View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Surya Kavacham

śrībhairava uvācha

yō dēvadēvō bhagavān bhāskarō mahasāṃ nidhiḥ ।
gayatrīnāyakō bhāsvān savitēti pragīyatē ॥ 1 ॥

tasyāhaṃ kavachaṃ divyaṃ vajrapañjarakābhidham ।
sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam ॥ 2 ॥

sarvapāpāpahaṃ dēvi duḥkhadāridryanāśanam ।
mahākuṣṭhaharaṃ puṇyaṃ sarvarōganivarhaṇam ॥ 3 ॥

sarvaśatrusamūhaghnaṃ samgrāmē vijayapradam ।
sarvatējōmayaṃ sarvadēvadānavapūjitam ॥ 4 ॥

raṇē rājabhayē ghōrē sarvōpadravanāśanam ।
mātṛkāvēṣṭitaṃ varma bhairavānananirgatam ॥ 5 ॥

grahapīḍāharaṃ dēvi sarvasaṅkaṭanāśanam ।
dhāraṇādasya dēvēśi brahmā lōkapitāmahaḥ ॥ 6 ॥

viṣṇurnārāyaṇō dēvi raṇē daityāñjiṣyati ।
śaṅkaraḥ sarvalōkēśō vāsavō'pi divaspatiḥ ॥ 7 ॥

ōṣadhīśaḥ śaśī dēvi śivō'haṃ bhairavēśvaraḥ ।
mantrātmakaṃ paraṃ varma savituḥ sāramuttamam ॥ 8 ॥

yō dhārayēd bhujē mūrdhni ravivārē mahēśvari ।
sa rājavallabhō lōkē tējasvī vairimardanaḥ ॥ 9 ॥

bahunōktēna kiṃ dēvi kavachasyāsya dhāraṇāt ।
iha lakṣmīdhanārōgya-vṛddhirbhavati nānyathā ॥ 10 ॥

paratra paramā muktirdēvānāmapi durlabhā ।
kavachasyāsya dēvēśi mūlavidyāmayasya cha ॥ 11 ॥

vajrapañjarakākhyasya munirbrahmā samīritaḥ ।
gāyatryaṃ Chanda ityuktaṃ dēvatā savitā smṛtaḥ ॥ 12 ॥

māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari ।
sarvārthasādhanē dēvi viniyōgaḥ prakīrtitaḥ ॥ 13 ॥

atha sūrya kavachaṃ

ōṃ aṃ āṃ iṃ īṃ śiraḥ pātu ōṃ sūryō mantravigrahaḥ ।
uṃ ūṃ ṛṃ ṝṃ lalāṭaṃ mē hrāṃ raviḥ pātu chinmayaḥ ॥ 14 ॥

~ḻuṃ ~ḻūṃ ēṃ aiṃ pātu nētrē hrīṃ mamāruṇasārathiḥ ।
ōṃ auṃ aṃ aḥ śrutī pātu saḥ sarvajagadīśvaraḥ ॥ 15 ॥

kaṃ khaṃ gaṃ ghaṃ pātu gaṇḍau sūṃ sūraḥ surapūjitaḥ ।
chaṃ Chaṃ jaṃ jhaṃ cha nāsāṃ mē pātu yārṃ aryamā prabhuḥ ॥ 16 ॥

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ mukhaṃ pāyād yaṃ yōgīśvarapūjitaḥ ।
taṃ thaṃ daṃ dhaṃ galaṃ pātu naṃ nārāyaṇavallabhaḥ ॥ 17 ॥

paṃ phaṃ baṃ bhaṃ mama skandhau pātu maṃ mahasāṃ nidhiḥ ।
yaṃ raṃ laṃ vaṃ bhujau pātu mūlaṃ sakanāyakaḥ ॥ 18 ॥

śaṃ ṣaṃ saṃ haṃ pātu vakṣō mūlamantramayō dhruvaḥ ।
ḻaṃ kṣaḥ kukṣsiṃ sadā pātu grahāthō dinēśvaraḥ ॥ 19 ॥

ṅaṃ ñaṃ ṇaṃ naṃ maṃ mē pātu pṛṣṭhaṃ divasanāyakaḥ ।
aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ nābhiṃ pātu tamōpahaḥ ॥ 20 ॥

~ḻuṃ ~ḻūṃ ēṃ aiṃ ōṃ auṃ aṃ aḥ liṅgaṃ mē'vyād grahēśvaraḥ ।
kaṃ khaṃ gaṃ ghaṃ chaṃ Chaṃ jaṃ jhaṃ kaṭiṃ bhānurmamāvatu ॥ 21 ॥

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ jānū bhāsvān mamāvatu ।
paṃ phaṃ baṃ bhaṃ yaṃ raṃ laṃ vaṃ jaṅghē mē'vyād vibhākaraḥ ॥ 22 ॥

śaṃ ṣaṃ saṃ haṃ ḻaṃ kṣaḥ pātu mūlaṃ pādau trayitanuḥ ।
ṅaṃ ñaṃ ṇaṃ naṃ maṃ mē pātu savitā sakalaṃ vapuḥ ॥ 23 ॥

sōmaḥ pūrvē cha māṃ pātu bhaumō'gnau māṃ sadāvatu ।
budhō māṃ dakṣiṇē pātu naiṛtyā gurarēva mām ॥ 24 ॥

paśchimē māṃ sitaḥ pātu vāyavyāṃ māṃ śanaiścharaḥ ।
uttarē māṃ tamaḥ pāyādaiśānyāṃ māṃ śikhī tathā ॥ 25 ॥

ūrdhvaṃ māṃ pātu mihirō māmadhastāñjagatpatiḥ ।
prabhātē bhāskaraḥ pātu madhyāhnē māṃ dinēśvaraḥ ॥ 26 ॥

sāyaṃ vēdapriyaḥ pātu niśīthē visphurāpatiḥ ।
sarvatra sarvadā sūryaḥ pātu māṃ chakranāyakaḥ ॥ 27 ॥

raṇē rājakulē dyūtē vidādē śatrusaṅkaṭē ।
saṅgāmē cha jvarē rōgē pātu māṃ savitā prabhuḥ ॥ 28 ॥

ōṃ ōṃ ōṃ uta ōṃuauṃ ha sa ma yaḥ sūrō'vatānmāṃ bhayād
hrāṃ hrīṃ hruṃ hahahā hasauḥ hasahasauḥ haṃsō'vatāt sarvataḥ ।
saḥ saḥ saḥ sasasā nṛpādvanacharāchchaurādraṇāt saṅkaṭāt
pāyānmāṃ kulanāyakō'pi savitā ōṃ hrīṃ ha sauḥ sarvadā ॥ 29 ॥

drāṃ drīṃ drūṃ dadhanaṃ tathā cha taraṇirbhāmbhairbhayād bhāskarō
rāṃ rīṃ rūṃ rururūṃ ravirjvarabhayāt kuṣṭhāchcha śūlāmayāt ।
aṃ aṃ āṃ vivivīṃ mahāmayabhayaṃ māṃ pātu mārtaṇḍakō
mūlavyāptatanuḥ sadāvatu paraṃ haṃsaḥ sahasrāṃśumān ॥ 30॥

atha phalaśṛtiḥ

iti śrīkavachaṃ divyaṃ vajrapañjarakābhidham ।
sarvadēvarahasyaṃ cha mātṛkāmantravēṣṭitam ॥ 31 ॥

mahārōgabhayaghnaṃ cha pāpaghnaṃ manmukhōditam ।
guhyaṃ yaśaskaraṃ puṇyaṃ sarvaśrēyaskaraṃ śivē ॥ 32 ॥

likhitvā ravivārē tu tiṣyē vā janmabhē priyē ।
aṣṭagandhēna divyēna sudhākṣīrēṇa pārvati ॥ 33 ॥

arkakṣīrēṇa puṇyēna bhūrjatvachi mahēśvari ।
kanakīkāṣṭhalēkhanyā kavachaṃ bhāskarōdayē ॥ 34 ॥

śvētasūtrēṇa raktēna śyāmēnāvēṣṭayēd guṭīm ।
sauvarṇēnātha saṃvēṣṭhya dhārayēnmūrdhni vā bhujē ॥ 35 ॥

raṇē ripūñjayēd dēvi vādē sadasi jēṣyati ।
rājamānyō bhavēnnityaṃ sarvatējōmayō bhavēt ॥ 36 ॥

kaṇṭhasthā putradā dēvi kukṣisthā rōganāśinī ।
śiraḥsthā guṭikā divyā rākalōkavaśaṅkarī ॥ 37 ॥

bhujasthā dhanadā nityaṃ tējōbuddhivivardhinī ।
vandhyā vā kākavandhyā vā mṛtavatsā cha yāṅganā ॥ 38 ॥

kaṇṭhē sā dhārayēnnityaṃ bahuputrā prajāyayē ।
yasya dēhē bhavēnnityaṃ guṭikaiṣā mahēśvari ॥ 39 ॥

mahāstrāṇīndramuktāni brahmāstrādīni pārvati ।
taddēhaṃ prāpya vyarthāni bhaviṣyanti na saṃśayaḥ ॥ 40 ॥

trikālaṃ yaḥ paṭhēnnityaṃ kavachaṃ vajrapañjaram ।
tasya sadyō mahādēvi savitā varadō bhavēt ॥ 41 ॥

ajñātvā kavachaṃ dēvi pūjayēd yastrayītanum ।
tasya pūjārjitaṃ puṇyaṃ janmakōṭiṣu niṣphalam ॥ 42 ॥

śatāvartaṃ paṭhēdvarma saptamyāṃ ravivāsarē ।
mahākuṣṭhārditō dēvi muchyatē nātra saṃśayaḥ ॥ 43 ॥

nirōgō yaḥ paṭhēdvarma daridrō vajrapañjaram ।
lakṣmīvāñjāyatē dēvi sadyaḥ sūryaprasādataḥ ॥ 44 ॥

bhaktyā yaḥ prapaṭhēd dēvi kavachaṃ pratyahaṃ priyē ।
iha lōkē śriyaṃ bhuktvā dēhāntē muktimāpnuyāt ॥ 45 ॥

iti śrīrudrayāmalē tantrē śrīdēvirahasyē
vajrapañjarākhyasūryakavachanirūpaṇaṃ trayastriṃśaḥ paṭalaḥ ॥




Browse Related Categories: