View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री वेंकटेश्वर प्रपत्ति

ईशानां जगतोऽस्य वेंकटपते र्विष्णोः परां प्रेयसीं
तद्वक्षःस्थल नित्यवासरसिकां तत्-क्षांति संवर्धिनीम् ।
पद्मालंकृत पाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादि गुणोज्ज्वलां भगवतीं वंदे जगन्मातरम् ॥

श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुल भाश्रित पारिजात
श्रीवेंकटेशचरणौ शरणं प्रपद्ये ॥ 2 ॥

आनूपुरार्चित सुजात सुगंधि पुष्प
सौरभ्य सौरभकरौ समसन्निवेशौ ।
सौम्यौ सदानुभनेऽपि नवानुभाव्यौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 3 ॥

सद्योविकासि समुदित्त्वर सांद्रराग
सौरभ्यनिर्भर सरोरुह साम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयंतौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 4 ॥

रेखामय ध्वज सुधाकलशातपत्र
वज्रांकुशांबुरुह कल्पक शंखचक्रैः ।
भव्यैरलंकृततलौ परतत्त्व चिह्नैः
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 5 ॥

ताम्रोदरद्युति पराजित पद्मरागौ
बाह्यैर्-महोभि रभिभूत महेंद्रनीलौ ।
उद्य न्नखांशुभि रुदस्त शशांक भासौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 6 ॥

स प्रेमभीति कमलाकर पल्लवाभ्यां
संवाहनेऽपि सपदि क्लम माधधानौ ।
कांता नवाङ्मानस गोचर सौकुमार्यौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 7 ॥

लक्ष्मी मही तदनुरूप निजानुभाव
नीकादि दिव्य महिषी करपल्लवानाम् ।
आरुण्य संक्रमणतः किल सांद्ररागौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 8 ॥

नित्यानमद्विधि शिवादि किरीटकोटि
प्रत्युप्त दीप्त नवरत्नमहः प्ररोहैः ।
नीराजनाविधि मुदार मुपादधानौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 9 ॥

"विष्णोः पदे परम" इत्युदित प्रशंसौ
यौ "मध्व उत्स" इति भोग्य तयाऽप्युपात्तौ ।
भूयस्तथेति तव पाणितल प्रदिष्टौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 10 ॥

पार्थाय तत्-सदृश सारधिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोऽपि मह्य मिह तौ करदर्शितौ ते
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 11 ॥

मन्मूर्थ्नि कालियफने विकटाटवीषु
श्रीवेंकटाद्रि शिखरे शिरसि श्रुतीनाम् ।
चित्तेऽप्यनन्य मनसां सममाहितौ ते
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 12 ॥

अम्लान हृष्य दवनीतल कीर्णपुष्पौ
श्रीवेंकटाद्रि शिखराभरणाय-मानौ ।
आनंदिताखिल मनो नयनौ तवै तौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 13 ॥

प्रायः प्रपन्न जनता प्रथमावगाह्यौ
मातुः स्तनाविव शिशो रमृतायमाणौ ।
प्राप्तौ परस्पर तुला मतुलांतरौ ते
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 14 ॥

सत्त्वोत्तरैः सतत सेव्यपदांबुजेन
संसार तारक दयार्द्र दृगंचलेन ।
सौम्योपयंतृ मुनिना मम दर्शितौ ते
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ 15 ॥

श्रीश श्रिया घटिकया त्वदुपाय भावे
प्राप्येत्वयि स्वयमुपेय तया स्फुरंत्या ।
नित्याश्रिताय निरवद्य गुणाय तुभ्यं
स्यां किंकरो वृषगिरीश न जातु मह्यम् ॥ 16 ॥

इति श्रीवेंकटेश प्रपत्तिः




Browse Related Categories: