View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Parashunama Stavan

jaya paraśurāma lalāma karūṇādhāma duḥkhahara sukhakaram ।
jaya rēṇukā nandana sahasrārjuna nikandana bhṛguvaram ॥
jaya paraśurāma...

jamadagni suta bala buddhiyukta, guṇa jñāna śīla sudhākaram ।
bhṛguvaṃśa chandana,jagata vandana, śaurya tēja divākaram ॥
śōbhita jaṭā, adbhuta Chaṭā, gala sūtra mālā sundaraṃ‌ ।
śiva paraśu kara, bhuja chāpa śara, mada mōha māyā tamaharam ॥
jaya paraśurāma...

kṣatriya kulāntaka, mātṛjīvaka mātṛhā pituvachadharam ।
jaya jagatakartā jagatabhartā jagata hara jagadīśvaram ॥
jaya krōdhavīra, adhīra, jaya raṇadhīra aribala mada haram ।
jaya dharma rakṣaka, duṣṭaghātaka sādhu santa abhayaṅkaram ॥
jaya paraśurāma...

nita satyachita ānanda-kanda mukunda santata śubhakaram ।
jaya nirvikāra apāra guṇa āgāra mahimā vistaram ॥
aja antahīna pravīna ārata dīna hitakārī param ।
jaya mōkṣa dātā, vara pradātā, sarva vidhi maṅgaḻakaram ॥
jaya paraśurāma...




Browse Related Categories: