View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 3

atha tṛtīyō'dhyāyaḥ ।
karmayōgaḥ

arjuna uvācha ।
jyāyasī chētkarmaṇastē matā buddhirjanārdana ।
tatkiṃ karmaṇi ghōrē māṃ niyōjayasi kēśava ॥ 1 ॥

vyāmiśrēṇēva vākyēna buddhiṃ mōhayasīva mē ।
tadēkaṃ vada niśchitya yēna śrēyō'hamāpnuyām ॥ 2 ॥

śrībhagavānuvācha ।
lōkē'smindvividhā niṣṭhā purā prōktā mayānagha ।
jñānayōgēna sāṅkhyānāṃ karmayōgēna yōginām ॥ 3 ॥

na karmaṇāmanārambhānnaiṣkarmyaṃ puruṣō'śnutē ।
na cha sannyasanādēva siddhiṃ samadhigachChati ॥ 4 ॥

na hi kaśchitkṣaṇamapi jātu tiṣṭhatyakarmakṛt ।
kāryatē hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ॥ 5 ॥

karmēndriyāṇi saṃyamya ya āstē manasā smaran ।
indriyārthānvimūḍhātmā mithyāchāraḥ sa uchyatē ॥ 6 ॥

yastvindriyāṇi manasā niyamyārabhatē'rjuna ।
karmēndriyaiḥ karmayōgamasaktaḥ sa viśiṣyatē ॥ 7 ॥

niyataṃ kuru karma tvaṃ karma jyāyō hyakarmaṇaḥ ।
śarīrayātrāpi cha tē na prasiddhyēdakarmaṇaḥ ॥ 8 ॥

yajñārthātkarmaṇō'nyatra lōkō'yaṃ karmabandhanaḥ ।
tadarthaṃ karma kauntēya muktasaṅgaḥ samāchara ॥ 9 ॥

sahayajñāḥ prajāḥ sṛṣṭvā purōvācha prajāpatiḥ ।
anēna prasaviṣyadhvamēṣa vō'stviṣṭakāmadhuk ॥ 10 ॥

dēvānbhāvayatānēna tē dēvā bhāvayantu vaḥ ।
parasparaṃ bhāvayantaḥ śrēyaḥ paramavāpsyatha ॥ 11 ॥

iṣṭānbhōgānhi vō dēvā dāsyantē yajñabhāvitāḥ ।
tairdattānapradāyaibhyō yō bhuṅktē stēna ēva saḥ ॥ 12 ॥

yajñaśiṣṭāśinaḥ santō muchyantē sarvakilbiṣaiḥ ।
bhuñjatē tē tvaghaṃ pāpā yē pachantyātmakāraṇāt ॥ 13 ॥

annādbhavanti bhūtāni parjanyādannasambhavaḥ ।
yajñādbhavati parjanyō yajñaḥ karmasamudbhavaḥ ॥ 14 ॥

karma brahmōdbhavaṃ viddhi brahmākṣarasamudbhavam ।
tasmātsarvagataṃ brahma nityaṃ yajñē pratiṣṭhitam ॥ 15 ॥

ēvaṃ pravartitaṃ chakraṃ nānuvartayatīha yaḥ ।
aghāyurindriyārāmō mōghaṃ pārtha sa jīvati ॥ 16 ॥

yastvātmaratirēva syādātmatṛptaścha mānavaḥ ।
ātmanyēva cha santuṣṭastasya kāryaṃ na vidyatē ॥ 17 ॥

naiva tasya kṛtēnārthō nākṛtēnēha kaśchana ।
na chāsya sarvabhūtēṣu kaśchidarthavyapāśrayaḥ ॥ 18 ॥

tasmādasaktaḥ satataṃ kāryaṃ karma samāchara ।
asaktō hyācharankarma paramāpnōti pūruṣaḥ ॥ 19 ॥

karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ ।
lōkasaṅgrahamēvāpi sampaśyankartumarhasi ॥ 20 ॥

yadyadācharati śrēṣṭhastattadēvētarō janaḥ ।
sa yatpramāṇaṃ kurutē lōkastadanuvartatē ॥ 21 ॥

na mē pārthāsti kartavyaṃ triṣu lōkēṣu kiñchana ।
nānavāptamavāptavyaṃ varta ēva cha karmaṇi ॥ 22 ॥

yadi hyahaṃ na vartēyaṃ jātu karmaṇyatandritaḥ ।
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ ॥ 23 ॥

utsīdēyurimē lōkā na kuryāṃ karma chēdaham ।
saṅkarasya cha kartā syāmupahanyāmimāḥ prajāḥ ॥ 24 ॥

saktāḥ karmaṇyavidvāṃsō yathā kurvanti bhārata ।
kuryādvidvāṃstathāsaktaśchikīrṣurlōkasaṅgraham ॥ 25 ॥

na buddhibhēdaṃ janayēdajñānāṃ karmasaṅginām ।
jōṣayētsarvakarmāṇi vidvānyuktaḥ samācharan ॥ 26 ॥

prakṛtēḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ।
ahaṅkāravimūḍhātmā kartāhamiti manyatē ॥ 27 ॥

tattvavittu mahābāhō guṇakarmavibhāgayōḥ ।
guṇā guṇēṣu vartanta iti matvā na sajjatē ॥ 28 ॥

prakṛtērguṇasammūḍhāḥ sajjantē guṇakarmasu ।
tānakṛtsnavidō mandānkṛtsnavinna vichālayēt ॥ 29 ॥

mayi sarvāṇi karmāṇi sannyasyādhyātmachētasā ।
nirāśīrnirmamō bhūtvā yudhyasva vigatajvaraḥ ॥ 30 ॥

yē mē matamidaṃ nityamanutiṣṭhanti mānavāḥ ।
śraddhāvantō'nasūyantō muchyantē tē'pi karmabhiḥ ॥ 31 ॥

yē tvētadabhyasūyantō nānutiṣṭhanti mē matam ।
sarvajñānavimūḍhāṃstānviddhi naṣṭānachētasaḥ ॥ 32 ॥

sadṛśaṃ chēṣṭatē svasyāḥ prakṛtērjñānavānapi ।
prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati ॥ 33 ॥

indriyasyēndriyasyārthē rāgadvēṣau vyavasthitau ।
tayōrna vaśamāgachChēttau hyasya paripanthinau ॥ 34 ॥

śrēyānsvadharmō viguṇaḥ paradharmātsvanuṣṭhitāt ।
svadharmē nidhanaṃ śrēyaḥ paradharmō bhayāvahaḥ ॥ 35 ॥

arjuna uvācha ।
atha kēna prayuktō'yaṃ pāpaṃ charati pūruṣaḥ ।
anichChannapi vārṣṇēya balādiva niyōjitaḥ ॥ 36 ॥

śrībhagavānuvācha ।
kāma ēṣa krōdha ēṣa rajōguṇasamudbhavaḥ ।
mahāśanō mahāpāpmā viddhyēnamiha vairiṇam ॥ 37 ॥

dhūmēnāvriyatē vahniryathādarśō malēna cha ।
yathōlbēnāvṛtō garbhastathā tēnēdamāvṛtam ॥ 38 ॥

āvṛtaṃ jñānamētēna jñāninō nityavairiṇā ।
kāmarūpēṇa kauntēya duṣpūrēṇānalēna cha ॥ 39 ॥

indriyāṇi manō buddhirasyādhiṣṭhānamuchyatē ।
ētairvimōhayatyēṣa jñānamāvṛtya dēhinam ॥ 40 ॥

tasmāttvamindriyāṇyādau niyamya bharatarṣabha ।
pāpmānaṃ prajahi hyēnaṃ jñānavijñānanāśanam ॥ 41 ॥

indriyāṇi parāṇyāhurindriyēbhyaḥ paraṃ manaḥ ।
manasastu parā buddhiryō buddhēḥ paratastu saḥ ॥ 42 ॥

ēvaṃ buddhēḥ paraṃ buddhvā saṃstabhyātmānamātmanā ।
jahi śatruṃ mahābāhō kāmarūpaṃ durāsadam ॥ 43 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

karmayōgō nāma tṛtīyō'dhyāyaḥ ॥3 ॥




Browse Related Categories: