
अय्यप्पो – स्वामिये
स्वामि शरणं – अय्यप्प शरणं




Browse Related Categories: