View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

toṭakāśhṭakam

viditākhila śāstra sudhā jaladhe
mahitopaniśhat-kathitārtha nidhe |
hṛdaye kalaye vimalaṃ charaṇaṃ
bhava śaṅkara deśika me śaraṇam ‖ 1 ‖

karuṇā varuṇālaya pālaya māṃ
bhavasāgara duḥkha vidūna hṛdam |
rachayākhila darśana tattvavidaṃ
bhava śaṅkara deśika me śaraṇam ‖ 2 ‖

bhavatā janatā suhitā bhavitā
nijabodha vichāraṇa chārumate |
kalayeśvara jīva viveka vidaṃ
bhava śaṅkara deśika me śaraṇam ‖ 3 ‖

bhava eva bhavāniti me nitarāṃ
samajāyata chetasi kautukitā |
mama vāraya moha mahājaladhiṃ
bhava śaṅkara deśika me śaraṇam ‖ 4 ‖

sukṛteadhikṛte bahudhā bhavato
bhavitā samadarśana lālasatā |
ati dīnamimaṃ paripālaya māṃ
bhava śaṅkara deśika me śaraṇam ‖ 5 ‖

jagatīmavituṃ kalitākṛtayo
vicharanti mahāmāha sacChalataḥ |
ahimāṃśurivātra vibhāsi guro
bhava śaṅkara deśika me śaraṇam ‖ 6 ‖

gurupuṅgava puṅgavaketana te
samatāmayatāṃ na hi koapi sudhīḥ |
śaraṇāgata vatsala tattvanidhe
bhava śaṅkara deśika me śaraṇam ‖ 7 ‖

viditā na mayā viśadaika kalā
na cha kiñchana kāñchanamasti guro |
dṛtameva vidhehi kṛpāṃ sahajāṃ
bhava śaṅkara deśika me śaraṇam ‖ 8 ‖