ōṃ asya śrīviṣṇupañjarastōtra mahāmantrasya nārada ṛṣiḥ । anuṣṭup Chandaḥ । śrīviṣṇuḥ paramātmā dēvatā । ahaṃ bījam । sōhaṃ śaktiḥ । ōṃ hrīṃ kīlakam । mama sarvadēharakṣaṇārthaṃ japē viniyōgaḥ ।
nārada ṛṣayē namaḥ mukhē । śrīviṣṇuparamātmadēvatāyai namaḥ hṛdayē । ahaṃ bījaṃ guhyē । sōhaṃ śaktiḥ pādayōḥ । ōṃ hrīṃ kīlakaṃ pādāgrē । ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ iti mantraḥ ।
ōṃ hrāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ hrīṃ tarjanībhyāṃ namaḥ ।
ōṃ hrūṃ madhyamābhyāṃ namaḥ ।
ōṃ hraiṃ anāmikābhyāṃ namaḥ ।
ōṃ hrauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ ।
iti karanyāsaḥ ।
ōṃ hrāṃ hṛdayāya namaḥ ।
ōṃ hrīṃ śirasē svāhā ।
ōṃ hrūṃ śikhāyai vaṣaṭ ।
ōṃ hraiṃ kavachāya hum ।
ōṃ hrauṃ nētratrayāya vauṣaṭ ।
ōṃ hraḥ astrāya phaṭ ।
iti aṅganyāsaḥ ।
ahaṃ bījaṃ prāṇāyāmaṃ mantratrayēṇa kuryāt ।
dhyānam ।
paraṃ parasmātprakṛtēranādimēkaṃ niviṣṭaṃ bahudhā guhāyām ।
sarvālayaṃ sarvacharācharasthaṃ namāmi viṣṇuṃ jagadēkanātham ॥ 1 ॥
ōṃ viṣṇupañjarakaṃ divyaṃ sarvaduṣṭanivāraṇam ।
ugratējō mahāvīryaṃ sarvaśatrunikṛntanam ॥ 2 ॥
tripuraṃ dahamānasya harasya brahmaṇō hitam ।
tadahaṃ sampravakṣyāmi ātmarakṣākaraṃ nṛṇām ॥ 3 ॥
pādau rakṣatu gōvindō jaṅghē chaiva trivikramaḥ ।
ūrū mē kēśavaḥ pātu kaṭiṃ chaiva janārdanaḥ ॥ 4 ॥
nābhiṃ chaivāchyutaḥ pātu guhyaṃ chaiva tu vāmanaḥ ।
udaraṃ padmanābhaścha pṛṣṭhaṃ chaiva tu mādhavaḥ ॥ 5 ॥
vāmapārśvaṃ tathā viṣṇurdakṣiṇaṃ madhusūdanaḥ ।
bāhū vai vāsudēvaścha hṛdi dāmōdarastathā ॥ 6 ॥
kaṇṭhaṃ rakṣatu vārāhaḥ kṛṣṇaścha mukhamaṇḍalam ।
mādhavaḥ karṇamūlē tu hṛṣīkēśaścha nāsikē ॥ 7 ॥
nētrē nārāyaṇō rakṣēllalāṭaṃ garuḍadhvajaḥ ।
kapōlau kēśavō rakṣēdvaikuṇṭhaḥ sarvatōdiśam ॥ 8 ॥
śrīvatsāṅkaścha sarvēṣāmaṅgānāṃ rakṣakō bhavēt ।
pūrvasyāṃ puṇḍarīkākṣa āgnēyyāṃ śrīdharastathā ॥ 9 ॥
dakṣiṇē nārasiṃhaścha nairṛtyāṃ mādhavō'vatu ।
puruṣōttamō vāruṇyāṃ vāyavyāṃ cha janārdanaḥ ॥ 10 ॥
gadādharastu kaubēryāmīśānyāṃ pātu kēśavaḥ ।
ākāśē cha gadā pātu pātāḻē cha sudarśanam ॥ 11 ॥
sannaddhaḥ sarvagātrēṣu praviṣṭō viṣṇupañjaraḥ ।
viṣṇupañjaraviṣṭō'haṃ vicharāmi mahītalē ॥ 12 ॥
rājadvārē'pathē ghōrē saṅgrāmē śatrusaṅkaṭē ।
nadīṣu cha raṇē chaiva chōravyāghrabhayēṣu cha ॥ 13 ॥
ḍākinīprētabhūtēṣu bhayaṃ tasya na jāyatē ।
rakṣa rakṣa mahādēva rakṣa rakṣa janēśvara ॥ 14 ॥
rakṣantu dēvatāḥ sarvā brahmaviṣṇumahēśvarāḥ ।
jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ ॥ 15 ॥
aṭavyāṃ nārasiṃhaścha sarvataḥ pātu kēśavaḥ ॥
divā rakṣatu māṃ sūryō rātrau rakṣatu chandramāḥ ॥ 16 ॥
panthānaṃ durgamaṃ rakṣētsarvamēva janārdanaḥ ।
rōgavighnahataśchaiva brahmahā gurutalpagaḥ ॥ 17 ॥
strīhantā bālaghātī cha surāpō vṛṣalīpatiḥ ।
muchyatē sarvapāpēbhyō yaḥ paṭhēnnātra saṃśayaḥ ॥ 18 ॥
aputrō labhatē putraṃ dhanārthī labhatē dhanam ।
vidyārthī labhatē vidyāṃ mōkṣārthī labhatē gatim ॥ 19 ॥
āpadō haratē nityaṃ viṣṇustōtrārthasampadā ।
yastvidaṃ paṭhatē stōtraṃ viṣṇupañjaramuttamam ॥ 20 ॥
muchyatē sarvapāpēbhyō viṣṇulōkaṃ sa gachChati ।
gōsahasraphalaṃ tasya vājapēyaśatasya cha ॥ 21 ॥
aśvamēdhasahasrasya phalaṃ prāpnōti mānavaḥ ।
sarvakāmaṃ labhēdasya paṭhanānnātra saṃśayaḥ ॥ 22 ॥
jalē viṣṇuḥ sthalē viṣṇurviṣṇuḥ parvatamastakē ।
jvālāmālākulē viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat ॥ 23 ॥
iti śrībrahmāṇḍapurāṇē indranāradasaṃvādē śrīviṣṇupañjarastōtram ॥