View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Uma Maheswara Stotram

namaḥ śivābhyāṃ navayauvanābhyāṃ
parasparāśliṣṭavapurdharābhyām ।
nagēndrakanyāvṛṣakētanābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 1 ॥

namaḥ śivābhyāṃ sarasōtsavābhyāṃ
namaskṛtābhīṣṭavarapradābhyām ।
nārāyaṇēnārchitapādukābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 2 ॥

namaḥ śivābhyāṃ vṛṣavāhanābhyāṃ
viriñchiviṣṇvindrasupūjitābhyām ।
vibhūtipāṭīravilēpanābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 3 ॥

namaḥ śivābhyāṃ jagadīśvarābhyāṃ
jagatpatibhyāṃ jayavigrahābhyām ।
jambhārimukhyairabhivanditābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 4 ॥

namaḥ śivābhyāṃ paramauṣadhābhyāṃ
pañchākṣarīpañjararañjitābhyām ।
prapañchasṛṣṭisthitisaṃhṛtābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 5 ॥

namaḥ śivābhyāmatisundarābhyāṃ
atyantamāsaktahṛdambujābhyām ।
aśēṣalōkaikahitaṅkarābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 6 ॥

namaḥ śivābhyāṃ kalināśanābhyāṃ
kaṅkāḻakalyāṇavapurdharābhyām ।
kailāsaśailasthitadēvatābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 7 ॥

namaḥ śivābhyāmaśubhāpahābhyāṃ
aśēṣalōkaikaviśēṣitābhyām ।
akuṇṭhitābhyāṃ smṛtisambhṛtābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 8 ॥

namaḥ śivābhyāṃ rathavāhanābhyāṃ
ravīnduvaiśvānaralōchanābhyām ।
rākāśaśāṅkābhamukhāmbujābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 9 ॥

namaḥ śivābhyāṃ jaṭilandharābhyāṃ
jarāmṛtibhyāṃ cha vivarjitābhyām ।
janārdanābjōdbhavapūjitābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 10 ॥

namaḥ śivābhyāṃ viṣamēkṣaṇābhyāṃ
bilvachChadāmallikadāmabhṛdbhyām ।
śōbhāvatīśāntavatīśvarābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 11 ॥

namaḥ śivābhyāṃ paśupālakābhyāṃ
jagatrayīrakṣaṇabaddhahṛdbhyām ।
samastadēvāsurapūjitābhyāṃ
namō namaḥ śaṅkarapārvatībhyām ॥ 12 ॥

stōtraṃ trisandhyaṃ śivapārvatībhyāṃ
bhaktyā paṭhēddvādaśakaṃ narō yaḥ ।
sa sarvasaubhāgyaphalāni
bhuṅktē śatāyurāntē śivalōkamēti ॥ 13 ॥




Browse Related Categories: