View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Vishnu Panjara Stotram

ōṃ asya śrīviṣṇupañjarastōtra mahāmantrasya nārada ṛṣiḥ । anuṣṭup Chandaḥ । śrīviṣṇuḥ paramātmā dēvatā । ahaṃ bījam । sōhaṃ śaktiḥ । ōṃ hrīṃ kīlakam । mama sarvadēharakṣaṇārthaṃ japē viniyōgaḥ ।

nārada ṛṣayē namaḥ mukhē । śrīviṣṇuparamātmadēvatāyai namaḥ hṛdayē । ahaṃ bījaṃ guhyē । sōhaṃ śaktiḥ pādayōḥ । ōṃ hrīṃ kīlakaṃ pādāgrē । ōṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ iti mantraḥ ।

ōṃ hrāṃ aṅguṣṭhābhyāṃ namaḥ ।
ōṃ hrīṃ tarjanībhyāṃ namaḥ ।
ōṃ hrūṃ madhyamābhyāṃ namaḥ ।
ōṃ hraiṃ anāmikābhyāṃ namaḥ ।
ōṃ hrauṃ kaniṣṭhikābhyāṃ namaḥ ।
ōṃ hraḥ karatalakarapṛṣṭhābhyāṃ namaḥ ।
iti karanyāsaḥ ।

ōṃ hrāṃ hṛdayāya namaḥ ।
ōṃ hrīṃ śirasē svāhā ।
ōṃ hrūṃ śikhāyai vaṣaṭ ।
ōṃ hraiṃ kavachāya hum ।
ōṃ hrauṃ nētratrayāya vauṣaṭ ।
ōṃ hraḥ astrāya phaṭ ।
iti aṅganyāsaḥ ।

ahaṃ bījaṃ prāṇāyāmaṃ mantratrayēṇa kuryāt ।

dhyānam ।
paraṃ parasmātprakṛtēranādimēkaṃ niviṣṭaṃ bahudhā guhāyām ।
sarvālayaṃ sarvacharācharasthaṃ namāmi viṣṇuṃ jagadēkanātham ॥ 1 ॥

ōṃ viṣṇupañjarakaṃ divyaṃ sarvaduṣṭanivāraṇam ।
ugratējō mahāvīryaṃ sarvaśatrunikṛntanam ॥ 2 ॥

tripuraṃ dahamānasya harasya brahmaṇō hitam ।
tadahaṃ sampravakṣyāmi ātmarakṣākaraṃ nṛṇām ॥ 3 ॥

pādau rakṣatu gōvindō jaṅghē chaiva trivikramaḥ ।
ūrū mē kēśavaḥ pātu kaṭiṃ chaiva janārdanaḥ ॥ 4 ॥

nābhiṃ chaivāchyutaḥ pātu guhyaṃ chaiva tu vāmanaḥ ।
udaraṃ padmanābhaścha pṛṣṭhaṃ chaiva tu mādhavaḥ ॥ 5 ॥

vāmapārśvaṃ tathā viṣṇurdakṣiṇaṃ madhusūdanaḥ ।
bāhū vai vāsudēvaścha hṛdi dāmōdarastathā ॥ 6 ॥

kaṇṭhaṃ rakṣatu vārāhaḥ kṛṣṇaścha mukhamaṇḍalam ।
mādhavaḥ karṇamūlē tu hṛṣīkēśaścha nāsikē ॥ 7 ॥

nētrē nārāyaṇō rakṣēllalāṭaṃ garuḍadhvajaḥ ।
kapōlau kēśavō rakṣēdvaikuṇṭhaḥ sarvatōdiśam ॥ 8 ॥

śrīvatsāṅkaścha sarvēṣāmaṅgānāṃ rakṣakō bhavēt ।
pūrvasyāṃ puṇḍarīkākṣa āgnēyyāṃ śrīdharastathā ॥ 9 ॥

dakṣiṇē nārasiṃhaścha nairṛtyāṃ mādhavō'vatu ।
puruṣōttamō vāruṇyāṃ vāyavyāṃ cha janārdanaḥ ॥ 10 ॥

gadādharastu kaubēryāmīśānyāṃ pātu kēśavaḥ ।
ākāśē cha gadā pātu pātāḻē cha sudarśanam ॥ 11 ॥

sannaddhaḥ sarvagātrēṣu praviṣṭō viṣṇupañjaraḥ ।
viṣṇupañjaraviṣṭō'haṃ vicharāmi mahītalē ॥ 12 ॥

rājadvārē'pathē ghōrē saṅgrāmē śatrusaṅkaṭē ।
nadīṣu cha raṇē chaiva chōravyāghrabhayēṣu cha ॥ 13 ॥

ḍākinīprētabhūtēṣu bhayaṃ tasya na jāyatē ।
rakṣa rakṣa mahādēva rakṣa rakṣa janēśvara ॥ 14 ॥

rakṣantu dēvatāḥ sarvā brahmaviṣṇumahēśvarāḥ ।
jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ ॥ 15 ॥

aṭavyāṃ nārasiṃhaścha sarvataḥ pātu kēśavaḥ ॥
divā rakṣatu māṃ sūryō rātrau rakṣatu chandramāḥ ॥ 16 ॥

panthānaṃ durgamaṃ rakṣētsarvamēva janārdanaḥ ।
rōgavighnahataśchaiva brahmahā gurutalpagaḥ ॥ 17 ॥

strīhantā bālaghātī cha surāpō vṛṣalīpatiḥ ।
muchyatē sarvapāpēbhyō yaḥ paṭhēnnātra saṃśayaḥ ॥ 18 ॥

aputrō labhatē putraṃ dhanārthī labhatē dhanam ।
vidyārthī labhatē vidyāṃ mōkṣārthī labhatē gatim ॥ 19 ॥

āpadō haratē nityaṃ viṣṇustōtrārthasampadā ।
yastvidaṃ paṭhatē stōtraṃ viṣṇupañjaramuttamam ॥ 20 ॥

muchyatē sarvapāpēbhyō viṣṇulōkaṃ sa gachChati ।
gōsahasraphalaṃ tasya vājapēyaśatasya cha ॥ 21 ॥

aśvamēdhasahasrasya phalaṃ prāpnōti mānavaḥ ।
sarvakāmaṃ labhēdasya paṭhanānnātra saṃśayaḥ ॥ 22 ॥

jalē viṣṇuḥ sthalē viṣṇurviṣṇuḥ parvatamastakē ।
jvālāmālākulē viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat ॥ 23 ॥

iti śrībrahmāṇḍapurāṇē indranāradasaṃvādē śrīviṣṇupañjarastōtram ॥




Browse Related Categories: