View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चिंतामणि षट्पदी

द्विरदवदन विषमरद वरद जयेशान शांतवरसदन ।
सदनवसादन दयया कुरु सादनमंतरायस्य ॥ 1 ॥

इंदुकला कलितालिक सालिकशुंभत्कपोलपालियुग ।
विकटस्फुटकटधाराधारोऽस्यस्य प्रपंचस्य ॥ 2 ॥

वरपरशुपाशपाणे पणितपणायापणायितोऽसि यतः ।
आरूह्य वज्रदंतं आखुं विदधासि विपदंतम् ॥ 3 ॥

लंबोदर दूर्वासन शयधृतसामोदमोदकाशनक ।
शनकैरवलोकय मां यमांतरायापहारिचारुदृशा ॥ 4 ॥

आनंदतुंदिलाखिलवृंदारकवृंदवंदितांघ्रियुग ।
सुखधृतदंडरसालो नागजभालोऽतिभासि विभो ॥ 5 ॥

अगणेयगुणेशात्मज चिंतकचिंतामणे गणेशान ।
स्वचरणशरणं करुणावरुणालय देव पाहि मां दीनम् ॥ 6 ॥

रुचिरवचोऽमृतरावोन्नीता नीता दिवं स्तुतिः स्फीता ।
इति षट्पदी मदीया गणपतिपादांबुजे विशतु ॥ 7 ॥

इति चिंतामणिषट्पदी ॥




Browse Related Categories: