View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री नृसिंह मंत्रराजपाद स्तोत्रम्

पार्वत्युवाच ।
मंत्राणां परमं मंत्रं गुह्यानां गुह्यमेव च ।
ब्रूहि मे नारसिंहस्य तत्त्वं मंत्रस्य दुर्लभम् ॥

शंकर उवाच ।
वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् ।
निनादत्रस्तविश्वांडं विष्णुमुग्रं नमाम्यहम् ॥ 1 ॥

सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम् ।
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥ 2 ॥

पदावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपम् ।
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥ 3 ॥

ज्योतींष्यर्केंदुनक्षत्रज्वलनादीन्यनुक्रमात् ।
ज्वलंति तेजसा यस्य तं ज्वलंतं नमाम्यहम् ॥ 4 ॥

सर्वेंद्रियैरपि विना सर्वं सर्वत्र सर्वदा ।
यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम् ॥ 5 ॥

नरवत् सिंहवच्चैव यस्य रूपं महात्मनः ।
महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥ 6 ॥

यन्नामस्मरणाद्भीताः भूतवेतालराक्षसाः ।
रोगाद्याश्च प्रणश्यंति भीषणं तं नमाम्यहम् ॥ 7 ॥

सर्वेऽपि यं समाश्रित्य सकलं भद्रमश्नुते ।
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥ 8 ॥

साक्षात् स्वकाले संप्राप्तं मृत्युं शत्रुगणान्वितम् ।
भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम् ॥ 9 ॥

नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् ।
त्यक्तदुःखोऽखिलान् कामानश्नंतं तं नमाम्यहम् ॥ 10 ॥

दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दासः इति मत्वा नमाम्यहम् ॥ 11 ॥

शंकरेणादरात् प्रोक्तं पदानां तत्त्वमुत्तमम् ।
त्रिसंध्यं यः पठेत्तस्य श्रीविद्याऽऽयुश्च वर्धते ॥ 12 ॥

इति श्रीशंकरकृत श्री नृसिंह मंत्रराजपद स्तोत्रम् ।




Browse Related Categories: