View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 14

atha chaturdashO.adhyaayaH ।

shreebhagavaanuvaacha ।
paraM bhooyaH pravakshhyaami jjhNaanaanaaM jjhNaanamuttamam ।
yajjjhNaatvaa munayaH sarvE paraaM siddhimitO gataaH ॥ 1 ॥

idaM jjhNaanamupaashritya mama saadharmyamaagataaH ।
sargE.api nOpajaayantE pralayE na vyathanti cha ॥ 2 ॥

mama yOnirmahadbrahma tasmingarbhaM dadhaamyaham ।
saMbhavaH sarvabhootaanaaM tatO bhavati bhaarata ॥ 3 ॥

sarvayOnishhu kauntEya moortayaH saMbhavanti yaaH ।
taasaaM brahma mahadyOnirahaM beejapradaH pitaa ॥ 4 ॥

sattvaM rajastama iti guNaaH prakRRitisaMbhavaaH ।
nibadhnanti mahaabaahO dEhE dEhinamavyayam ॥ 5 ॥

tatra sattvaM nirmalatvaatprakaashakamanaamayam ।
sukhasangEna badhnaati jjhNaanasangEna chaanagha ॥ 6 ॥

rajO raagaatmakaM viddhi tRRishhNaasangasamudbhavam ।
tannibadhnaati kauntEya karmasangEna dEhinam ॥ 7 ॥

tamastvajjhNaanajaM viddhi mOhanaM sarvadEhinaam ।
pramaadaalasyanidraabhistannibadhnaati bhaarata ॥ 8 ॥

sattvaM sukhE saMjayati rajaH karmaNi bhaarata ।
jjhNaanamaavRRitya tu tamaH pramaadE saMjayatyuta ॥ 9 ॥

rajastamashchaabhibhooya sattvaM bhavati bhaarata ।
rajaH sattvaM tamashchaiva tamaH sattvaM rajastathaa ॥ 10 ॥

sarvadvaarEshhu dEhE.asminprakaasha upajaayatE ।
jjhNaanaM yadaa tadaa vidyaadvivRRiddhaM sattvamityuta ॥ 11 ॥

lObhaH pravRRittiraarambhaH karmaNaamashamaH spRRihaa ।
rajasyEtaani jaayantE vivRRiddhE bharatarshhabha ॥ 12 ॥

aprakaashO.apravRRittishcha pramaadO mOha Eva cha ।
tamasyEtaani jaayantE vivRRiddhE kurunandana ॥ 13 ॥

yadaa sattvE pravRRiddhE tu pralayaM yaati dEhabhRRit ।
tadOttamavidaaM lOkaanamalaanpratipadyatE ॥ 14 ॥

rajasi pralayaM gatvaa karmasangishhu jaayatE ।
tathaa praleenastamasi mooDhayOnishhu jaayatE ॥ 15 ॥

karmaNaH sukRRitasyaahuH saattvikaM nirmalaM phalam ।
rajasastu phalaM duHkhamajjhNaanaM tamasaH phalam ॥ 16 ॥

sattvaatsaMjaayatE jjhNaanaM rajasO lObha Eva cha ।
pramaadamOhau tamasO bhavatO.ajjhNaanamEva cha ॥ 17 ॥

oordhvaM gachChanti sattvasthaa madhyE tishhThanti raajasaaH ।
jaghanyaguNavRRittisthaa adhO gachChanti taamasaaH ॥ 18 ॥

naanyaM guNEbhyaH kartaaraM yadaa drashhTaanupashyati ।
guNEbhyashcha paraM vEtti madbhaavaM sO.adhigachChati ॥ 19 ॥

guNaanEtaanateetya treendEhee dEhasamudbhavaan ।
janmamRRityujaraaduHkhairvimuktO.amRRitamashnutE ॥ 20 ॥

arjuna uvaacha ।
kairlingaistreenguNaanEtaanateetO bhavati prabhO ।
kimaachaaraH kathaM chaitaaMstreenguNaanativartatE ॥ 21 ॥

shreebhagavaanuvaacha ।
prakaashaM cha pravRRittiM cha mOhamEva cha paaMDava ।
ta dvEshhTi saMpravRRittaani na nivRRittaani kaankshhati ॥ 22 ॥

udaaseenavadaaseenO guNairyO na vichaalyatE ।
guNaa vartanta ityEva yO.avatishhThati nEngatE ॥ 23 ॥

samaduHkhasukhaH svasthaH samalOshhTaashmakaanchanaH ।
tulyapriyaapriyO dheerastulyanindaatmasaMstutiH ॥ 24 ॥

maanaapamaanayOstulyastulyO mitraaripakshhayOH ।
sarvaarambhaparityaagee guNaateetaH sa uchyatE ॥ 25 ॥

maaM cha yO.avyabhichaarENa bhaktiyOgEna sEvatE ।
sa guNaansamateetyaitaanbrahmabhooyaaya kalpatE ॥ 26 ॥

brahmaNO hi pratishhThaahamamRRitasyaavyayasya cha ।
shaashvatasya cha dharmasya sukhasyaikaantikasya cha ॥ 27 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

guNatrayavibhaagayOgO naama chaturdashO.adhyaayaH ॥14 ॥







Browse Related Categories: