ॐकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः ।
नभोतीतमहाधाम्न ऐंद्र्यृध्या ओजसे नमः ॥ 1॥
नष्टमत्सरगम्यायागम्याचारात्मवर्त्मने ।
मोचितामेध्यकृतये ऱ्हींबीजश्राणितश्रिये ॥ 2॥
मोहादिविभ्रमांताय बहुकायधराय च ।
भत्तदुर्वैभवछेत्रे क्लींबीजवरजापिने ॥ 3॥
भवहे-तुविनाशाय राजच्छोणाधराय च ।
गतिप्रकंपितांडाय चारुव्यहतबाहवे ॥ 4॥
गतग-र्वप्रियायास्तु यमादियतचेतसे ।
वशिताजातवश्याय मुंडिने अनसूयवे ॥ 5॥
वदद्व-रेण्यवाग्जाला-विस्पृष्टविविधात्मने ।
तपोधनप्रसन्नाये-डापतिस्तुतकीर्तये ॥ 6॥
तेजोमण्यंतरंगाया-द्मरसद्मविहापने ।
आंतरस्थानसंस्थायायैश्वर्यश्रौतगीतये ॥ 7॥
वातादिभययुग्भाव-हेतवे हेतुबेतवे ।
जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥ 8॥
सुरव-र्गोद्धृते भृत्या असुरावासभेदिने ।
नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥ 9॥
देवाधिदेवदेवाय वसुधासुरपालिने ।
याजिनामग्रगण्याय द्रांबीजजपतुष्टये ॥ 10॥
वासनावनदावाय धूलियुग्देहमालिने ।
यतिसंन्यासिगतये दत्तात्रेयेति संविदे ॥ 11॥
यजनास्यभुजेजाय तारकावासगामिने ।
महाजवास्पृग्रूपाया-त्ताकाराय विरूपिणे ॥ 12॥
नराय धीप्रदीपाय यशस्वियशसे नमः ।
हारिणे चोज्वलांगायात्रेस्तनूजाय संभवे ॥ 13॥
मोचितामरसंघाय धीमतां धीरकाय च ।
बलिष्ठविप्रलभ्याय यागहोमप्रियाय च ॥ 14॥
भजन्महिमविख़यात्रेऽमरारिमहिमच्छिदे ।
लाभाय मुंडिपूज्याय यमिने हेममालिने ॥ 15॥
गतोपाधिव्याधये च हिरण्याहितकांतये ।
यतींद्रचर्यां दधते नरभावौषधाय च ॥ 16॥
वरिष्ठयोगिपूज्याय तंतुसंतन्वते नमः ।
स्वात्मगाथासुतीर्थाय मःश्रिये षट्कराय च ॥ 17॥
तेजोमयोत्तमांगाय नोदनानोद्यकर्मणे ।
हान्याप्तिमृतिविज्ञात्र ॐकारितसुभक्तये ॥ 18॥
रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने ।
रांकवाततवस्त्राय नरतत्त्वप्रकाशिने ॥ 19॥
द्रावितप्रणताघाया-त्तःस्वजिष्णुःस्वराशये ।
राजंत्र्यास्यैकरूपाय मःस्थायमसुबम्धवे ॥ 20॥
यतये चोदनातीत- प्रचारप्रभवे नमः ।
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥ 21॥
गंगे पादविहीनाय चोदनाचोदितात्मने ।
यवीयसेऽलर्कदुःख-वारिणेऽखंडितात्मने ॥ 22॥
ह्रींबीजायार्जुनज्येष्ठाय दर्शनादर्शितात्मने ।
नतिसंतुष्टचित्ताय यतिने ब्रह्मचारिणे ॥ 23॥
इत्येष सत्स्तवो वृत्तोयात् कं देयात्प्रजापिने ।
मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥ 24॥
॥ इति श्री. प. प. श्रीवासुदेवानंद सरस्वती विरचितं
मंत्रगर्भ श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रं संपूर्णम्॥