View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 7

atha saptamO.adhyaayaH ।

shreebhagavaanuvaacha ।
mayyaasaktamanaaH paartha yOgaM yunjanmadaashrayaH ।
asaMshayaM samagraM maaM yathaa jjhNaasyasi tachChRRiNu ॥ 1 ॥

jjhNaanaM tE.ahaM savijjhNaanamidaM vakshhyaamyashEshhataH ।
yajjjhNaatvaa nEha bhooyO.anyajjjhNaatavyamavashishhyatE ॥ 2 ॥

manushhyaaNaaM sahasrEshhu kashchidyatati siddhayE ।
yatataamapi siddhaanaaM kashchinmaaM vEtti tattvataH ॥ 3 ॥

bhoomiraapO.analO vaayuH khaM manO buddhirEva cha ।
ahaMkaara iteeyaM mE bhinnaa prakRRitirashhTadhaa ॥ 4 ॥

aparEyamitastvanyaaM prakRRitiM viddhi mE paraam ।
jeevabhootaaM mahaabaahO yayEdaM dhaaryatE jagat ॥ 5 ॥

EtadyOneeni bhootaani sarvaaNeetyupadhaaraya ।
ahaM kRRitsnasya jagataH prabhavaH pralayastathaa ॥ 6 ॥

mattaH parataraM naanyatkiMchidasti dhanaMjaya ।
mayi sarvamidaM prOtaM sootrE maNigaNaa iva ॥ 7 ॥

rasO.ahamapsu kauntEya prabhaasmi shashisooryayOH ।
praNavaH sarvavEdEshhu shabdaH khE paurushhaM nRRishhu ॥ 8 ॥

puNyO gandhaH pRRithivyaaM cha tEjashchaasmi vibhaavasau ।
jeevanaM sarvabhootEshhu tapashchaasmi tapasvishhu ॥ 9 ॥

beejaM maaM sarvabhootaanaaM viddhi paartha sanaatanam ।
buddhirbuddhimataamasmi tEjastEjasvinaamaham ॥ 10 ॥

balaM balavataaM chaahaM kaamaraagavivarjitam ।
dharmaaviruddhO bhootEshhu kaamO.asmi bharatarshhabha ॥ 11 ॥

yE chaiva saattvikaa bhaavaa raajasaastaamasaashcha yE ।
matta EvEti taanviddhi na tvahaM tEshhu tE mayi ॥ 12 ॥

tribhirguNamayairbhaavairEbhiH sarvamidaM jagat ।
mOhitaM naabhijaanaati maamEbhyaH paramavyayam ॥ 13 ॥

daivee hyEshhaa guNamayee mama maayaa duratyayaa ।
maamEva yE prapadyantE maayaamEtaaM taranti tE ॥ 14 ॥

na maaM dushhkRRitinO mooDhaaH prapadyantE naraadhamaaH ।
maayayaapahRRitajjhNaanaa aasuraM bhaavamaashritaaH ॥ 15 ॥

chaturvidhaa bhajantE maaM janaaH sukRRitinO.arjuna ।
aartO jijjhNaasurarthaarthee jjhNaanee cha bharatarshhabha ॥ 16 ॥

tEshhaaM jjhNaanee nityayukta EkabhaktirvishishhyatE ।
priyO hi jjhNaaninO.atyarthamahaM sa cha mama priyaH ॥ 17 ॥

udaaraaH sarva EvaitE jjhNaanee tvaatmaiva mE matam ।
aasthitaH sa hi yuktaatmaa maamEvaanuttamaaM gatim ॥ 18 ॥

bahoonaaM janmanaamantE jjhNaanavaanmaaM prapadyatE ।
vaasudEvaH sarvamiti sa mahaatmaa sudurlabhaH ॥ 19 ॥

kaamaistaistairhRRitajjhNaanaaH prapadyantE.anyadEvataaH ।
taM taM niyamamaasthaaya prakRRityaa niyataaH svayaa ॥ 20 ॥

yO yO yaaM yaaM tanuM bhaktaH shraddhayaarchitumichChati ।
tasya tasyaachalaaM shraddhaaM taamEva vidadhaamyaham ॥ 21 ॥

sa tayaa shraddhayaa yuktastasyaaraadhanameehatE ।
labhatE cha tataH kaamaanmayaiva vihitaanhi taan ॥ 22 ॥

antavattu phalaM tEshhaaM tadbhavatyalpamEdhasaam ।
dEvaandEvayajO yaanti madbhaktaa yaanti maamapi ॥ 23 ॥

avyaktaM vyaktimaapannaM manyantE maamabuddhayaH ।
paraM bhaavamajaanantO mamaavyayamanuttamam ॥ 24 ॥

naahaM prakaashaH sarvasya yOgamaayaasamaavRRitaH ।
mooDhO.ayaM naabhijaanaati lOkO maamajamavyayam ॥ 25 ॥

vEdaahaM samateetaani vartamaanaani chaarjuna ।
bhavishhyaaNi cha bhootaani maaM tu vEda na kashchana ॥ 26 ॥

ichChaadvEshhasamutthEna dvandvamOhEna bhaarata ।
sarvabhootaani saMmOhaM sargE yaanti paraMtapa ॥ 27 ॥

yEshhaaM tvantagataM paapaM janaanaaM puNyakarmaNaam ।
tE dvandvamOhanirmuktaa bhajantE maaM dRRiDhavrataaH ॥ 28 ॥

jaraamaraNamOkshhaaya maamaashritya yatanti yE ।
tE brahma tadviduH kRRitsnamadhyaatmaM karma chaakhilam ॥ 29 ॥

saadhibhootaadhidaivaM maaM saadhiyajjhNaM cha yE viduH ।
prayaaNakaalE.api cha maaM tE viduryuktachEtasaH ॥ 30 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

jjhNaanavijjhNaanayOgO naama saptamO.adhyaayaH ॥7 ॥







Browse Related Categories: