View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Shiva Sahasra Nama Stotram

pūrvapīṭhikā ॥

vāsudēva uvācha ।
tataḥ sa prayatō bhūtvā mama tāta yudhiṣṭhira ।
prāñjaliḥ prāha viprarṣirnāmasaṅgrahamāditaḥ ॥ 1 ॥

upamanyuruvācha ।
brahmaprōktairṛṣiprōktairvēdavēdāṅgasambhavaiḥ ।
sarvalōkēṣu vikhyātaṃ stutyaṃ stōṣyāmi nāmabhiḥ ॥ 2 ॥

mahadbhirvihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ ।
ṛṣiṇā taṇḍinā bhaktyā kṛtairvēdakṛtātmanā ॥ 3 ॥

yathōktaiḥ sādhubhiḥ khyātairmunibhistattvadarśibhiḥ ।
pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham ॥ 4 ॥

śrutaiḥ sarvatra jagati brahmalōkāvatāritaiḥ ।
satyaistatparamaṃ brahma brahmaprōktaṃ sanātanam ॥ 5 ॥

vakṣyē yadukulaśrēṣṭha śṛṇuṣvāvahitō mama ।
varayainaṃ bhavaṃ dēvaṃ bhaktastvaṃ paramēśvaram ॥ 6 ॥

tēna tē śrāvayiṣyāmi yattadbrahma sanātanam ।
na śakyaṃ vistarātkṛtsnaṃ vaktuṃ sarvasya kēnachit ॥ 7 ॥

yuktēnāpi vibhūtīnāmapi varṣaśatairapi ।
yasyādirmadhyamantaṃ cha surairapi na gamyatē ॥ 8 ॥

kastasya śaknuyādvaktuṃ guṇān kārtsnyēna mādhava ।
kiṃ tu dēvasya mahataḥ saṅkṣiptārthapadākṣaram ॥ 9 ॥

śaktitaścharitaṃ vakṣyē prasādāttasya dhīmataḥ ।
aprāpya tu tatō'nujñāṃ na śakyaḥ stōtumīśvaraḥ ॥ 10 ॥

yadā tēnābhyanujñātaḥ stutō vai sa tadā mayā ।
anādinidhanasyāhaṃ jagadyōnērmahātmanaḥ ॥ 11 ॥

nāmnāṃ kiñchitsamuddēśaṃ vakṣyāmyavyaktayōninaḥ ।
varadasya varēṇyasya viśvarūpasya dhīmataḥ ॥ 12 ॥

śṛṇu nāmnāṃ cha yaṃ kṛṣṇa yaduktaṃ padmayōninā ।
daśanāmasahasrāṇi yānyāha prapitāmahaḥ ॥ 13 ॥

tāni nirmathya manasā dadhnō ghṛtamivōddhṛtam ।
girēḥ sāraṃ yathā hēma puṣpasāraṃ yathā madhu ॥ 14 ॥

ghṛtātsāraṃ yathā maṇḍastathaitatsāramuddhṛtam ।
sarvapāpāpahamidaṃ chaturvēdasamanvitam ॥ 15 ॥

prayatnēnādhigantavyaṃ dhāryaṃ cha prayatātmanā ।
māṅgaḻyaṃ pauṣṭikaṃ chaiva rakṣōghnaṃ pāvanaṃ mahat ॥ 16 ॥

idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya cha ।
nāśraddadhānarūpāya nāstikāyājitātmanē ॥ 17 ॥

yaśchābhyasūyatē dēvaṃ kāraṇātmānamīśvaram ।
sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahātmajaiḥ ॥ 18 ॥

idaṃ dhyānamidaṃ yōgamidaṃ dhyēyamanuttamam ।
idaṃ japyamidaṃ jñānaṃ rahasyamidamuttamam ॥ 19 ॥

yaṃ jñātvā antakālēpi gachChēta paramāṃ gatim ।
pavitraṃ maṅgaḻaṃ mēdhyaṃ kalyāṇamidamuttamam ॥ 20 ॥

idaṃ brahmā purā kṛtvā sarvalōkapitāmahaḥ ।
sarva stavānāṃ rājatvē divyānāṃ samakalpayat ॥ 21 ॥

tadā prabhṛti chaivāyamīśvarasya mahātmanaḥ ।
stavarāja iti khyātō jagatyamarapūjitaḥ ॥ 22 ॥

brahmalōkādayaṃ svargē stavarājō'vatāritaḥ ।
yatastaṇḍiḥ purā prāpa tēna taṇḍikṛtō'bhavat ॥ 23 ॥

svargāchchaivātra bhūrlōkaṃ taṇḍinā hyavatāritaḥ ।
sarvamaṅgaḻamāṅgaḻyaṃ sarvapāpapraṇāśanam ॥ 24 ॥

nigadiṣyē mahābāhō stavānāmuttamaṃ stavam ।
brahmaṇāmapi yadbrahma parāṇāmapi yatparam ॥ 25 ॥

tējasāmapi yattējastapasāmapi yattapaḥ ।
śāntānāmapi yaḥ śāntō dyutīnāmapi yā dyutiḥ ॥ 26 ॥

dāntānāmapi yō dāntō dhīmatāmapi yā cha dhīḥ ।
dēvānāmapi yō dēva ṛṣīṇāmapi yastvṛṣiḥ ॥ 27 ॥

yajñānāmapi yō yajñaḥ śivānāmapi yaḥ śivaḥ ।
rudrāṇāmapi yō rudraḥ prabhā prabhavatāmapi ॥ 28 ॥

yōgināmapi yō yōgī kāraṇānāṃ cha kāraṇam ।
yatō lōkāḥ sambhavanti na bhavanti yataḥ punaḥ ॥ 29 ॥

sarvabhūtātmabhūtasya harasyāmitatējasaḥ ।
aṣṭōttarasahasraṃ tu nāmnāṃ śarvasya mē śṛṇu ।
yachChrutvā manujavyāghra sarvānkāmānavāpsyasi ॥ 30 ॥

dhyānam ।
śāntaṃ padmāsanasthaṃ śaśidharamukuṭaṃ pañchavaktraṃ trinētraṃ
śūlaṃ vajraṃ cha khaḍgaṃ paraśumabhayadaṃ dakṣabhāgē vahantam ।
nāgaṃ pāśaṃ cha ghaṇṭāṃ praḻayahutavahaṃ sāṅkuśaṃ vāmabhāgē
nānālaṅkārayuktaṃ sphaṭikamaṇinibhaṃ pārvatīśaṃ namāmi ॥

stōtram ।
ōṃ sthiraḥ sthāṇuḥ prabhurbhīmaḥ pravarō varadō varaḥ ।
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakarō bhavaḥ ॥ 1 ॥

jaṭī charmī śikhaṇḍī cha sarvāṅgaḥ sarvabhāvanaḥ ।
haraścha hariṇākṣaścha sarvabhūtaharaḥ prabhuḥ ॥ 2 ॥

pravṛttiścha nivṛttiścha niyataḥ śāśvatō dhruvaḥ ।
śmaśānavāsī bhagavān khacharō gōcharō'rdanaḥ ॥ 3 ॥

abhivādyō mahākarmā tapasvī bhūtabhāvanaḥ ।
unmattavēṣaprachChannaḥ sarvalōkaprajāpatiḥ ॥ 4 ॥

mahārūpō mahākāyō vṛṣarūpō mahāyaśāḥ ।
mahātmā sarvabhūtātmā viśvarūpō mahāhanuḥ ॥ 5 ॥

lōkapālō'ntarhitātmā prasādō hayagardabhiḥ ।
pavitraṃ cha mahāṃśchaiva niyamō niyamāśritaḥ ॥ 6 ॥

sarvakarmā svayambhūta ādirādikarō nidhiḥ ।
sahasrākṣō viśālākṣaḥ sōmō nakṣatrasādhakaḥ ॥ 7 ॥

chandraḥ sūryaḥ śaniḥ kēturgrahō grahapatirvaraḥ ।
atriratryā namaskartā mṛgabāṇārpaṇō'naghaḥ ॥ 8 ॥ [ādyantalayakartā cha]

mahātapā ghōratapā adīnō dīnasādhakaḥ ।
saṃvatsarakarō mantraḥ pramāṇaṃ paramaṃ tapaḥ ॥ 9 ॥

yōgī yōjyō mahābījō mahārētā mahābalaḥ ।
suvarṇarētāḥ sarvajñaḥ subījō bījavāhanaḥ ॥ 10 ॥

daśabāhustvanimiṣō nīlakaṇṭha umāpatiḥ ।
viśvarūpaḥ svayaṃ śrēṣṭhō balavīrō balō gaṇaḥ ॥ 11 ॥

gaṇakartā gaṇapatirdigvāsāḥ kāma ēva cha ।
mantravitparamō mantraḥ sarvabhāvakarō haraḥ ॥ 12 ॥

kamaṇḍaludharō dhanvī bāṇahastaḥ kapālavān ।
aśanī śataghnī khaḍgī paṭṭiśī chāyudhī mahān ॥ 13 ॥

sruvahastaḥ surūpaścha tējastējaskarō nidhiḥ ।
uṣṇīṣī cha suvaktraścha udagrō vinatastathā ॥ 14 ॥

dīrghaścha harikēśaścha sutīrthaḥ kṛṣṇa ēva cha ।
sṛgālarūpaḥ siddhārthō muṇḍaḥ sarvaśubhaṅkaraḥ ॥ 15 ॥

ajaścha bahurūpaścha gandhadhārī kapardyapi ।
ūrdhvarētā ūrdhvaliṅga ūrdhvaśāyī nabhaḥsthalaḥ ॥ 16 ॥

trijaṭī chīravāsāścha rudraḥ sēnāpatirvibhuḥ ।
ahaścharō naktañcharastigmamanyuḥ suvarchasaḥ ॥ 17 ॥

gajahā daityahā kālō lōkadhātā guṇākaraḥ ।
siṃhaśārdūlarūpaścha ārdracharmāmbarāvṛtaḥ ॥ 18 ॥

kālayōgī mahānādaḥ sarvakāmaśchatuṣpathaḥ ।
niśācharaḥ prētachārī bhūtachārī mahēśvaraḥ ॥ 19 ॥

bahubhūtō bahudharaḥ svarbhānuramitō gatiḥ ।
nṛtyapriyō nityanartō nartakaḥ sarvalālasaḥ ॥ 20 ॥

ghōrō mahātapāḥ pāśō nityō giriruhō nabhaḥ ।
sahasrahastō vijayō vyavasāyō hyatandritaḥ ॥ 21 ॥

adharṣaṇō dharṣaṇātmā yajñahā kāmanāśakaḥ । [marṣa]
dakṣayāgāpahārī cha susahō madhyamastathā ॥ 22 ॥

tējōpahārī balahā muditō'rthō'jitō'varaḥ ।
gambhīraghōṣō gambhīrō gambhīrabalavāhanaḥ ॥ 23 ॥

nyagrōdharūpō nyagrōdhō vṛkṣakarṇasthitirvibhuḥ ।
sutīkṣṇadaśanaśchaiva mahākāyō mahānanaḥ ॥ 24 ॥

viṣvaksēnō hariryajñaḥ saṃyugāpīḍavāhanaḥ ।
tīkṣṇatāpaścha haryaśvaḥ sahāyaḥ karmakālavit ॥ 25 ॥

viṣṇuprasāditō yajñaḥ samudrō baḍabāmukhaḥ ।
hutāśanasahāyaścha praśāntātmā hutāśanaḥ ॥ 26 ॥

ugratējā mahātējā janyō vijayakālavit ।
jyōtiṣāmayanaṃ siddhiḥ sarvavigraha ēva cha ॥ 27 ॥

śikhī muṇḍī jaṭī jvālī mūrtijō mūrdhagō balī ।
vēṇavī paṇavī tālī khalī kālakaṭaṅkaṭaḥ ॥ 28 ॥

nakṣatravigrahamatirguṇabuddhirlayō'gamaḥ ।
prajāpatirviśvabāhurvibhāgaḥ sarvagō'mukhaḥ ॥ 29 ॥

vimōchanaḥ susaraṇō hiraṇyakavachōdbhavaḥ ।
mēḍhrajō balachārī cha mahīchārī srutastathā ॥ 30 ॥ [mēghajō]

sarvatūryaninādī cha sarvātōdyaparigrahaḥ ।
vyālarūpō guhāvāsī guhō mālī taraṅgavit ॥ 31 ॥

tridaśastrikāladhṛkkarmasarvabandhavimōchanaḥ ।
bandhanastvasurēndrāṇāṃ yudhiśatruvināśanaḥ ॥ 32 ॥

sāṅkhyaprasādō durvāsāḥ sarvasādhuniṣēvitaḥ ।
praskandanō vibhāgajñō atulyō yajñabhāgavit ॥ 33 ॥

sarvavāsaḥ sarvachārī durvāsā vāsavō'maraḥ ।
haimō hēmakarō'yajñaḥ sarvadhārī dharōttamaḥ ॥ 34 ॥ [yajñaḥ]

lōhitākṣō mahākṣaścha vijayākṣō viśāradaḥ ।
saṅgrahō nigrahaḥ kartā sarpachīranivāsanaḥ ॥ 35 ॥

mukhyō'mukhyaścha dēhaścha kāhaliḥ sarvakāmadaḥ ।
sarvakālaprasādaścha subalō balarūpadhṛt ॥ 36 ॥

sarvakāmavaraśchaiva sarvadaḥ sarvatōmukhaḥ ।
ākāśanirvirūpaścha nipātī hyavaśaḥ khagaḥ ॥ 37 ॥

raudrarūpō'ṃśurādityō bahuraśmiḥ suvarchasī ।
vasuvēgō mahāvēgō manōvēgō niśācharaḥ ॥ 38 ॥

sarvavāsī śriyāvāsī upadēśakarō'karaḥ ।
munirātmanirālōkaḥ sambhagnaścha sahasradaḥ ॥ 39 ॥

pakṣī cha pakṣarūpaścha atidīptō viśāṃ patiḥ ।
unmādō madanaḥ kāmō hyaśvatthō'rthakarō yaśaḥ ॥ 40 ॥

vāmadēvaścha vāmaścha prāgdakṣiṇaścha vāmanaḥ ।
siddhayōgī maharṣiścha siddhārthaḥ siddhasādhakaḥ ॥ 41 ॥

bhikṣuścha bhikṣurūpaścha vipaṇō mṛduravyayaḥ ।
mahāsēnō viśākhaścha ṣaṣṭibhāgō gavāṃ patiḥ ॥ 42 ॥

vajrahastaścha viṣkambhī chamūstambhana ēva cha ।
vṛttāvṛttakarastālō madhurmadhukalōchanaḥ ॥ 43 ॥

vāchaspatyō vājasanō nityamāśramapūjitaḥ । [nityamāśritapūjitaḥ]
brahmachārī lōkachārī sarvachārī vichāravit ॥ 44 ॥

īśāna īśvaraḥ kālō niśāchārī pinākabhṛt ।
nimittasthō nimittaṃ cha nandirnandikarō hariḥ ॥ 45 ॥

nandīśvaraścha nandī cha nandanō nandivardhanaḥ ।
bhagahārī nihantā cha kālō brahmā pitāmahaḥ ॥ 46 ॥

chaturmukhō mahāliṅgaśchāruliṅgastathaiva cha ।
liṅgādhyakṣaḥ surādhyakṣō yōgādhyakṣō yugāvahaḥ ॥ 47 ॥

bījādhyakṣō bījakartā adhyātmānugatō balaḥ ।
itihāsaḥ sakalpaścha gautamō'tha niśākaraḥ ॥ 48 ॥

dambhō hyadambhō vaidambhō vaśyō vaśakaraḥ kaliḥ ।
lōkakartā paśupatirmahākartā hyanauṣadhaḥ ॥ 49 ॥

akṣaraṃ paramaṃ brahma balavachChakra ēva cha ।
nītirhyanītiḥ śuddhātmā śuddhō mānyō gatāgataḥ ॥ 50 ॥

bahuprasādaḥ susvapnō darpaṇō'tha tvamitrajit ।
vēdakārō mantrakārō vidvān samaramardanaḥ ॥ 51 ॥

mahāmēghanivāsī cha mahāghōrō vaśīkaraḥ ।
agnijvālō mahājvālō atidhūmrō hutō haviḥ ॥ 52 ॥

vṛṣaṇaḥ śaṅkarō nityavarchasvī dhūmakētanaḥ ।
nīlastathāṅgalubdhaścha śōbhanō niravagrahaḥ ॥ 53 ॥

svastidaḥ svastibhāvaścha bhāgī bhāgakarō laghuḥ ।
utsaṅgaścha mahāṅgaścha mahāgarbhaparāyaṇaḥ ॥ 54 ॥

kṛṣṇavarṇaḥ suvarṇaścha indriyaṃ sarvadēhinām ।
mahāpādō mahāhastō mahākāyō mahāyaśāḥ ॥ 55 ॥

mahāmūrdhā mahāmātrō mahānētrō niśālayaḥ ।
mahāntakō mahākarṇō mahōṣṭhaścha mahāhanuḥ ॥ 56 ॥

mahānāsō mahākamburmahāgrīvaḥ śmaśānabhāk ।
mahāvakṣā mahōraskō hyantarātmā mṛgālayaḥ ॥ 57 ॥

lambanō lambitōṣṭhaścha mahāmāyaḥ payōnidhiḥ ।
mahādantō mahādaṃṣṭrō mahājihvō mahāmukhaḥ ॥ 58 ॥

mahānakhō mahārōmā mahākēśō mahājaṭaḥ ।
prasannaścha prasādaścha pratyayō girisādhanaḥ ॥ 59 ॥

snēhanō'snēhanaśchaiva ajitaścha mahāmuniḥ ।
vṛkṣākārō vṛkṣakēturanalō vāyuvāhanaḥ ॥ 60 ॥

gaṇḍalī mērudhāmā cha dēvādhipatirēva cha ।
atharvaśīrṣaḥ sāmāsya ṛksahasrāmitēkṣaṇaḥ ॥ 61 ॥

yajuḥ pādabhujō guhyaḥ prakāśō jaṅgamastathā ।
amōghārthaḥ prasādaścha abhigamyaḥ sudarśanaḥ ॥ 62 ॥

upakāraḥ priyaḥ sarvaḥ kanakaḥ kāñchanachChaviḥ ।
nābhirnandikarō bhāvaḥ puṣkarasthapatiḥ sthiraḥ ॥ 63 ॥

dvādaśastrāsanaśchādyō yajñō yajñasamāhitaḥ ।
naktaṃ kaliścha kālaścha makaraḥ kālapūjitaḥ ॥ 64 ॥

sagaṇō gaṇakāraścha bhūtavāhanasārathiḥ ।
bhasmaśayō bhasmagōptā bhasmabhūtastarurgaṇaḥ ॥ 65 ॥

lōkapālastathā'lōkō mahātmā sarvapūjitaḥ ।
śuklastriśuklaḥ sampannaḥ śuchirbhūtaniṣēvitaḥ ॥ 66 ॥

āśramasthaḥ kriyāvasthō viśvakarmamatirvaraḥ ।
viśālaśākhastāmrōṣṭhō hyambujālaḥ suniśchalaḥ ॥ 67 ॥

kapilaḥ kapiśaḥ śukla āyuśchaiva parō'paraḥ ।
gandharvō hyaditistārkṣyaḥ suvijñēyaḥ suśāradaḥ ॥ 68 ॥

paraśvadhāyudhō dēvō hyanukārī subāndhavaḥ ।
tumbavīṇō mahākrōdha ūrdhvarētā jalēśayaḥ ॥ 69 ॥

ugrō vaṃśakarō vaṃśō vaṃśanādō hyaninditaḥ ।
sarvāṅgarūpō māyāvī suhṛdō hyanilō'nalaḥ ॥ 70 ॥

bandhanō bandhakartā cha subandhanavimōchanaḥ ।
sa yajñāriḥ sa kāmārirmahādaṃṣṭrō mahāyudhaḥ ॥ 71 ॥

bahudhā ninditaḥ śarvaḥ śaṅkaraḥ śaṅkarō'dhanaḥ ।
amarēśō mahādēvō viśvadēvaḥ surārihā ॥ 72 ॥

ahirbudhnyō'nilābhaścha chēkitānō havistathā । [hari]
ajaikapāchcha kāpālī triśaṅkurajitaḥ śivaḥ ॥ 73 ॥

dhanvantarirdhūmakētuḥ skandō vaiśravaṇastathā ।
dhātā śakraścha viṣṇuścha mitrastvaṣṭā dhruvō dharaḥ ॥ 74 ॥

prabhāvaḥ sarvagō vāyuraryamā savitā raviḥ ।
uṣaṅguścha vidhātā cha māndhātā bhūtabhāvanaḥ ॥ 75 ॥

vibhurvarṇavibhāvī cha sarvakāmaguṇāvahaḥ ।
padmanābhō mahāgarbhaśchandravaktrō'nilō'nalaḥ ॥ 76 ॥

balavāṃśchōpaśāntaścha purāṇaḥ puṇyachañchurī ।
kurukartā kuruvāsī kurubhūtō guṇauṣadhaḥ ॥ 77 ॥

sarvāśayō darbhachārī sarvēṣāṃ prāṇināṃ patiḥ ।
dēvadēvaḥ sukhāsaktaḥ sadasatsarvaratnavit ॥ 78 ॥

kailāsagirivāsī cha himavadgirisaṃśrayaḥ ।
kūlahārī kūlakartā bahuvidyō bahupradaḥ ॥ 79 ॥

vaṇijō vardhakī vṛkṣō vakulaśchandanaśChadaḥ ।
sāragrīvō mahājatruralōlaścha mahauṣadhaḥ ॥ 80 ॥

siddhārthakārī siddhārthaśChandōvyākaraṇōttaraḥ ।
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ ॥ 81 ॥

prabhāvātmā jagatkālasthālō lōkahitastaruḥ ।
sāraṅgō navachakrāṅgaḥ kētumālī sabhāvanaḥ ॥ 82 ॥

bhūtālayō bhūtapatirahōrātramaninditaḥ ॥ 83 ॥

vāhitā sarvabhūtānāṃ nilayaścha vibhurbhavaḥ ।
amōghaḥ saṃyatō hyaśvō bhōjanaḥ prāṇadhāraṇaḥ ॥ 84 ॥

dhṛtimān matimān dakṣaḥ satkṛtaścha yugādhipaḥ ।
gōpālirgōpatirgrāmō gōcharmavasanō hariḥ ॥ 85 ॥

hiraṇyabāhuścha tathā guhāpālaḥ pravēśinām ।
prakṛṣṭārirmahāharṣō jitakāmō jitēndriyaḥ ॥ 86 ॥

gāndhāraścha suvāsaścha tapaḥsaktō ratirnaraḥ ।
mahāgītō mahānṛtyō hyapsarōgaṇasēvitaḥ ॥ 87 ॥

mahākēturmahādhāturnaikasānucharaśchalaḥ ।
āvēdanīya ādēśaḥ sarvagandhasukhāvahaḥ ॥ 88 ॥

tōraṇastāraṇō vātaḥ paridhī patikhēcharaḥ ।
saṃyōgō vardhanō vṛddhō ativṛddhō guṇādhikaḥ ॥ 89 ॥

nitya ātmasahāyaścha dēvāsurapatiḥ patiḥ ।
yuktaścha yuktabāhuścha dēvō divisuparvaṇaḥ ॥ 90 ॥

āṣāḍhaścha suṣāḍhaścha dhruvō'tha hariṇō haraḥ ।
vapurāvartamānēbhyō vasuśrēṣṭhō mahāpathaḥ ॥ 91 ॥

śirōhārī vimarśaścha sarvalakṣaṇalakṣitaḥ ।
akṣaścha rathayōgī cha sarvayōgī mahābalaḥ ॥ 92 ॥

samāmnāyō'samāmnāyastīrthadēvō mahārathaḥ ।
nirjīvō jīvanō mantraḥ śubhākṣō bahukarkaśaḥ ॥ 93 ॥

ratnaprabhūtō raktāṅgō mahārṇavanipānavit । [ratnāṅgō]
mūlaṃ viśālō hyamṛtō vyaktāvyaktastapōnidhiḥ ॥ 94 ॥

ārōhaṇō'dhirōhaścha śīladhārī mahāyaśāḥ ।
sēnākalpō mahākalpō yōgō yugakarō hariḥ ॥ 95 ॥ [yōgakarō]

yugarūpō mahārūpō mahānāgahanō vadhaḥ ।
nyāyanirvapaṇaḥ pādaḥ paṇḍitō hyachalōpamaḥ ॥ 96 ॥

bahumālō mahāmālaḥ śaśī harasulōchanaḥ ।
vistārō lavaṇaḥ kūpastriyugaḥ saphalōdayaḥ ॥ 97 ॥

trilōchanō viṣaṇṇāṅgō maṇividdhō jaṭādharaḥ ।
bindurvisargaḥ sumukhaḥ śaraḥ sarvāyudhaḥ sahaḥ ॥ 98 ॥

nivēdanaḥ sukhājātaḥ sugandhārō mahādhanuḥ ।
gandhapālī cha bhagavānutthānaḥ sarvakarmaṇām ॥ 99 ॥

manthānō bahulō vāyuḥ sakalaḥ sarvalōchanaḥ ।
talastālaḥ karasthālī ūrdhvasaṃhananō mahān ॥ 100 ॥

Chatraṃ suchChatrō vikhyātō lōkaḥ sarvāśrayaḥ kramaḥ ।
muṇḍō virūpō vikṛtō daṇḍī kuṇḍī vikurvaṇaḥ ॥ 101 ॥

haryakṣaḥ kakubhō vajrī śatajihvaḥ sahasrapāt ।
sahasramūrdhā dēvēndraḥ sarvadēvamayō guruḥ ॥ 102 ॥

sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalōkakṛt ।
pavitraṃ trikakunmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgaḻaḥ ॥ 103 ॥

brahmadaṇḍavinirmātā śataghnīpāśaśaktimān ।
padmagarbhō mahāgarbhō brahmagarbhō jalōdbhavaḥ ॥ 104 ॥

gabhastirbrahmakṛdbrahmī brahmavidbrāhmaṇō gatiḥ ।
anantarūpō naikātmā tigmatējāḥ svayambhuvaḥ ॥ 105 ॥

ūrdhvagātmā paśupatirvātaraṃhā manōjavaḥ ।
chandanī padmanālāgraḥ surabhyuttaraṇō naraḥ ॥ 106 ॥

karṇikāramahāsragvī nīlamauḻiḥ pinākadhṛt ।
umāpatirumākāntō jāhnavīdhṛdumādhavaḥ ॥ 107 ॥

varō varāhō varadō varēṇyaḥ sumahāsvanaḥ ।
mahāprasādō damanaḥ śatruhā śvētapiṅgaḻaḥ ॥ 108 ॥

pītātmā paramātmā cha prayatātmā pradhānadhṛt । [prītātmā]
sarvapārśvamukhastryakṣō dharmasādhāraṇō varaḥ ॥ 109 ॥

charācharātmā sūkṣmātmā amṛtō gōvṛṣēśvaraḥ ।
sādhyarṣirvasurādityō vivasvānsavitāmṛtaḥ ॥ 110 ॥

vyāsaḥ sargaḥ susaṅkṣēpō vistaraḥ paryayō naraḥ ।
ṛtuḥ saṃvatsarō māsaḥ pakṣaḥ saṅkhyāsamāpanaḥ ॥ 111 ॥

kaḻā kāṣṭhā lavā mātrā muhūrtāhaḥ kṣapāḥ kṣaṇāḥ ।
viśvakṣētraṃ prajābījaṃ liṅgamādyastu nirgamaḥ ॥ 112 ॥

sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ ।
svargadvāraṃ prajādvāraṃ mōkṣadvāraṃ triviṣṭapam ॥ 113 ॥

nirvāṇaṃ hlādanaśchaiva brahmalōkaḥ parā gatiḥ ।
dēvāsuravinirmātā dēvāsuraparāyaṇaḥ ॥ 114 ॥

dēvāsuragururdēvō dēvāsuranamaskṛtaḥ ।
dēvāsuramahāmātrō dēvāsuragaṇāśrayaḥ ॥ 115 ॥

dēvāsuragaṇādhyakṣō dēvāsuragaṇāgraṇīḥ ।
dēvātidēvō dēvarṣirdēvāsuravarapradaḥ ॥ 116 ॥ [dēvādi]

dēvāsurēśvarō viśvō dēvāsuramahēśvaraḥ ।
sarvadēvamayō'chintyō dēvatātmā''tmasambhavaḥ ॥ 117 ॥

udbhittrivikramō vaidyō virajō nīrajō'maraḥ ।
īḍyō hastīśvarō vyāghrō dēvasiṃhō nararṣabhaḥ ॥ 118 ॥

vibudhō'gravaraḥ sūkṣmaḥ sarvadēvastapōmayaḥ ।
suyuktaḥ śōbhanō vajrī prāsānāṃ prabhavō'vyayaḥ ॥ 119 ॥

guhaḥ kāntō nijaḥ sargaḥ pavitraṃ sarvapāvanaḥ ।
śṛṅgī śṛṅgapriyō babhrū rājarājō nirāmayaḥ ॥ 120 ॥

abhirāmaḥ suragaṇō virāmaḥ sarvasādhanaḥ ।
lalāṭākṣō viśvadēvō hariṇō brahmavarchasaḥ ॥ 121 ॥

sthāvarāṇāṃ patiśchaiva niyamēndriyavardhanaḥ ।
siddhārthaḥ siddhabhūtārthō'chintyaḥ satyavrataḥ śuchiḥ ॥ 122 ॥

vratādhipaḥ paraṃ brahma bhaktānāṃ paramā gatiḥ । [bhaktānugrahakārakaḥ]
vimuktō muktatējāścha śrīmān śrīvardhanō jagat ॥ 123 ॥

uttarapīṭhikā (phalaśṛti)
yathā pradhānaṃ bhagavāniti bhaktyā stutō mayā ।
yaṃ na brahmādayō dēvā vidustattvēna narṣayaḥ ॥ 1 ॥

stōtavyamarchyaṃ vandyaṃ cha kaḥ stōṣyati jagatpatim ।
bhaktyā tvēvaṃ puraskṛtya mayā yajñapatirvibhuḥ ॥ 2 ॥

tatō'bhyanujñāṃ samprāpya stutō matimatāṃ varaḥ ।
śivamēbhiḥ stuvan dēvaṃ nāmabhiḥ puṣṭivardhanaiḥ ॥ 3 ॥

nityayuktaḥ śuchirbhaktaḥ prāpnōtyātmānamātmanā ।
ētaddhi paramaṃ brahma paraṃ brahmādhigachChati ॥ 4 ॥

ṛṣayaśchaiva dēvāścha stuvantyētēna tatparam ।
stūyamānō mahādēvastuṣyatē niyatātmabhiḥ ॥ 5 ॥

bhaktānukampī bhagavānātmasaṃsthākarō vibhuḥ ।
tathaiva cha manuṣyēṣu yē manuṣyāḥ pradhānataḥ ॥ 6 ॥

āstikāḥ śraddadhānāścha bahubhirjanmabhiḥ stavaiḥ ।
bhaktyā hyananyamīśānaṃ paraṃ dēvaṃ sanātanam ॥ 7 ॥

karmaṇā manasā vāchā bhāvēnāmitatējasaḥ ।
śayānā jāgramāṇāścha vrajannupaviśaṃstathā ॥ 8 ॥

unmiṣannimiṣaṃśchaiva chintayantaḥ punaḥ punaḥ ।
śṛṇvantaḥ śrāvayantaścha kathayantaścha tē bhavam ॥ 9 ॥

stuvantaḥ stūyamānāścha tuṣyanti cha ramanti cha ।
janmakōṭisahasrēṣu nānāsaṃsārayōniṣu ॥ 10 ॥

jantōrvigatapāpasya bhavē bhaktiḥ prajāyatē ।
utpannā cha bhavē bhaktirananyā sarvabhāvataḥ ॥ 11 ॥

bhāvinaḥ kāraṇē chāsya sarvayuktasya sarvathā ।
ētaddēvēṣu duṣprāpaṃ manuṣyēṣu na labhyatē ॥ 12 ॥

nirvighnā niśchalā rudrē bhaktiravyabhichāriṇī ।
tasyaiva cha prasādēna bhaktirutpadyatē nṛṇām ॥ 13 ॥

yēna yānti parāṃ siddhiṃ tadbhāvagatachētasaḥ ।
yē sarvabhāvānugatāḥ prapadyantē mahēśvaram ॥ 14 ॥

prapannavatsalō dēvaḥ saṃsārāttānsamuddharēt ।
ēvamanyē vikurvanti dēvāḥ saṃsāramōchanam ॥ 15 ॥

manuṣyāṇāmṛtē dēvaṃ nānyā śaktistapōbalam ।
iti tēnēndrakalpēna bhagavān sadasatpatiḥ ॥ 16 ॥

kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śubhabuddhinā ।
stavamētaṃ bhagavatō brahmā svayamadhārayat ॥ 17 ॥

gīyatē cha sa buddhyēta brahmā śaṅkarasannidhau ।
idaṃ puṇyaṃ pavitraṃ cha sarvadā pāpanāśanam ॥ 18 ॥

yōgadaṃ mōkṣadaṃ chaiva svargadaṃ tōṣadaṃ tathā ।
ēvamētatpaṭhantē ya ēkabhaktyā tu śaṅkaram ॥ 19 ॥

yā gatiḥ sāṅkhyayōgānāṃ vrajantyētāṃ gatiṃ tadā ।
stavamētaṃ prayatnēna sadā rudrasya sannidhau ॥ 20 ॥

abdamēkaṃ charēdbhaktaḥ prāpnuyādīpsitaṃ phalam ।
ētadrahasyaṃ paramaṃ brahmaṇō hṛdi saṃsthitam ॥ 21 ॥

brahmā prōvācha śakrāya śakraḥ prōvācha mṛtyavē ।
mṛtyuḥ prōvācha rudrēbhyō rudrēbhyastaṇḍimāgamat ॥ 22 ॥

mahatā tapasā prāptastaṇḍinā brahmasadmani ।
taṇḍiḥ prōvācha śukrāya gautamāya cha bhārgavaḥ ॥ 23 ॥

vaivasvatāya manavē gautamaḥ prāha mādhava ।
nārāyaṇāya sādhyāya samādhiṣṭhāya dhīmatē ॥ 24 ॥

yamāya prāha bhagavān sādhyō nārāyaṇō'chyutaḥ ।
nāchikētāya bhagavānāha vaivasvatō yamaḥ ॥ 25 ॥

mārkaṇḍēyāya vārṣṇēya nāchikētō'bhyabhāṣata ।
mārkaṇḍēyānmayā prāptō niyamēna janārdana ॥ 26 ॥

tavāpyahamamitraghna stavaṃ dadyāṃ hyaviśrutam ।
svargyamārōgyamāyuṣyaṃ dhanyaṃ vēdēna sammitam ॥ 27 ॥

nāsya vighnaṃ vikurvanti dānavā yakṣarākṣasāḥ ।
piśāchā yātudhānā vā guhyakā bhujagā api ॥ 28 ॥

yaḥ paṭhēta śuchiḥ pārtha brahmachārī jitēndriyaḥ । [bhūtvā]
abhagnayōgō varṣaṃ tu sō'śvamēdhaphalaṃ labhēt ॥ 29 ॥

iti śrīmahābhāratē anuśāsanaparvaṇi mahādēvasahasranāma stōtraṃ nāma saptadaśō'dhyāyaḥ ॥




Browse Related Categories: