View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 16

atha shhODashO.adhyaayaH ।

shreebhagavaanuvaacha ।
abhayaM sattvasaMshuddhirjjhNaanayOgavyavasthitiH ।
daanaM damashcha yajjhNashcha svaadhyaayastapa aarjavam ॥ 1 ॥

ahiMsaa satyamakrOdhastyaagaH shaantirapaishunam ।
dayaa bhootEshhvalOluptvaM maardavaM hreerachaapalam ॥ 2 ॥

tEjaH kshhamaa dhRRitiH shauchamadrOhO naatimaanitaa ।
bhavanti saMpadaM daiveemabhijaatasya bhaarata ॥ 3 ॥

dambhO darpO.abhimaanashcha krOdhaH paarushhyamEva cha ।
ajjhNaanaM chaabhijaatasya paartha saMpadamaasureem ॥ 4 ॥

daivee saMpadvimOkshhaaya nibandhaayaasuree mataa ।
maa shuchaH saMpadaM daiveemabhijaatO.asi paaMDava ॥ 5 ॥

dvau bhootasargau lOkE.asmindaiva aasura Eva cha ।
daivO vistarashaH prOkta aasuraM paartha mE shRRiNu ॥ 6 ॥

pravRRittiM cha nivRRittiM cha janaa na viduraasuraaH ।
na shauchaM naapi chaachaarO na satyaM tEshhu vidyatE ॥ 7 ॥

asatyamapratishhThaM tE jagadaahuraneeshvaram ।
aparasparasaMbhootaM kimanyatkaamahaitukam ॥ 8 ॥

EtaaM dRRishhTimavashhTabhya nashhTaatmaanO.alpabuddhayaH ।
prabhavantyugrakarmaaNaH kshhayaaya jagatO.ahitaaH ॥ 9 ॥

kaamamaashritya dushhpooraM dambhamaanamadaanvitaaH ।
mOhaadgRRiheetvaasadgraahaanpravartantE.ashuchivrataaH ॥ 10 ॥

chintaamaparimEyaaM cha pralayaantaamupaashritaaH ।
kaamOpabhOgaparamaa Etaavaditi nishchitaaH ॥ 11 ॥

aashaapaashashatairbaddhaaH kaamakrOdhaparaayaNaaH ।
eehantE kaamabhOgaarthamanyaayEnaarthasaMchayaan ॥ 12 ॥

idamadya mayaa labdhamimaM praapsyE manOratham ।
idamasteedamapi mE bhavishhyati punardhanam ॥ 13 ॥

asau mayaa hataH shatrurhanishhyE chaaparaanapi ।
eeshvarO.ahamahaM bhOgee siddhO.ahaM balavaansukhee ॥ 14 ॥

aaDhyO.abhijanavaanasmi kO.anyOsti sadRRishO mayaa ।
yakshhyE daasyaami mOdishhya ityajjhNaanavimOhitaaH ॥ 15 ॥

anEkachittavibhraantaa mOhajaalasamaavRRitaaH ।
prasaktaaH kaamabhOgEshhu patanti narakE.ashuchau ॥ 16 ॥

aatmasaMbhaavitaaH stabdhaa dhanamaanamadaanvitaaH ।
yajantE naamayajjhNaistE dambhEnaavidhipoorvakam ॥ 17 ॥

ahaMkaaraM balaM darpaM kaamaM krOdhaM cha saMshritaaH ।
maamaatmaparadEhEshhu pradvishhantO.abhyasooyakaaH ॥ 18 ॥

taanahaM dvishhataH krooraansaMsaarEshhu naraadhamaan ।
kshhipaamyajasramashubhaanaasureeshhvEva yOnishhu ॥ 19 ॥

aasureeM yOnimaapannaa mooDhaa janmani janmani ।
maamapraapyaiva kauntEya tatO yaantyadhamaaM gatim ॥ 20 ॥

trividhaM narakasyEdaM dvaaraM naashanamaatmanaH ।
kaamaH krOdhastathaa lObhastasmaadEtattrayaM tyajEt ॥ 21 ॥

EtairvimuktaH kauntEya tamOdvaaraistribhirnaraH ।
aacharatyaatmanaH shrEyastatO yaati paraaM gatim ॥ 22 ॥

yaH shaastravidhimutsRRijya vartatE kaamakaarataH ।
na sa siddhimavaapnOti na sukhaM na paraaM gatim ॥ 23 ॥

tasmaachChaastraM pramaaNaM tE kaaryaakaaryavyavasthitau ।
jjhNaatvaa shaastravidhaanOktaM karma kartumihaarhasi ॥ 24 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

daivaasurasaMpadvibhaagayOgO naama shhODashO.adhyaayaH ॥16 ॥







Browse Related Categories: