View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Srimad Bhagawad Gita Chapter 2

atha dvitīyō'dhyāyaḥ ।
sāṅkhyayōgaḥ

sañjaya uvācha ।
taṃ tathā kṛpayāviṣṭamaśrupūrṇākulēkṣaṇam ।
viṣīdantamidaṃ vākyamuvācha madhusūdanaḥ ॥ 1 ॥

śrībhagavānuvācha ।
kutastvā kaśmalamidaṃ viṣamē samupasthitam ।
anāryajuṣṭamasvargyamakīrtikaramarjuna ॥ 2 ॥

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyatē ।
kṣudraṃ hṛdayadaurbalyaṃ tyaktvōttiṣṭha parantapa ॥ 3 ॥

arjuna uvācha ।
kathaṃ bhīṣmamahaṃ sāṅkhyē drōṇaṃ cha madhusūdana ।
iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana ॥ 4 ॥

gurūnahatvā hi mahānubhāvānśrēyō bhōktuṃ bhaikṣyamapīha lōkē ।
hatvārthakāmāṃstu gurunihaiva bhuñjīya bhōgān'rudhirapradigdhān ॥ 5 ॥

na chaitadvidmaḥ katarannō garīyō yadvā jayēma yadi vā nō jayēyuḥ।
yānēva hatvā na jijīviṣāmastē'vasthitāḥ pramukhē dhārtarāṣṭrāḥ ॥ 6 ॥

kārpaṇyadōṣōpahatasvabhāvaḥ pṛchChāmi tvāṃ dharmasammūḍhachētāḥ।
yachChrēyaḥ syānniśchitaṃ brūhi tanmē śiṣyastē'haṃ śādhi māṃ tvāṃ prapannam ॥ 7 ॥

na hi prapaśyāmi mamāpanudyādyachChōkamuchChōṣaṇamindriyāṇām।
avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi chādhipatyam ॥ 8 ॥

sañjaya uvācha ।
ēvamuktvā hṛṣīkēśaṃ guḍākēśaḥ parantapa ।
na yōtsya iti gōvindamuktvā tūṣṇīṃ babhūva ha ॥ 9 ॥

tamuvācha hṛṣīkēśaḥ prahasanniva bhārata ।
sēnayōrubhayōrmadhyē viṣīdantamidaṃ vachaḥ ॥ 10 ॥

śrībhagavānuvācha ।
aśōchyānanvaśōchastvaṃ prajñāvādāṃścha bhāṣasē ।
gatāsūnagatāsūṃścha nānuśōchanti paṇḍitāḥ ॥ 11 ॥

na tvēvāhaṃ jātu nāsaṃ na tvaṃ nēmē janādhipāḥ ।
na chaiva na bhaviṣyāmaḥ sarvē vayamataḥ param ॥ 12 ॥

dēhinō'sminyathā dēhē kaumāraṃ yauvanaṃ jarā ।
tathā dēhāntaraprāptirdhīrastatra na muhyati ॥ 13 ॥

mātrāsparśāstu kauntēya śītōṣṇasukhaduḥkhadāḥ ।
āgamāpāyinō'nityāstāṃstitikṣasva bhārata ॥ 14 ॥

yaṃ hi na vyathayantyētē puruṣaṃ puruṣarṣabha ।
samaduḥkhasukhaṃ dhīraṃ sō'mṛtatvāya kalpatē ॥ 15 ॥

nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ ।
ubhayōrapi dṛṣṭō'ntastvanayōstattvadarśibhiḥ ॥ 16 ॥

avināśi tu tadviddhi yēna sarvamidaṃ tatam ।
vināśamavyayasyāsya na kaśchitkartumarhati ॥ 17 ॥

antavanta imē dēhā nityasyōktāḥ śarīriṇaḥ ।
anāśinō'pramēyasya tasmādyudhyasva bhārata ॥ 18 ॥

ya ēnaṃ vētti hantāraṃ yaśchainaṃ manyatē hatam ।
ubhau tau na vijānītō nāyaṃ hanti na hanyatē ॥ 19 ॥

na jāyatē mriyatē vā kadāchinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ।
ajō nityaḥ śāśvatō'yaṃ purāṇō na hanyatē hanyamānē śarīrē ॥ 20 ॥

vēdāvināśinaṃ nityaṃ ya ēnamajamavyayam ।
athaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ॥ 21॥
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti narō'parāṇi।
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dēhī ॥ 22 ॥

nainaṃ Chindanti śastrāṇi nainaṃ dahati pāvakaḥ ।
na chainaṃ klēdayantyāpō na śōṣayati mārutaḥ ॥ 23 ॥

achChēdyō'yamadāhyō'yamaklēdyō'śōṣya ēva cha ।
nityaḥ sarvagataḥ sthāṇurachalō'yaṃ sanātanaḥ ॥ 24 ॥

avyaktō'yamachintyō'yamavikāryō'yamuchyatē ।
tasmādēvaṃ viditvainaṃ nānuśōchitumarhasi ॥ 25 ॥

atha chainaṃ nityajātaṃ nityaṃ vā manyasē mṛtam ।
tathāpi tvaṃ mahābāhō naivaṃ śōchitumarhasi ॥ 26 ॥

jātasya hi dhruvō mṛtyurdhruvaṃ janma mṛtasya cha ।
tasmādaparihāryē'rthē na tvaṃ śōchitumarhasi ॥ 27 ॥

avyaktādīni bhūtāni vyaktamadhyāni bhārata ।
avyaktanidhanānyēva tatra kā paridēvanā ॥ 28 ॥

āścharyavatpaśyati kaśchidēnamāścharyavadvadati tathaiva chānyaḥ।
āścharyavachchainamanyaḥ śṛṇōti śrutvāpyēnaṃ vēda na chaiva kaśchit ॥ 29 ॥

dēhī nityamavadhyō'yaṃ dēhē sarvasya bhārata ।
tasmātsarvāṇi bhūtāni na tvaṃ śōchitumarhasi ॥ 30 ॥

svadharmamapi chāvēkṣya na vikampitumarhasi ।
dharmyāddhi yuddhāchChrēyō'nyatkṣatriyasya na vidyatē ॥ 31 ॥

yadṛchChayā chōpapannaṃ svargadvāramapāvṛtam ।
sukhinaḥ kṣatriyāḥ pārtha labhantē yuddhamīdṛśam ॥ 32 ॥

atha chēttvamimaṃ dharmyaṃ saṅgrāmaṃ na kariṣyasi ।
tataḥ svadharmaṃ kīrtiṃ cha hitvā pāpamavāpsyasi ॥ 33 ॥

akīrtiṃ chāpi bhūtāni kathayiṣyanti tē'vyayām ।
sambhāvitasya chākīrtirmaraṇādatirichyatē ॥ 34 ॥

bhayādraṇāduparataṃ maṃsyantē tvāṃ mahārathāḥ ।
yēṣāṃ cha tvaṃ bahumatō bhūtvā yāsyasi lāghavam ॥ 35 ॥

avāchyavādāṃścha bahūnvadiṣyanti tavāhitāḥ ।
nindantastava sāmarthyaṃ tatō duḥkhataraṃ nu kim ॥ 36 ॥

hatō vā prāpsyasi svargaṃ jitvā vā bhōkṣyasē mahīm ।
tasmāduttiṣṭha kauntēya yuddhāya kṛtaniśchayaḥ ॥ 37 ॥

sukhaduḥkhē samē kṛtvā lābhālābhau jayājayau ।
tatō yuddhāya yujyasva naivaṃ pāpamavāpsyasi ॥ 38 ॥

ēṣā tē'bhihitā sāṅkhyē buddhiryōgē tvimāṃ śṛṇu ।
buddhyā yuktō yayā pārtha karmabandhaṃ prahāsyasi ॥ 39 ॥

nēhābhikramanāśō'sti pratyavāyō na vidyatē ।
svalpamapyasya dharmasya trāyatē mahatō bhayāt ॥ 40 ॥

vyavasāyātmikā buddhirēkēha kurunandana ।
bahuśākhā hyanantāścha buddhayō'vyavasāyinām ॥ 41 ॥

yāmimāṃ puṣpitāṃ vāchaṃ pravadantyavipaśchitaḥ ।
vēdavādaratāḥ pārtha nānyadastīti vādinaḥ ॥ 42 ॥

kāmātmānaḥ svargaparā janmakarmaphalapradām ।
kriyāviśēṣabahulāṃ bhōgaiśvaryagatiṃ prati ॥ 43 ॥

bhōgaiśvaryaprasaktānāṃ tayāpahṛtachētasām ।
vyavasāyātmikā buddhiḥ samādhau na vidhīyatē ॥ 44 ॥

traiguṇyaviṣayā vēdā nistraiguṇyō bhavārjuna ।
nirdvandvō nityasattvasthō niryōgakṣēma ātmavān ॥ 45 ॥

yāvānartha udapānē sarvataḥ samplutōdakē ।
tāvānsarvēṣu vēdēṣu brāhmaṇasya vijānataḥ ॥ 46 ॥

karmaṇyēvādhikārastē mā phalēṣu kadāchana ।
mā karmaphalahēturbhūrmā tē saṅgō'stvakarmaṇi ॥ 47 ॥

yōgasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya ।
siddhyasiddhyōḥ samō bhūtvā samatvaṃ yōga uchyatē ॥ 48 ॥

dūrēṇa hyavaraṃ karma buddhiyōgāddhanañjaya ।
buddhau śaraṇamanvichCha kṛpaṇāḥ phalahētavaḥ ॥ 49 ॥

buddhiyuktō jahātīha ubhē sukṛtaduṣkṛtē ।
tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam ॥ 50 ॥

karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ ।
janmabandhavinirmuktāḥ padaṃ gachChantyanāmayam ॥ 51 ॥

yadā tē mōhakalilaṃ buddhirvyatitariṣyati ।
tadā gantāsi nirvēdaṃ śrōtavyasya śrutasya cha ॥ 52 ॥

śrutivipratipannā tē yadā sthāsyati niśchalā ।
samādhāvachalā buddhistadā yōgamavāpsyasi ॥ 53 ॥

arjuna uvācha ।
sthitaprajñasya kā bhāṣā samādhisthasya kēśava ।
sthitadhīḥ kiṃ prabhāṣēta kimāsīta vrajēta kim ॥ 54 ॥

śrībhagavānuvācha ।
prajahāti yadā kāmānsarvānpārtha manōgatān ।
ātmanyēvātmanā tuṣṭaḥ sthitaprajñastadōchyatē ॥ 55 ॥

duḥkhēṣvanudvignamanāḥ sukhēṣu vigataspṛhaḥ ।
vītarāgabhayakrōdhaḥ sthitadhīrmuniruchyatē ॥ 56 ॥

yaḥ sarvatrānabhisnēhastattatprāpya śubhāśubham ।
nābhinandati na dvēṣṭi tasya prajñā pratiṣṭhitā ॥ 57 ॥

yadā saṃharatē chāyaṃ kūrmō'ṅgānīva sarvaśaḥ ।
indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā ॥ 58 ॥

viṣayā vinivartantē nirāhārasya dēhinaḥ ।
rasavarjaṃ rasō'pyasya paraṃ dṛṣṭvā nivartatē ॥ 59 ॥

yatatō hyapi kauntēya puruṣasya vipaśchitaḥ ।
indriyāṇi pramāthīni haranti prasabhaṃ manaḥ ॥ 60 ॥

tāni sarvāṇi saṃyamya yukta āsīta matparaḥ ।
vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭhitā ॥ 61 ॥

dhyāyatō viṣayānpuṃsaḥ saṅgastēṣūpajāyatē ।
saṅgātsañjāyatē kāmaḥ kāmātkrōdhō'bhijāyatē ॥ 62 ॥

krōdhādbhavati sammōhaḥ sammōhātsmṛtivibhramaḥ ।
smṛtibhraṃśādbuddhināśō buddhināśātpraṇaśyati ॥ 63 ॥

rāgadvēṣavimuktaistu viṣayānindriyaiścharan ।
ātmavaśyairvidhēyātmā prasādamadhigachChati ॥ 64 ॥

prasādē sarvaduḥkhānāṃ hānirasyōpajāyatē ।
prasannachētasō hyāśu buddhiḥ paryavatiṣṭhatē ॥ 65 ॥

nāsti buddhirayuktasya na chāyuktasya bhāvanā ।
na chābhāvayataḥ śāntiraśāntasya kutaḥ sukham ॥ 66 ॥

indriyāṇāṃ hi charatāṃ yanmanō'nuvidhīyatē ।
tadasya harati prajñāṃ vāyurnāvamivāmbhasi ॥ 67 ॥

tasmādyasya mahābāhō nigṛhītāni sarvaśaḥ ।
indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā ॥ 68 ॥

yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī ।
yasyāṃ jāgrati bhūtāni sā niśā paśyatō munēḥ ॥ 69 ॥

āpūryamāṇamachalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat।
tadvatkāmā yaṃ praviśanti sarvē sa śāntimāpnōti na kāmakāmī ॥ 70 ॥

vihāya kāmānyaḥ sarvānpumāṃścharati niḥspṛhaḥ ।
nirmamō nirahaṅkāraḥ sa śāntimadhigachChati ॥ 71 ॥

ēṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati ।
sthitvāsyāmantakālē'pi brahmanirvāṇamṛchChati ॥ 72 ॥

ōṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yōgaśāstrē śrīkṛṣṇārjunasaṃvādē

sāṅkhyayōgō nāma dvitīyō'dhyāyaḥ ॥2 ॥




Browse Related Categories: