View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Subrahmanya Ashtakam Karavalamba Stotram

hē svāminātha karuṇākara dīnabandhō,
śrīpārvatīśamukhapaṅkaja padmabandhō ।
śrīśādidēvagaṇapūjitapādapadma,
vallīsanātha mama dēhi karāvalambam ॥ 1 ॥

dēvādidēvanuta dēvagaṇādhinātha,
dēvēndravandya mṛdupaṅkajamañjupāda ।
dēvarṣināradamunīndrasugītakīrtē,
vallīsanātha mama dēhi karāvalambam ॥ 2 ॥

nityānnadāna niratākhila rōgahārin,
tasmātpradāna paripūritabhaktakāma ।
śṛtyāgamapraṇavavāchyanijasvarūpa,
vallīsanātha mama dēhi karāvalambam ॥ 3 ॥

krauñchāsurēndra parikhaṇḍana śaktiśūla,
pāśādiśastraparimaṇḍitadivyapāṇē ।
śrīkuṇḍalīśa dhṛtatuṇḍa śikhīndravāha,
vallīsanātha mama dēhi karāvalambam ॥ 4 ॥

dēvādidēva rathamaṇḍala madhya vēdya,
dēvēndra pīṭhanagaraṃ dṛḍhachāpahastam ।
śūraṃ nihatya surakōṭibhirīḍyamāna,
vallīsanātha mama dēhi karāvalambam ॥ 5 ॥

hārādiratnamaṇiyuktakirīṭahāra,
kēyūrakuṇḍalalasatkavachābhirāma ।
hē vīra tāraka jayā'marabṛndavandya,
vallīsanātha mama dēhi karāvalambam ॥ 6 ॥

pañchākṣarādimanumantrita gāṅgatōyaiḥ,
pañchāmṛtaiḥ pramuditēndramukhairmunīndraiḥ ।
paṭṭābhiṣikta hariyukta parāsanātha,
vallīsanātha mama dēhi karāvalambam ॥ 7 ॥

śrīkārtikēya karuṇāmṛtapūrṇadṛṣṭyā,
kāmādirōgakaluṣīkṛtaduṣṭachittam ।
bhaktvā tu māmavakaḻādhara kāntikāntyā,
vallīsanātha mama dēhi karāvalambam ॥ 8 ॥

subrahmaṇya karāvalambaṃ puṇyaṃ yē paṭhanti dvijōttamāḥ ।
tē sarvē mukti māyānti subrahmaṇya prasādataḥ ।
subrahmaṇya karāvalambamidaṃ prātarutthāya yaḥ paṭhēt ।
kōṭijanmakṛtaṃ pāpaṃ tat​kṣaṇādēva naśyati ॥




Browse Related Categories: