View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Vishnu Suktam

ōṃ viṣṇō̠rnuka̍ṃ vī̠ryā̍ṇi̠ pravō̍chaṃ̠ yaḥ pārthi̍vāni vima̠mē rājāgṃ̍si̠ yō aska̍bhāya̠dutta̍ragṃ sa̠dhastha̍ṃ vichakramā̠ṇastrē̠dhōru̍gā̠yaḥ ॥ 1 (tai. saṃ. 1.2.13.3)
viṣṇō̍ra̠rāṭa̍masi̠ viṣṇō̎ḥ pṛ̠ṣṭhama̍si̠ viṣṇō̠-śśnaptrē̎sthō̠ viṣṇō̠ssyūra̍si̠ viṣṇō̎rdhru̠vama̍si vaiṣṇa̠vama̍si̠ viṣṇa̍vē tvā ॥ 2 (tai. saṃ. 1.2.13.3)

tada̍sya pri̠yama̠bhipāthō̍ aśyām । narō̠ yatra̍ dēva̠yavō̠ mada̍nti । u̠ru̠kra̠masya̠ sa hi bandhu̍ri̠tthā । viṣṇō̎ pa̠dē pa̍ra̠mē madhva̠ uthsa̍ḥ ॥ 3 (tai. brā. 2.4.6.2)
pra tadviṣṇu̍-sstavatē vī̠ryā̍ya । mṛ̠gō na bhī̠maḥ ku̍cha̠rō gi̍ri̠ṣṭhāḥ । yasyō̠ruṣu̍ tri̠ṣu vi̠krama̍ṇēṣu । adhi̍kṣa̠yanti̠ bhuva̍nāni̠ viśvā̎ ॥ 4 (tai. brā. 2.4.3.4)

pa̠rō mātra̍yā ta̠nuvā̍ vṛdhāna । na tē̍ mahi̠tvamanva̍śnuvanti । u̠bhē tē̍ vidma̠ raja̍sī pṛthi̠vyā viṣṇō̍ dēva̠tvam । pa̠ra̠masya̍ vithsē ॥ 5 (tai. brā. 2.8.3.2)

vicha̍kramē pṛthi̠vīmē̠ṣa ē̠tām । kṣētrā̍ya̠ viṣṇu̠rmanu̍ṣē daśa̠syann । dhru̠vāsō̍ asya kī̠rayō̠ janā̍saḥ । ū̠ru̠kṣi̠tigṃ su̠jani̍māchakāra ॥ 6 (tai. brā. 2.4.3.5)
trirdē̠vaḥ pṛ̍thi̠vīmē̠ṣa ē̠tām । vicha̍kramē śa̠tarcha̍sa-mmahi̠tvā । pra viṣṇu̍rastu ta̠vasa̠stavī̍yān । tvē̠ṣagg hya̍sya̠ sthavi̍rasya̠ nāma̍ ॥ 7 (tai. brā. 2.4.3.5)

atō̍ dē̠vā a̍vantu nō̠ yatō̠ viṣṇu̍rvichakra̠mē । pṛ̠thi̠vyā-ssa̠ptadhāma̍bhiḥ । i̠daṃ viṣṇu̠rvicha̍kramē trē̠dhā nida̍dhē pa̠dam । samū̍ḍhamasya pāgṃ su̠rē ॥ trīṇi̍ pa̠dā vicha̍kramē̠ viṣṇu̍rgō̠pā adā̎bhyaḥ । tatō̠ dharmā̍ṇi dhā̠rayan̍ । viṣṇō̠ḥ karmā̍ṇi paśyata̠ yatō̎ vra̠tāni̍ paspa̠śē । indra̍sya̠ yujya̠ssakhā̎ ॥

tadviṣṇō̎ḥ para̠ma-mpa̠dagṃ sadā̍ paśyanti sū̠raya̍ḥ । di̠vīva̠ chakṣu̠rāta̍tam । tadviprā̍sō vipa̠nyavō̍ jāgṛ̠vāgṃ sa̠ssamiṃ̍dhatē । viṣṇō̠ryatpa̍ra̠ma-mpa̠dam । paryā̎ptyā̠ anaṃ̍tarāyāya̠ sarva̍stōmō-'ti rā̠tra u̍tta̠ma maha̍rbhavati sarva̠syāptyai̠ sarva̍sya̠ jittyai̠ sarva̍mē̠va tēnā̎pnōti̠ sarvaṃ̍ jayati ॥

ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥




Browse Related Categories: