View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Padmavathi Ashtottara Sata Namavali

ōṃ padmāvatyai namaḥ ।
ōṃ dēvyai namaḥ ।
ōṃ padmōdbhavāyai namaḥ ।
ōṃ karuṇapradāyinyai namaḥ ।
ōṃ sahṛdayāyai namaḥ ।
ōṃ tējasvarūpiṇyai namaḥ ।
ōṃ kamalamukhai namaḥ ।
ōṃ padmadharāyai namaḥ ।
ōṃ śriyai namaḥ ।
ōṃ padmanētrē namaḥ । 10 ।

ōṃ padmakarāyai namaḥ ।
ōṃ suguṇāyai namaḥ ।
ōṃ kuṅkumapriyāyai namaḥ ।
ōṃ hēmavarṇāyai namaḥ ।
ōṃ chandravanditāyai namaḥ ।
ōṃ dhagadhagaprakāśa śarīradhāriṇyai namaḥ ।
ōṃ viṣṇupriyāyai namaḥ ।
ōṃ nityakaḻyāṇyai namaḥ ।
ōṃ kōṭisūryaprakāśinyai namaḥ ।
ōṃ mahāsaundaryarūpiṇyai namaḥ । 20 ।

ōṃ bhaktavatsalāyai namaḥ ।
ōṃ brahmāṇḍavāsinyai namaḥ ।
ōṃ sarvavāñChāphaladāyinyai namaḥ ।
ōṃ dharmasaṅkalpāyai namaḥ ।
ōṃ dākṣiṇyakaṭākṣiṇyai namaḥ ।
ōṃ bhaktipradāyinyai namaḥ ।
ōṃ guṇatrayavivarjitāyai namaḥ ।
ōṃ kaḻāṣōḍaśasaṃyutāyai namaḥ ।
ōṃ sarvalōkānāṃ jananyai namaḥ ।
ōṃ muktidāyinyai namaḥ । 30 ।

ōṃ dayāmṛtāyai namaḥ ।
ōṃ prājñāyai namaḥ ।
ōṃ mahādharmāyai namaḥ ।
ōṃ dharmarūpiṇyai namaḥ ।
ōṃ alaṅkāra priyāyai namaḥ ।
ōṃ sarvadāridryadhvaṃsinyai namaḥ ।
ōṃ śrī vēṅkaṭēśavakṣasthalasthitāyai namaḥ ।
ōṃ lōkaśōkavināśinyai namaḥ ।
ōṃ vaiṣṇavyai namaḥ ।
ōṃ tiruchānūrupuravāsinyai namaḥ । 40 ।

ōṃ vēdavidyāviśāradāyai namaḥ ।
ōṃ viṣṇupādasēvitāyai namaḥ ।
ōṃ ratnaprakāśakirīṭadhāriṇyai namaḥ ।
ōṃ jaganmōhinyai namaḥ ।
ōṃ śaktisvarūpiṇyai namaḥ ।
ōṃ prasannōdayāyai namaḥ ।
ōṃ indrādidaivata yakṣakinnerakimpuruṣapūjitāyai namaḥ ।
ōṃ sarvalōkanivāsinyai namaḥ ।
ōṃ bhūjayāyai namaḥ ।
ōṃ aiśvaryapradāyinyai namaḥ । 50 ।

ōṃ śāntāyai namaḥ ।
ōṃ unnatasthānasthitāyai namaḥ ।
ōṃ mandārakāminyai namaḥ ।
ōṃ kamalākarāyai namaḥ ।
ōṃ vēdāntajñānarūpiṇyai namaḥ ।
ōṃ sarvasampattirūpiṇyai namaḥ ।
ōṃ kōṭisūryasamaprabhāyai namaḥ ।
ōṃ pūjaphaladāyinyai namaḥ ।
ōṃ kamalāsanādi sarvadēvatāyai namaḥ ।
ōṃ vaikuṇṭhavāsinyai namaḥ । 60 ।

ōṃ abhayadāyinyai namaḥ ।
ōṃ drākṣāphalapāyasapriyāyai namaḥ ।
ōṃ nṛtyagītapriyāyai namaḥ ।
ōṃ kṣīrasāgarōdbhavāyai namaḥ ।
ōṃ ākāśarājaputrikāyai namaḥ ।
ōṃ suvarṇahastadhāriṇyai namaḥ ।
ōṃ kāmarūpiṇyai namaḥ ।
ōṃ karuṇākaṭākṣadhāriṇyai namaḥ ।
ōṃ amṛtāsujāyai namaḥ ।
ōṃ bhūlōkasvargasukhadāyinyai namaḥ । 70 ।

ōṃ aṣṭadikpālakādhipatyai namaḥ ।
ōṃ manmadhadarpasaṃhāryai namaḥ ।
ōṃ kamalārdhabhāgāyai namaḥ ।
ōṃ svalpāparādha mahāparādha kṣamāyai namaḥ ।
ōṃ ṣaṭkōṭitīrthavāsitāyai namaḥ ।
ōṃ nāradādimuniśrēṣṭhapūjitāyai namaḥ ।
ōṃ ādiśaṅkarapūjitāyai namaḥ ।
ōṃ prītidāyinyai namaḥ ।
ōṃ saubhāgyapradāyinyai namaḥ ।
ōṃ mahākīrtipradāyinyai namaḥ । 80 ।

ōṃ kṛṣṇātipriyāyai namaḥ ।
ōṃ gandharvaśāpavimōchakāyai namaḥ ।
ōṃ kṛṣṇapatnyai namaḥ ।
ōṃ trilōkapūjitāyai namaḥ ।
ōṃ jaganmōhinyai namaḥ ।
ōṃ sulabhāyai namaḥ ।
ōṃ suśīlāyai namaḥ ।
ōṃ añjanāsutānugrahapradāyinyai namaḥ ।
ōṃ bhaktyātmanivāsinyai namaḥ ।
ōṃ sandhyāvandinyai namaḥ । 90

ōṃ sarvalōkamātrē namaḥ ।
ōṃ abhimatadāyinyai namaḥ ।
ōṃ lalitāvadhūtyai namaḥ ।
ōṃ samastaśāstraviśāradāyai namaḥ ।
ōṃ suvarṇābharaṇadhāriṇyai namaḥ ।
ōṃ ihaparalōkasukhapradāyinyai namaḥ ।
ōṃ karavīranivāsinyai namaḥ ।
ōṃ nāgalōkamaṇisahā ākāśasindhukamalēśvarapūrita rathagamanāyai namaḥ ।
ōṃ śrī śrīnivāsapriyāyai namaḥ ।
ōṃ chandramaṇḍalasthitāyai namaḥ । 100 ।

ōṃ alivēlumaṅgāyai namaḥ ।
ōṃ divyamaṅgaḻadhāriṇyai namaḥ ।
ōṃ sukaḻyāṇapīṭhasthāyai namaḥ ।
ōṃ kāmakavanapuṣpapriyāyai namaḥ ।
ōṃ kōṭimanmadharūpiṇyai namaḥ ।
ōṃ bhānumaṇḍalarūpiṇyai namaḥ ।
ōṃ padmapādāyai namaḥ ।
ōṃ ramāyai namaḥ । 108 ।

ōṃ sarvalōkasabhāntaradhāriṇyai namaḥ ।
ōṃ sarvamānasavāsinyai namaḥ ।
ōṃ sarvāyai namaḥ ।
ōṃ viśvarūpāyai namaḥ ।
ōṃ divyajñānāyai namaḥ ।
ōṃ sarvamaṅgaḻarūpiṇyai namaḥ ।
ōṃ sarvānugrahapradāyinyai namaḥ ।
ōṃ ōṅkārasvarūpiṇyai namaḥ ।
ōṃ brahmajñānasambhūtāyai namaḥ ।
ōṃ padmāvatyai namaḥ ।
ōṃ sadyōvēdavatyai namaḥ ।
ōṃ śrī mahālakṣmai namaḥ । 120




Browse Related Categories: