View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल देवनागरी(हिंन्दी). View this in शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.

तोटकाष्टकम्

विदिताखिल शास्त्र सुधा जलधे
महितोपनिषत्-कथितार्थ निधे |
हृदये कलये विमलं चरणं
भव शंकर देशिक मे शरणम् ‖ 1 ‖

करुणा वरुणालय पालय मां
भवसागर दुःख विदून हृदम् |
रचयाखिल दर्शन तत्त्वविदं
भव शंकर देशिक मे शरणम् ‖ 2 ‖

भवता जनता सुहिता भविता
निजबोध विचारण चारुमते |
कलयेश्वर जीव विवेक विदं
भव शंकर देशिक मे शरणम् ‖ 3 ‖

भव ऎव भवानिति मॆ नितरां
समजायत चेतसि कौतुकिता |
मम वारय मोह महाजलधिं
भव शंकर देशिक मे शरणम् ‖ 4 ‖

सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शन लालसता |
अति दीनमिमं परिपालय मां
भव शंकर देशिक मे शरणम् ‖ 5 ‖

जगतीमवितुं कलिताकृतयो
विचरंति महामाह सच्छलतः |
अहिमांशुरिवात्र विभासि गुरो
भव शंकर देशिक मे शरणम् ‖ 6 ‖

गुरुपुंगव पुंगवकेतन ते
समतामयतां न हि कोऽपि सुधीः |
शरणागत वत्सल तत्त्वनिधे
भव शंकर देशिक मे शरणम् ‖ 7 ‖

विदिता न मया विशदैक कला
न च किंचन कांचनमस्ति गुरो |
दृतमेव विधेहि कृपां सहजां
भव शंकर देशिक मे शरणम् ‖ 8 ‖