View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Venkateswara Ashtottara Sata Namavali

ōṃ śrī vēṅkaṭēśāya namaḥ
ōṃ śrīnivāsāya namaḥ
ōṃ lakṣmīpatayē namaḥ
ōṃ anāmayāya namaḥ
ōṃ amṛtāśāya namaḥ
ōṃ jagadvandyāya namaḥ
ōṃ gōvindāya namaḥ
ōṃ śāśvatāya namaḥ
ōṃ prabhavē namaḥ
ōṃ śēṣādrinilayāya namaḥ (10)

ōṃ dēvāya namaḥ
ōṃ kēśavāya namaḥ
ōṃ madhusūdanāya namaḥ
ōṃ amṛtāya namaḥ
ōṃ mādhavāya namaḥ
ōṃ kṛṣṇāya namaḥ
ōṃ śrīharayē namaḥ
ōṃ jñānapañjarāya namaḥ
ōṃ śrīvatsavakṣasē namaḥ
ōṃ sarvēśāya namaḥ

ōṃ gōpālāya namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ gōpīśvarāya namaḥ
ōṃ parasmai jyōtiṣē namaḥ
ōṃ vtekuṇṭha patayē namaḥ
ōṃ avyayāya namaḥ
ōṃ sudhātanavē namaḥ
ōṃ yādavēndrāya namaḥ
ōṃ nitya yauvanarūpavatē namaḥ
ōṃ chaturvēdātmakāya namaḥ (30)

ōṃ viṣṇavē namaḥ
ōṃ achyutāya namaḥ
ōṃ padminīpriyāya namaḥ
ōṃ dharāpatayē namaḥ
ōṃ surapatayē namaḥ
ōṃ nirmalāya namaḥ
ōṃ dēvapūjitāya namaḥ
ōṃ chaturbhujāya namaḥ
ōṃ chakradharāya namaḥ
ōṃ tridhāmnē namaḥ (40)

ōṃ triguṇāśrayāya namaḥ
ōṃ nirvikalpāya namaḥ
ōṃ niṣkaḻaṅkāya namaḥ
ōṃ nirāntakāya namaḥ
ōṃ nirañjanāya namaḥ
ōṃ virābhāsāya namaḥ
ōṃ nityatṛptāya namaḥ
ōṃ nirguṇāya namaḥ
ōṃ nirupadravāya namaḥ
ōṃ gadādharāya namaḥ (50)

ōṃ śār-ṅgapāṇayē namaḥ
ōṃ nandakinē namaḥ
ōṃ śaṅkhadhārakāya namaḥ
ōṃ anēkamūrtayē namaḥ
ōṃ avyaktāya namaḥ
ōṃ kaṭihastāya namaḥ
ōṃ varapradāya namaḥ
ōṃ anēkātmanē namaḥ
ōṃ dīnabandhavē namaḥ
ōṃ ārtalōkābhayapradāya namaḥ (60)

ōṃ ākāśarājavaradāya namaḥ
ōṃ yōgihṛtpadmamandirāya namaḥ
ōṃ dāmōdarāya namaḥ
ōṃ jagatpālāya namaḥ
ōṃ pāpaghnāya namaḥ
ōṃ bhaktavatsalāya namaḥ
ōṃ trivikramāya namaḥ
ōṃ śiṃśumārāya namaḥ
ōṃ jaṭāmakuṭa śōbhitāya namaḥ
ōṃ śaṅkhamadyōllasa-nmañjukiṅkiṇyāḍhyakaraṇḍakāya namaḥ (70)

ōṃ nīlamōghaśyāma tanavē namaḥ
ōṃ bilvapatrārchana priyāya namaḥ
ōṃ jagadvyāpinē namaḥ
ōṃ jagatkartrē namaḥ
ōṃ jagatsākṣiṇē namaḥ
ōṃ jagatpatayē namaḥ
ōṃ chintitārthapradāya namaḥ
ōṃ jiṣṇavē namaḥ
ōṃ dāśārhāya namaḥ
ōṃ daśarūpavatē namaḥ (80)

ōṃ dēvakī nandanāya namaḥ
ōṃ śaurayē namaḥ
ōṃ hayagrīvāya namaḥ
ōṃ janārdanāya namaḥ
ōṃ kanyāśravaṇatārējyāya namaḥ
ōṃ pītāmbaradharāya namaḥ
ōṃ anaghāya namaḥ
ōṃ vanamālinē namaḥ
ōṃ padmanābhāya namaḥ
ōṃ mṛgayāsakta mānasāya namaḥ (90)

ōṃ aśvārūḍhāya namaḥ
ōṃ khaḍgadhāriṇē namaḥ
ōṃ dhanārjana samutsukāya namaḥ
ōṃ ghanasāra lasanmadhyakastūrī tilakōjjvalāya namaḥ
ōṃ sachchitānandarūpāya namaḥ
ōṃ jaganmaṅgaḻa dāyakāya namaḥ
ōṃ yajñarūpāya namaḥ
ōṃ yajñabhōktrē namaḥ
ōṃ chinmayāya namaḥ
ōṃ paramēśvarāya namaḥ (100)

ōṃ paramārthapradāyakāya namaḥ
ōṃ śāntāya namaḥ
ōṃ śrīmatē namaḥ
ōṃ dōrdaṇḍa vikramāya namaḥ
ōṃ parātparāya namaḥ
ōṃ parasmai brahmaṇē namaḥ
ōṃ śrīvibhavē namaḥ
ōṃ jagadīśvarāya namaḥ (108)

iti śrīvēṅkaṭēśvarāṣṭōttara śatanāmāvaḻiḥ sampūrṇaḥ




Browse Related Categories: