View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

सुब्रह्मण्य अष्टकं करावलम्ब स्तोत्रम्

हे स्वामिनाथ करुणाकर दीनबन्धो,
श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 1 ॥

देवादिदेवनुत देवगणाधिनाथ,
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 2 ॥

नित्यान्नदान निरताखिल रोगहारिन्,
तस्मात्प्रदान परिपूरितभक्तकाम ।
शृत्यागमप्रणववाच्यनिजस्वरूप,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 3 ॥

क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल,
पाशादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 4 ॥

देवादिदेव रथमण्डल मध्य वेद्य,
देवेन्द्र पीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 5 ॥

हारादिरत्नमणियुक्तकिरीटहार,
केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारक जयाऽमरबृन्दवन्द्य,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 6 ॥

पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः,
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 7 ॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या,
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
भक्त्वा तु मामवकलाधर कान्तिकान्त्या,
वल्लीसनाथ मम देहि करावलम्बम् ॥ 8 ॥

सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः ।
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्​क्षणादेव नश्यति ॥




Browse Related Categories: