View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Suryashtakam

aadidEva namastubhyaM praseeda mabhaaskara
divaakara namastubhyaM prabhaakara namOstutE

saptaashva radha maarooDhaM pracaMDaM kashyapaatmajaM
shvEta padmadharaM dEvaM taM sooryaM praNamaamyahaM

lOhitaM radhamaarooDhaM sarva lOka pitaamahaM
mahaapaapa haraM dEvaM taM sooryaM praNamaamyahaM

traiguNyaM ca mahaashooraM brahma vishhNu mahEshvaraM
mahaa paapa haraM dEvaM taM sooryaM praNamaamyahaM

bRRiMhitaM tEjasaaM puMjaM vaayu maakaasha mEvaca
prabhuMca sarva lOkaanaaM taM sooryaM praNamaamyahaM

baMdhooka pushhpa saMkaashaM haara kuMDala bhooshhitaM
Eka cakradharaM dEvaM taM sooryaM praNamaamyahaM

vishvEshaM vishva kartaaraM mahaa tEjaH pradeepanaM
mahaa paapa haraM dEvaM taM sooryaM praNamaamyahaM

taM sooryaM jagataaM naadhaM jnaana vijnaana mOkshhadaM
mahaa paapa haraM dEvaM taM sooryaM praNamaamyahaM

sooryaashhTakaM paThEnnityaM grahapeeDaa praNaashanaM
aputrO labhatE putraM daridrO dhanavaan bhavEt

aamishhaM madhupaanaM ca yaH karOti ravErdhinE
sapta janma bhavEdrOgee janma karma daridrataa

stree taila madhu maaMsaani hastyajEttu ravErdhinE
na vyaadhi shOka daaridryaM soorya lOkaM sa gacChati

iti shree shivaprOktaM shree sooryaashhTakaM saMpoorNaM







Browse Related Categories: