View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 4

atha chaturthO.adhyaayaH ।

shreebhagavaanuvaacha ।
imaM vivasvatE yOgaM prOktavaanahamavyayam ।
vivasvaanmanavE praaha manurikshhvaakavE.abraveet ॥ 1 ॥

EvaM paraMparaapraaptamimaM raajarshhayO viduH ।
sa kaalEnEha mahataa yOgO nashhTaH paraMtapa ॥ 2 ॥

sa EvaayaM mayaa tE.adya yOgaH prOktaH puraatanaH ।
bhaktO.asi mE sakhaa chEti rahasyaM hyEtaduttamam ॥ 3 ॥

arjuna uvaacha ।
aparaM bhavatO janma paraM janma vivasvataH ।
kathamEtadvijaaneeyaaM tvamaadau prOktavaaniti ॥ 4 ॥

shreebhagavaanuvaacha ।
bahooni mE vyateetaani janmaani tava chaarjuna ।
taanyahaM vEda sarvaaNi na tvaM vEttha paraMtapa ॥ 5 ॥

ajO.api sannavyayaatmaa bhootaanaameeshvarO.api san ।
prakRRitiM svaamadhishhThaaya saMbhavaamyaatmamaayayaa ॥ 6 ॥

yadaa yadaa hi dharmasya glaanirbhavati bhaarata ।
abhyutthaanamadharmasya tadaatmaanaM sRRijaamyaham ॥ 7 ॥

paritraaNaaya saadhoonaaM vinaashaaya cha dushhkRRitaam ।
dharmasaMsthaapanaarthaaya saMbhavaami yugE yugE ॥ 8 ॥

janma karma cha mE divyamEvaM yO vEtti tattvataH ।
tyaktvaa dEhaM punarjanma naiti maamEti sO.arjuna ॥ 9 ॥

veetaraagabhayakrOdhaa manmayaa maamupaashritaaH ।
bahavO jjhNaanatapasaa pootaa madbhaavamaagataaH ॥ 10 ॥

yE yathaa maaM prapadyantE taaMstathaiva bhajaamyaham ।
mama vartmaanuvartantE manushhyaaH paartha sarvashaH ॥ 11 ॥

kaankshhantaH karmaNaaM siddhiM yajanta iha dEvataaH ।
kshhipraM hi maanushhE lOkE siddhirbhavati karmajaa ॥ 12 ॥

chaaturvarNyaM mayaa sRRishhTaM guNakarmavibhaagashaH ।
tasya kartaaramapi maaM viddhyakartaaramavyayam ॥ 13 ॥

na maaM karmaaNi limpanti na mE karmaphalE spRRihaa ।
iti maaM yO.abhijaanaati karmabhirna sa badhyatE ॥ 14 ॥

EvaM jjhNaatvaa kRRitaM karma poorvairapi mumukshhubhiH ।
kuru karmaiva tasmaattvaM poorvaiH poorvataraM kRRitam ॥ 15 ॥

kiM karma kimakarmEti kavayO.apyatra mOhitaaH ।
tattE karma pravakshhyaami yajjjhNaatvaa mOkshhyasE.ashubhaat ॥ 16 ॥

karmaNO hyapi bOddhavyaM bOddhavyaM cha vikarmaNaH ।
akarmaNashcha bOddhavyaM gahanaa karmaNO gatiH ॥ 17 ॥

karmaNyakarma yaH pashyEdakarmaNi cha karma yaH ।
sa buddhimaanmanushhyEshhu sa yuktaH kRRitsnakarmakRRit ॥ 18 ॥

yasya sarvE samaarambhaaH kaamasaMkalpavarjitaaH ।
jjhNaanaagnidagdhakarmaaNaM tamaahuH paNDitaM budhaaH ॥ 19 ॥

tyaktvaa karmaphalaasangaM nityatRRiptO niraashrayaH ।
karmaNyabhipravRRittO.api naiva kiMchitkarOti saH ॥ 20 ॥

niraasheeryatachittaatmaa tyaktasarvaparigrahaH ।
shaareeraM kEvalaM karma kurvannaapnOti kilbishham ॥ 21 ॥

yadRRichChaalaabhasaMtushhTO dvandvaateetO vimatsaraH ।
samaH siddhaavasiddhau cha kRRitvaapi na nibadhyatE ॥ 22 ॥

gatasangasya muktasya jjhNaanaavasthitachEtasaH ।
yajjhNaayaacharataH karma samagraM pravileeyatE ॥ 23 ॥

brahmaarpaNaM brahma havirbrahmaagnau brahmaNaa hutam ।
brahmaiva tEna gantavyaM brahmakarmasamaadhinaa ॥ 24 ॥

daivamEvaaparE yajjhNaM yOginaH paryupaasatE ।
brahmaagnaavaparE yajjhNaM yajjhNEnaivOpajuhvati ॥ 25 ॥

shrOtraadeeneendriyaaNyanyE saMyamaagnishhu juhvati ।
shabdaadeenvishhayaananya indriyaagnishhu juhvati ॥ 26 ॥

sarvaaNeendriyakarmaaNi praaNakarmaaNi chaaparE ।
aatmasaMyamayOgaagnau juhvati jjhNaanadeepitE ॥ 27 ॥

dravyayajjhNaastapOyajjhNaa yOgayajjhNaastathaaparE ।
svaadhyaayajjhNaanayajjhNaashcha yatayaH saMshitavrataaH ॥ 28 ॥

apaanE juhvati praaNaM praaNE.apaanaM tathaaparE ।
praaNaapaanagatee ruddhvaa praaNaayaamaparaayaNaaH ॥ 29 ॥

aparE niyataahaaraaH praaNaanpraaNEshhu juhvati ।
sarvE.apyEtE yajjhNavidO yajjhNakshhapitakalmashhaaH ॥ 30 ॥

yajjhNashishhTaamRRitabhujO yaanti brahma sanaatanam ।
naayaM lOkO.astyayajjhNasya kutO.anyaH kurusattama ॥ 31 ॥

EvaM bahuvidhaa yajjhNaa vitataa brahmaNO mukhE ।
karmajaanviddhi taansarvaanEvaM jjhNaatvaa vimOkshhyasE ॥ 32 ॥

shrEyaandravyamayaadyajjhNaajjjhNaanayajjhNaH paraMtapa ।
sarvaM karmaakhilaM paartha jjhNaanE parisamaapyatE ॥ 33 ॥

tadviddhi praNipaatEna pariprashnEna sEvayaa ।
upadEkshhyanti tE jjhNaanaM jjhNaaninastattvadarshinaH ॥ 34 ॥

yajjjhNaatvaa na punarmOhamEvaM yaasyasi paaMDava ।
yEna bhootaanyashEshhENa drakshhyasyaatmanyathO mayi ॥ 35 ॥

api chEdasi paapEbhyaH sarvEbhyaH paapakRRittamaH ।
sarvaM jjhNaanaplavEnaiva vRRijinaM saMtarishhyasi ॥ 36 ॥

yathaidhaaMsi samiddhO.agnirbhasmasaatkurutE.arjuna ।
jjhNaanaagniH sarvakarmaaNi bhasmasaatkurutE tathaa ॥ 37 ॥

na hi jjhNaanEna sadRRishaM pavitramiha vidyatE ।
tatsvayaM yOgasaMsiddhaH kaalEnaatmani vindati ॥ 38 ॥

shraddhaavaaMllabhatE jjhNaanaM tatparaH saMyatEndriyaH ।
jjhNaanaM labdhvaa paraaM shaantimachirENaadhigachChati ॥ 39 ॥

ajjhNashchaashraddadhaanashcha saMshayaatmaa vinashyati ।
naayaM lOkO.asti na parO na sukhaM saMshayaatmanaH ॥ 40 ॥

yOgasaMnyastakarmaaNaM jjhNaanasaMChinnasaMshayam ।
aatmavantaM na karmaaNi nibadhnanti dhanaMjaya ॥ 41 ॥

tasmaadajjhNaanasaMbhootaM hRRitsthaM jjhNaanaasinaatmanaH ।
ChittvainaM saMshayaM yOgamaatishhThOttishhTha bhaarata ॥ 42 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

jjhNaanakarmasaMnyaasayOgO naama chaturthO.adhyaayaH ॥4 ॥







Browse Related Categories: