View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 17

atha saptadashO.adhyaayaH ।

arjuna uvaacha ।
yE shaastravidhimutsRRijya yajantE shraddhayaanvitaaH ।
tEshhaaM nishhThaa tu kaa kRRishhNa sattvamaahO rajastamaH ॥ 1 ॥

shreebhagavaanuvaacha ।
trividhaa bhavati shraddhaa dEhinaaM saa svabhaavajaa ।
saattvikee raajasee chaiva taamasee chEti taaM shRRiNu ॥ 2 ॥

sattvaanuroopaa sarvasya shraddhaa bhavati bhaarata ।
shraddhaamayO.ayaM purushhO yO yachChraddhaH sa Eva saH ॥ 3 ॥

yajantE saattvikaa dEvaanyakshharakshhaaMsi raajasaaH ।
prEtaanbhootagaNaaMshchaanyE yajantE taamasaa janaaH ॥ 4 ॥

ashaastravihitaM ghOraM tapyantE yE tapO janaaH ।
dambhaahaMkaarasaMyuktaaH kaamaraagabalaanvitaaH ॥ 5 ॥

karshhayantaH shareerasthaM bhootagraamamachEtasaH ।
maaM chaivaantaHshareerasthaM taanviddhyaasuranishchayaan ॥ 6 ॥

aahaarastvapi sarvasya trividhO bhavati priyaH ।
yajjhNastapastathaa daanaM tEshhaaM bhEdamimaM shRRiNu ॥ 7 ॥

aayuHsattvabalaarOgyasukhapreetivivardhanaaH ।
rasyaaH snigdhaaH sthiraa hRRidyaa aahaaraaH saattvikapriyaaH ॥ 8 ॥

kaTvamlalavaNaatyushhNateekshhNarookshhavidaahinaH ।
aahaaraa raajasasyEshhTaa duHkhashOkaamayapradaaH ॥ 9 ॥

yaatayaamaM gatarasaM pooti paryushhitaM cha yat ।
uchChishhTamapi chaamEdhyaM bhOjanaM taamasapriyam ॥ 10 ॥

aphalaakaankshhibhiryajjhNO vidhidRRishhTO ya ijyatE ।
yashhTavyamEvEti manaH samaadhaaya sa saattvikaH ॥ 11 ॥

abhisaMdhaaya tu phalaM dambhaarthamapi chaiva yat ।
ijyatE bharatashrEshhTha taM yajjhNaM viddhi raajasam ॥ 12 ॥

vidhiheenamasRRishhTaannaM mantraheenamadakshhiNam ।
shraddhaavirahitaM yajjhNaM taamasaM parichakshhatE ॥ 13 ॥

dEvadvijagurupraajjhNapoojanaM shauchamaarjavam ।
brahmacharyamahiMsaa cha shaareeraM tapa uchyatE ॥ 14 ॥

anudvEgakaraM vaakyaM satyaM priyahitaM cha yat ।
svaadhyaayaabhyasanaM chaiva vaanmayaM tapa uchyatE ॥ 15 ॥

manaH prasaadaH saumyatvaM maunamaatmavinigrahaH ।
bhaavasaMshuddhirityEtattapO maanasamuchyatE ॥ 16 ॥

shraddhayaa parayaa taptaM tapastattrividhaM naraiH ।
aphalaakaankshhibhiryuktaiH saattvikaM parichakshhatE ॥ 17 ॥

satkaaramaanapoojaarthaM tapO dambhEna chaiva yat ।
kriyatE tadiha prOktaM raajasaM chalamadhruvam ॥ 18 ॥

mooDhagraahENaatmanO yatpeeDayaa kriyatE tapaH ।
parasyOtsaadanaarthaM vaa tattaamasamudaahRRitam ॥ 19 ॥

daatavyamiti yaddaanaM deeyatE.anupakaariNE ।
dEshE kaalE cha paatrE cha taddaanaM saattvikaM smRRitam ॥ 20 ॥

yattu prattyupakaaraarthaM phalamuddishya vaa punaH ।
deeyatE cha pariklishhTaM taddaanaM raajasaM smRRitam ॥ 21 ॥

adEshakaalE yaddaanamapaatrEbhyashcha deeyatE ।
asatkRRitamavajjhNaataM tattaamasamudaahRRitam ॥ 22 ॥

OM tatsaditi nirdEshO brahmaNastrividhaH smRRitaH ।
braahmaNaastEna vEdaashcha yajjhNaashcha vihitaaH puraa ॥ 23 ॥

tasmaadOmityudaahRRitya yajjhNadaanatapaHkriyaaH ।
pravartantE vidhaanOktaaH satataM brahmavaadinaam ॥ 24 ॥

tadityanabhisaMdhaaya phalaM yajjhNatapaHkriyaaH ।
daanakriyaashcha vividhaaH kriyantE mOkshhakaankshhibhiH ॥ 25 ॥

sadbhaavE saadhubhaavE cha sadityEtatprayujyatE ।
prashastE karmaNi tathaa sachChabdaH paartha yujyatE ॥ 26 ॥

yajjhNE tapasi daanE cha sthitiH saditi chOchyatE ।
karma chaiva tadartheeyaM sadityEvaabhidheeyatE ॥ 27 ॥

ashraddhayaa hutaM dattaM tapastaptaM kRRitaM cha yat ।
asadityuchyatE paartha na cha tatprEpya nO iha ॥ 28 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

shraddhaatrayavibhaagayOgO naama saptadashO.adhyaayaH ॥17 ॥







Browse Related Categories: