View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 9

atha navamO.adhyaayaH ।

shreebhagavaanuvaacha ।
idaM tu tE guhyatamaM pravakshhyaamyanasooyavE ।
jjhNaanaM vijjhNaanasahitaM yajjjhNaatvaa mOkshhyasE.ashubhaat ॥ 1 ॥

raajavidyaa raajaguhyaM pavitramidamuttamam ।
pratyakshhaavagamaM dharmyaM susukhaM kartumavyayam ॥ 2 ॥

ashraddadhaanaaH purushhaa dharmasyaasya paraMtapa ।
apraapya maaM nivartantE mRRityusaMsaaravartmani ॥ 3 ॥

mayaa tatamidaM sarvaM jagadavyaktamoortinaa ।
matsthaani sarvabhootaani na chaahaM tEshhvavasthitaH ॥ 4 ॥

na cha matsthaani bhootaani pashya mE yOgamaishvaram ।
bhootabhRRinna cha bhootasthO mamaatmaa bhootabhaavanaH ॥ 5 ॥

yathaakaashasthitO nityaM vaayuH sarvatragO mahaan ।
tathaa sarvaaNi bhootaani matsthaaneetyupadhaaraya ॥ 6 ॥

sarvabhootaani kauntEya prakRRitiM yaanti maamikaam ।
kalpakshhayE punastaani kalpaadau visRRijaamyaham ॥ 7 ॥

prakRRitiM svaamavashhTabhya visRRijaami punaH punaH ।
bhootagraamamimaM kRRitsnamavashaM prakRRitErvashaat ॥ 8 ॥

na cha maaM taani karmaaNi nibadhnanti dhanaMjaya ।
udaaseenavadaaseenamasaktaM tEshhu karmasu ॥ 9 ॥

mayaadhyakshhENa prakRRitiH sooyatE sacharaacharam ।
hEtunaanEna kauntEya jagadviparivartatE ॥ 10 ॥

avajaananti maaM mooDhaa maanushheeM tanumaashritam ।
paraM bhaavamajaanantO mama bhootamahEshvaram ॥ 11 ॥

mOghaashaa mOghakarmaaNO mOghajjhNaanaa vichEtasaH ।
raakshhaseemaasureeM chaiva prakRRitiM mOhineeM shritaaH ॥ 12 ॥

mahaatmaanastu maaM paartha daiveeM prakRRitimaashritaaH ।
bhajantyananyamanasO jjhNaatvaa bhootaadimavyayam ॥ 13 ॥

satataM keertayantO maaM yatantashcha dRRiDhavrataaH ।
namasyantashcha maaM bhaktyaa nityayuktaa upaasatE ॥ 14 ॥

jjhNaanayajjhNEna chaapyanyE yajantO maamupaasatE ।
EkatvEna pRRithaktvEna bahudhaa vishvatOmukham ॥ 15 ॥

ahaM kraturahaM yajjhNaH svadhaahamahamaushhadham ।
mantrO.ahamahamEvaajyamahamagnirahaM hutam ॥ 16 ॥

pitaahamasya jagatO maataa dhaataa pitaamahaH ।
vEdyaM pavitramOMkaara RRiksaama yajurEva cha ॥ 17 ॥

gatirbhartaa prabhuH saakshhee nivaasaH sharaNaM suhRRit ।
prabhavaH pralayaH sthaanaM nidhaanaM beejamavyayam ॥ 18 ॥

tapaamyahamahaM varshhaM nigRRihNaamyutsRRijaami cha ।
amRRitaM chaiva mRRityushcha sadasachchaahamarjuna ॥ 19 ॥

traividyaa maaM sOmapaaH pootapaapaa yajjhNairishhTvaa svargatiM praarthayantE।
tE puNyamaasaadya surEndralOkamashnanti divyaandivi dEvabhOgaan ॥ 20 ॥

tE taM bhuktvaa svargalOkaM vishaalaM kshheeNE puNyE martyalOkaM vishanti।
EvaM trayeedharmamanuprapannaa gataagataM kaamakaamaa labhantE ॥ 21 ॥

ananyaashchintayantO maaM yE janaaH paryupaasatE ।
EshhaaM nityaabhiyuktaanaaM yOgakshhEmaM vahaamyaham ॥ 22॥
yE.apyanyadEvataa bhaktaa yajantE shraddhayaanvitaaH ।
tE.api maamEva kauntEya yajantyavidhipoorvakam ॥ 23 ॥

ahaM hi sarvayajjhNaanaaM bhOktaa cha prabhurEva cha ।
na tu maamabhijaananti tattvEnaatashchyavanti tE ॥ 24 ॥

yaanti dEvavrataa dEvaanpitRReenyaanti pitRRivrataaH ।
bhootaani yaanti bhootEjyaa yaanti madyaajinO.api maam ॥ 25 ॥

patraM pushhpaM phalaM tOyaM yO mE bhaktyaa prayachChati ।
tadahaM bhaktyupahRRitamashnaami prayataatmanaH ॥ 26 ॥

yatkarOshhi yadashnaasi yajjuhOshhi dadaasi yat ।
yattapasyasi kauntEya tatkurushhva madarpaNam ॥ 27 ॥

shubhaashubhaphalairEvaM mOkshhyasE karmabandhanaiH ।
saMnyaasayOgayuktaatmaa vimuktO maamupaishhyasi ॥ 28 ॥

samO.ahaM sarvabhootEshhu na mE dvEshhyO.asti na priyaH ।
yE bhajanti tu maaM bhaktyaa mayi tE tEshhu chaapyaham ॥ 29 ॥

api chEtsuduraachaarO bhajatE maamananyabhaak ।
saadhurEva sa mantavyaH samyagvyavasitO hi saH ॥ 30 ॥

kshhipraM bhavati dharmaatmaa shashvachChaantiM nigachChati ।
kauntEya pratijaaneehi na mE bhaktaH praNashyati ॥ 31 ॥

maaM hi paartha vyapaashritya yE.api syuH paapayOnayaH ।
striyO vaishyaastathaa shoodraastE.api yaanti paraaM gatim ॥ 32 ॥

kiM punarbraahmaNaaH puNyaa bhaktaa raajarshhayastathaa ।
anityamasukhaM lOkamimaM praapya bhajasva maam ॥ 33 ॥

manmanaa bhava madbhaktO madyaajee maaM namaskuru ।
maamEvaishhyasi yuktvaivamaatmaanaM matparaayaNaH ॥ 34 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

raajavidyaaraajaguhyayOgO naama navamO.adhyaayaH ॥9 ॥







Browse Related Categories: