View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 8

atha ashhTamO.adhyaayaH ।

arjuna uvaacha ।
kiM tadbrahma kimadhyaatmaM kiM karma purushhOttama ।
adhibhootaM cha kiM prOktamadhidaivaM kimuchyatE ॥ 1 ॥

adhiyajjhNaH kathaM kO.atra dEhE.asminmadhusoodana ।
prayaaNakaalE cha kathaM jjhNEyO.asi niyataatmabhiH ॥ 2 ॥

shreebhagavaanuvaacha ।
akshharaM brahma paramaM svabhaavO.adhyaatmamuchyatE ।
bhootabhaavOdbhavakarO visargaH karmasaMjjhNitaH ॥ 3 ॥

adhibhootaM kshharO bhaavaH purushhashchaadhidaivatam ।
adhiyajjhNO.ahamEvaatra dEhE dEhabhRRitaaM vara ॥ 4 ॥

antakaalE cha maamEva smaranmuktvaa kalEvaram ।
yaH prayaati sa madbhaavaM yaati naastyatra saMshayaH ॥ 5 ॥

yaM yaM vaapi smaranbhaavaM tyajatyantE kalEvaram ।
taM tamEvaiti kauntEya sadaa tadbhaavabhaavitaH ॥ 6 ॥

tasmaatsarvEshhu kaalEshhu maamanusmara yudhya cha ।
mayyarpitamanObuddhirmaamEvaishhyasyasaMshayam ॥ 7 ॥

abhyaasayOgayuktEna chEtasaa naanyagaaminaa ।
paramaM purushhaM divyaM yaati paarthaanuchintayan ॥ 8 ॥

kaviM puraaNamanushaasitaaramaNOraNeeyaMsamanusmarEdyaH।
sarvasya dhaataaramachintyaroopamaadityavarNaM tamasaH parastaat ॥ 9 ॥

prayaaNakaalE manasaachalEna bhaktyaa yuktO yOgabalEna chaiva।
bhruvOrmadhyE praaNamaavEshya samyaksa taM paraM purushhamupaiti divyam ॥ 10 ॥

yadakshharaM vEdavidO vadanti vishanti yadyatayO veetaraagaaH।
yadichChantO brahmacharyaM charanti tattE padaM saMgrahENa pravakshhyE ॥ 11 ॥

sarvadvaaraaNi saMyamya manO hRRidi nirudhya cha ।
moordhnyaadhaayaatmanaH praaNamaasthitO yOgadhaaraNaam ॥ 12 ॥

OmityEkaakshharaM brahma vyaaharanmaamanusmaran ।
yaH prayaati tyajandEhaM sa yaati paramaaM gatim ॥ 13 ॥

ananyachEtaaH satataM yO maaM smarati nityashaH ।
tasyaahaM sulabhaH paartha nityayuktasya yOginaH ॥ 14 ॥

maamupEtya punarjanma duHkhaalayamashaashvatam ।
naapnuvanti mahaatmaanaH saMsiddhiM paramaaM gataaH ॥ 15 ॥

aabrahmabhuvanaallOkaaH punaraavartinO.arjuna ।
maamupEtya tu kauntEya punarjanma na vidyatE ॥ 16 ॥

sahasrayugaparyantamaharyadbrahmaNO viduH ।
raatriM yugasahasraantaaM tE.ahOraatravidO janaaH ॥ 17 ॥

avyaktaadvyaktayaH sarvaaH prabhavantyaharaagamE ।
raatryaagamE praleeyantE tatraivaavyaktasaMjjhNakE ॥ 18 ॥

bhootagraamaH sa EvaayaM bhootvaa bhootvaa praleeyatE ।
raatryaagamE.avashaH paartha prabhavatyaharaagamE ॥ 19 ॥

parastasmaattu bhaavO.anyO.avyaktO.avyaktaatsanaatanaH ।
yaH sa sarvEshhu bhootEshhu nashyatsu na vinashyati ॥ 20 ॥

avyaktO.akshhara ityuktastamaahuH paramaaM gatim ।
yaM praapya na nivartantE taddhaama paramaM mama ॥ 21 ॥

purushhaH sa paraH paartha bhaktyaa labhyastvananyayaa ।
yasyaantaHsthaani bhootaani yEna sarvamidaM tatam ॥ 22 ॥

yatra kaalE tvanaavRRittimaavRRittiM chaiva yOginaH ।
prayaataa yaanti taM kaalaM vakshhyaami bharatarshhabha ॥ 23 ॥

agnirjOtirahaH shuklaH shhaNmaasaa uttaraayaNam ।
tatra prayaataa gachChanti brahma brahmavidO janaaH ॥ 24 ॥

dhoomO raatristathaa kRRishhNaH shhaNmaasaa dakshhiNaayanam ।
tatra chaandramasaM jyOtiryOgee praapya nivartatE ॥ 25 ॥

shuklakRRishhNE gatee hyEtE jagataH shaashvatE matE ।
Ekayaa yaatyanaavRRittimanyayaavartatE punaH ॥ 26 ॥

naitE sRRitee paartha jaananyOgee muhyati kashchana ।
tasmaatsarvEshhu kaalEshhu yOgayuktO bhavaarjuna ॥ 27 ॥

vEdEshhu yajjhNEshhu tapaHsu chaiva daanEshhu yatpuNyaphalaM pradishhTam।
atyEti tatsarvamidaM viditvaayOgee paraM sthaanamupaiti chaadyam ॥ 28 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

akshharabrahmayOgO naamaashhTamO.adhyaayaH ॥8 ॥







Browse Related Categories: