View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Venkateswara Prapatti

īśānāṃ jagatō'sya vēṅkaṭapatē rviṣṇōḥ parāṃ prēyasīṃ
tadvakṣaḥsthala nityavāsarasikāṃ tat-kṣānti saṃvardhinīm ।
padmālaṅkṛta pāṇipallavayugāṃ padmāsanasthāṃ śriyaṃ
vātsalyādi guṇōjjvalāṃ bhagavatīṃ vandē jaganmātaram ॥

śrīman kṛpājalanidhē kṛtasarvalōka
sarvajña śakta natavatsala sarvaśēṣin ।
svāmin suśīla sula bhāśrita pārijāta
śrīvēṅkaṭēśacharaṇau śaraṇaṃ prapadyē ॥ 2 ॥

ānūpurārchita sujāta sugandhi puṣpa
saurabhya saurabhakarau samasannivēśau ।
saumyau sadānubhanē'pi navānubhāvyau
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 3 ॥

sadyōvikāsi samudittvara sāndrarāga
saurabhyanirbhara sarōruha sāmyavārtām ।
samyakṣu sāhasapadēṣu vilēkhayantau
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 4 ॥

rēkhāmaya dhvaja sudhākalaśātapatra
vajrāṅkuśāmburuha kalpaka śaṅkhachakraiḥ ।
bhavyairalaṅkṛtatalau paratattva chihnaiḥ
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 5 ॥

tāmrōdaradyuti parājita padmarāgau
bāhyair-mahōbhi rabhibhūta mahēndranīlau ।
udya nnakhāṃśubhi rudasta śaśāṅka bhāsau
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 6 ॥

sa prēmabhīti kamalākara pallavābhyāṃ
saṃvāhanē'pi sapadi klama mādhadhānau ।
kāntā navāṅmānasa gōchara saukumāryau
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 7 ॥

lakṣmī mahī tadanurūpa nijānubhāva
nīkādi divya mahiṣī karapallavānām ।
āruṇya saṅkramaṇataḥ kila sāndrarāgau
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 8 ॥

nityānamadvidhi śivādi kirīṭakōṭi
pratyupta dīpta navaratnamahaḥ prarōhaiḥ ।
nīrājanāvidhi mudāra mupādadhānau
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 9 ॥

"viṣṇōḥ padē parama" ityudita praśaṃsau
yau "madhva utsa" iti bhōgya tayā'pyupāttau ।
bhūyastathēti tava pāṇitala pradiṣṭau
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 10 ॥

pārthāya tat-sadṛśa sāradhinā tvayaiva
yau darśitau svacharaṇau śaraṇaṃ vrajēti ।
bhūyō'pi mahya miha tau karadarśitau tē
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 11 ॥

manmūrthni kāḻiyaphanē vikaṭāṭavīṣu
śrīvēṅkaṭādri śikharē śirasi śrutīnām ।
chittē'pyananya manasāṃ samamāhitau tē
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 12 ॥

amlāna hṛṣya davanītala kīrṇapuṣpau
śrīvēṅkaṭādri śikharābharaṇāya-mānau ।
ānanditākhila manō nayanau tavai tau
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 13 ॥

prāyaḥ prapanna janatā prathamāvagāhyau
mātuḥ stanāviva śiśō ramṛtāyamāṇau ।
prāptau paraspara tulā matulāntarau tē
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 14 ॥

sattvōttaraiḥ satata sēvyapadāmbujēna
saṃsāra tāraka dayārdra dṛgañchalēna ।
saumyōpayantṛ muninā mama darśitau tē
śrīvēṅkaṭēśa charaṇau śaraṇaṃ prapadyē ॥ 15 ॥

śrīśa śriyā ghaṭikayā tvadupāya bhāvē
prāpyētvayi svayamupēya tayā sphurantyā ।
nityāśritāya niravadya guṇāya tubhyaṃ
syāṃ kiṅkarō vṛṣagirīśa na jātu mahyam ॥ 16 ॥

iti śrīvēṅkaṭēśa prapattiḥ




Browse Related Categories: