View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 5

atha panchamO.adhyaayaH ।

arjuna uvaacha ।
saMnyaasaM karmaNaaM kRRishhNa punaryOgaM cha shaMsasi ।
yachChrEya EtayOrEkaM tanmE broohi sunishchitam ॥ 1 ॥

shreebhagavaanuvaacha ।
saMnyaasaH karmayOgashcha niHshrEyasakaraavubhau ।
tayOstu karmasaMnyaasaatkarmayOgO vishishhyatE ॥ 2 ॥

jjhNEyaH sa nityasaMnyaasee yO na dvEshhTi na kaankshhati ।
nirdvandvO hi mahaabaahO sukhaM bandhaatpramuchyatE ॥ 3 ॥

saaMkhyayOgau pRRithagbaalaaH pravadanti na paNDitaaH ।
EkamapyaasthitaH samyagubhayOrvindatE phalam ॥ 4 ॥

yatsaaMkhyaiH praapyatE sthaanaM tadyOgairapi gamyatE ।
EkaM saaMkhyaM cha yOgaM cha yaH pashyati sa pashyati ॥ 5 ॥

saMnyaasastu mahaabaahO duHkhamaaptumayOgataH ।
yOgayuktO munirbrahma nachirENaadhigachChati ॥ 6 ॥

yOgayuktO vishuddhaatmaa vijitaatmaa jitEndriyaH ।
sarvabhootaatmabhootaatmaa kurvannapi na lipyatE ॥ 7 ॥

naiva kiMchitkarOmeeti yuktO manyEta tattvavit ।
pashyanshRRiNvanspRRishanjighrannashnangachChansvapanshvasan ॥ 8 ॥

pralapanvisRRijangRRihNannunmishhannimishhannapi ।
indriyaaNeendriyaarthEshhu vartanta iti dhaarayan ॥ 9 ॥

brahmaNyaadhaaya karmaaNi sangaM tyaktvaa karOti yaH ।
lipyatE na sa paapEna padmapatramivaambhasaa ॥ 10 ॥

kaayEna manasaa buddhyaa kEvalairindriyairapi ।
yOginaH karma kurvanti sangaM tyaktvaatmashuddhayE ॥ 11 ॥

yuktaH karmaphalaM tyaktvaa shaantimaapnOti naishhThikeem ।
ayuktaH kaamakaarENa phalE saktO nibadhyatE ॥ 12 ॥

sarvakarmaaNi manasaa saMnyasyaastE sukhaM vashee ।
navadvaarE purE dEhee naiva kurvanna kaarayan ॥ 13 ॥

na kartRRitvaM na karmaaNi lOkasya sRRijati prabhuH ।
na karmaphalasaMyOgaM svabhaavastu pravartatE ॥ 14 ॥

naadattE kasyachitpaapaM na chaiva sukRRitaM vibhuH ।
ajjhNaanEnaavRRitaM jjhNaanaM tEna muhyanti jantavaH ॥ 15 ॥

jjhNaanEna tu tadajjhNaanaM yEshhaaM naashitamaatmanaH ।
tEshhaamaadityavajjjhNaanaM prakaashayati tatparam ॥ 16 ॥

tadbuddhayastadaatmaanastannishhThaastatparaayaNaaH ।
gachChantyapunaraavRRittiM jjhNaananirdhootakalmashhaaH ॥ 17 ॥

vidyaavinayasaMpannE braahmaNE gavi hastini ।
shuni chaiva shvapaakE cha paNDitaaH samadarshinaH ॥ 18 ॥

ihaiva tairjitaH sargO yEshhaaM saamyE sthitaM manaH ।
nirdOshhaM hi samaM brahma tasmaadbrahmaNi tE sthitaaH ॥ 19 ॥

na prahRRishhyEtpriyaM praapya nOdvijEtpraapya chaapriyam ।
sthirabuddhirasaMmooDhO brahmavidbrahmaNi sthitaH ॥ 20 ॥

baahyasparshEshhvasaktaatmaa vindatyaatmani yatsukham ।
sa brahmayOgayuktaatmaa sukhamakshhayamashnutE ॥ 21 ॥

yE hi saMsparshajaa bhOgaa duHkhayOnaya Eva tE ।
aadyantavantaH kauntEya na tEshhu ramatE budhaH ॥ 22 ॥

shaknOteehaiva yaH sODhuM praakshareeravimOkshhaNaat ।
kaamakrOdhOdbhavaM vEgaM sa yuktaH sa sukhee naraH ॥ 23 ॥

yO.antaHsukhO.antaraaraamastathaantarjyOtirEva yaH ।
sa yOgee brahmanirvaaNaM brahmabhootO.adhigachChati ॥ 24 ॥

labhantE brahmanirvaaNamRRishhayaH kshheeNakalmashhaaH ।
Chinnadvaidhaa yataatmaanaH sarvabhootahitE rataaH ॥ 25 ॥

kaamakrOdhaviyuktaanaaM yateenaaM yatachEtasaam ।
abhitO brahmanirvaaNaM vartatE viditaatmanaam ॥ 26 ॥

sparshaankRRitvaa bahirbaahyaaMshchakshhushchaivaantarE bhruvOH ।
praaNaapaanau samau kRRitvaa naasaabhyantarachaariNau ॥ 27 ॥

yatEndriyamanObuddhirmunirmOkshhaparaayaNaH ।
vigatEchChaabhayakrOdhO yaH sadaa mukta Eva saH ॥ 28 ॥

bhOktaaraM yajjhNatapasaaM sarvalOkamahEshvaram ।
suhRRidaM sarvabhootaanaaM jjhNaatvaa maaM shaantimRRichChati ॥ 29 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

karmasaMnyaasayOgO naama panchamO.adhyaayaH ॥5 ॥







Browse Related Categories: