līlālabdhasthāpitaluptākhilalōkāṃ
lōkātītairyōgibhirantaśchiramṛgyām ।
bālādityaśrēṇisamānadyutipuñjāṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 1 ॥
pratyāhāradhyānasamādhisthitibhājāṃ
nityaṃ chittē nirvṛtikāṣṭhāṃ kalayantīm ।
satyajñānānandamayīṃ tāṃ tanurūpāṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 2 ॥
chandrāpīḍānanditamandasmitavaktrāṃ
chandrāpīḍālaṅkṛtanīlālakabhārām ।
indrōpēndrādyarchitapādāmbujayugmāṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 3 ॥
ādikṣāntāmakṣaramūrtyā vilasantīṃ
bhūtē bhūtē bhūtakadambaprasavitrīm ।
śabdabrahmānandamayīṃ tāṃ taṭidābhāṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 4 ॥
mūlādhārādutthitavīthyā vidhirandhraṃ
sauraṃ chāndraṃ vyāpya vihārajvalitāṅgīm ।
yēyaṃ sūkṣmātsūkṣmatanustāṃ sukharūpāṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 5 ॥
nityaḥ śuddhō niṣkala ēkō jagadīśaḥ
sākṣī yasyāḥ sargavidhau saṃharaṇē cha ।
viśvatrāṇakrīḍanalōlāṃ śivapatnīṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 6 ॥
yasyāḥ kukṣau līnamakhaṇḍaṃ jagadaṇḍaṃ
bhūyō bhūyaḥ prādurabhūdutthitamēva ।
patyā sārdhaṃ tāṃ rajatādrau viharantīṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 7 ॥
yasyāmōtaṃ prōtamaśēṣaṃ maṇimālā-
-sūtrē yadvatkāpi charaṃ chāpyacharaṃ cha ।
tāmadhyātmajñānapadavyā gamanīyāṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 8 ॥
nānākāraiḥ śaktikadambairbhuvanāni
vyāpya svairaṃ krīḍati yēyaṃ svayamēkā ।
kalyāṇīṃ tāṃ kalpalatāmānatibhājāṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 9 ॥
āśāpāśaklēśavināśaṃ vidadhānāṃ
pādāmbhōjadhyānaparāṇāṃ puruṣāṇām ।
īśāmīśārdhāṅgaharāṃ tāmabhirāmāṃ
gaurīmambāmamburuhākṣīmahamīḍē ॥ 10 ॥
prātaḥkālē bhāvaviśuddhaḥ praṇidhānā-
-dbhaktyā nityaṃ jalpati gaurīdaśakaṃ yaḥ ।
vāchāṃ siddhiṃ sampadamagryāṃ śivabhaktiṃ
tasyāvaśyaṃ parvataputrī vidadhāti ॥ 11 ॥
iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau gaurī daśakam ।