View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
Patanjali Yoga Sutras - 4 (Kaivalya Pada)
atha kaivalyapādaḥ |
janmauṣadhimantratapassamādhijāḥ siddhayaḥ ‖1‖
jātyantarapariṇāmaḥ prakṛtyāpūrāt ‖2‖
nimittamaprayōjakaṃ prakṛtīnāṃvaraṇabhēdastu tataḥ kṣētrikavat ‖3‖
nirmāṇacittānyasmitāmātrāt ‖4‖
pravṛttibhēdē prayōjakaṃ cittamēkamanēkēṣām ‖5‖
tatra dhyānajamanāśayam ‖6‖
karmāśuklākṛṣṇaṃ yōginaḥ trividhamitarēṣām ‖7‖
tataḥ tadvipākānugṇānāmēvābhivyaktiḥ vāsanānām ‖8‖
jāti dēśa kāla vyavahitānāmapyāntaryāṃ smṛtisaṃskārayōḥ ēkarūpatvāt ‖9‖
tāsāmanāditvaṃ cāśiṣō nityatvāt ‖10‖
hētuphalāśrayālambanaiḥsaṅgṛhītatvātēṣāmabhāvētadabhāvaḥ ‖11‖
atītānāgataṃ svarūpatō'styadhvabhēdāddharmāṇām ‖12‖
tē vyaktasūkṣmāḥ guṇātmānaḥ ‖13‖
pariṇāmaikatvāt vastutattvam ‖14‖
vastusāmyē cittabhēdāttayōrvibhaktaḥ panthāḥ ‖15‖
na caikacittatantraṃ cēdvastu tadapramāṇakaṃ tadā kiṃ syāt ‖16‖
taduparāgāpēkṣitvāt cittasya vastujñātājñātaṃ ‖17‖
sadājñātāḥ cittavrttayaḥ tatprabhōḥ puruṣasyāpariṇāmitvāt ‖18‖
na tatsvābhāsaṃ dṛśyatvāt ‖19‖
ēka samayē cōbhayānavadhāraṇam ‖20‖
cittāntara dṛśyē buddhibuddhēḥ atiprasaṅgaḥ smṛtisaṅkaraśca ‖21‖
citērapratisaṅkramāyāḥ tadākārāpattau svabuddhi saṃvēdanam ‖22‖
draṣṭṛdṛśyōparaktaṃ cittaṃ sarvārtham ‖23‖
tadasaṅkhyēya vāsanābhiḥ citramapi parārtham saṃhatyakāritvāt ‖24‖
viśēṣadarśinaḥ ātmabhāvabhāvanānivṛttiḥ ‖25‖
tadā vivēkanimnaṃ kaivalyaprāgbhāraṃ cittam ‖26‖
tacChidrēṣu pratyayāntarāṇi saṃskārēbhyaḥ ‖27‖
hānamēṣāṃ klēśavaduktam ‖28‖
prasaṅkhyānē'pyakusīdasya sarvathā vivēkakhyātēḥ dharmamēghassamādhiḥ ‖29‖
tataḥ klēśakarmanivṛttiḥ ‖30‖
tadā sarvāvaraṇamalāpētasya jñānasyānantyāt jñēyamalpam ‖31‖
tataḥ kṛtārthānaṃ pariṇāmakramasamāptirguṇānām ‖32‖
kṣaṇapratiyōgī pariṇāmāparānta nirgrāhyaḥ kramaḥ ‖33‖
puruṣārthaśūnyānāṃ guṇānāmpratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktiriti ‖34‖
iti pātañjalayōgadarśanē kaivalyapādō nāma chaturthaḥ pādaḥ |
Last Updated: 28 December, 2020