View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 13

atha trayOdashO.adhyaayaH ।

shreebhagavaanuvaacha ।
idaM shareeraM kauntEya kshhEtramityabhidheeyatE ।
EtadyO vEtti taM praahuH kshhEtrajjhNa iti tadvidaH ॥ 1 ॥

kshhEtrajjhNaM chaapi maaM viddhi sarvakshhEtrEshhu bhaarata ।
kshhEtrakshhEtrajjhNayOrjjhNaanaM yattajjjhNaanaM mataM mama ॥ 2 ॥

tatkshhEtraM yachcha yaadRRikcha yadvikaari yatashcha yat ।
sa cha yO yatprabhaavashcha tatsamaasEna mE shRRiNu ॥ 3 ॥

RRishhibhirbahudhaa geetaM ChandObhirvividhaiH pRRithak ।
brahmasootrapadaishchaiva hEtumadbhirvinishchitaiH ॥ 4 ॥

mahaabhootaanyahaMkaarO buddhiravyaktamEva cha ।
indriyaaNi dashaikaM cha pancha chEndriyagOcharaaH ॥ 5 ॥

ichChaa dvEshhaH sukhaM duHkhaM saMghaatashchEtanaa dhRRitiH ।
EtatkshhEtraM samaasEna savikaaramudaahRRitam ॥ 6 ॥

amaanitvamadambhitvamahiMsaa kshhaantiraarjavam ।
aachaaryOpaasanaM shauchaM sthairyamaatmavinigrahaH ॥ 7 ॥

indriyaarthEshhu vairaagyamanahaMkaara Eva cha ।
janmamRRityujaraavyaadhiduHkhadOshhaanudarshanam ॥ 8 ॥

asaktiranabhishhvangaH putradaaragRRihaadishhu ।
nityaM cha samachittatvamishhTaanishhTOpapattishhu ॥ 9 ॥

mayi chaananyayOgEna bhaktiravyabhichaariNee ।
viviktadEshasEvitvamaratirjanasaMsadi ॥ 10 ॥

adhyaatmajjhNaananityatvaM tattvajjhNaanaarthadarshanam ।
EtajjjhNaanamiti prOktamajjhNaanaM yadatO.anyathaa ॥ 11 ॥

jjhNEyaM yattatpravakshhyaami yajjjhNaatvaamRRitamashnutE ।
anaadimatparaM brahma na sattannaasaduchyatE ॥ 12 ॥

sarvataHpaaNipaadaM tatsarvatO.akshhishirOmukham ।
sarvataHshrutimallOkE sarvamaavRRitya tishhThati ॥ 13 ॥

sarvEndriyaguNaabhaasaM sarvEndriyavivarjitam ।
asaktaM sarvabhRRichchaiva nirguNaM guNabhOktRRi cha ॥ 14 ॥

bahirantashcha bhootaanaamacharaM charamEva cha ।
sookshhmatvaattadavijjhNEyaM doorasthaM chaantikE cha tat ॥ 15 ॥

avibhaktaM cha bhootEshhu vibhaktamiva cha sthitam ।
bhootabhartRRi cha tajjjhNEyaM grasishhNu prabhavishhNu cha ॥ 16 ॥

jyOtishhaamapi tajjyOtistamasaH paramuchyatE ।
jjhNaanaM jjhNEyaM jjhNaanagamyaM hRRidi sarvasya vishhThitam ॥ 17 ॥

iti kshhEtraM tathaa jjhNaanaM jjhNEyaM chOktaM samaasataH ।
madbhakta EtadvijjhNaaya madbhaavaayOpapadyatE ॥ 18 ॥

prakRRitiM purushhaM chaiva viddhyanaadi ubhaavapi ।
vikaaraaMshcha guNaaMshchaiva viddhi prakRRitisaMbhavaan ॥ 19 ॥

kaaryakaaraNakartRRitvE hEtuH prakRRitiruchyatE ।
purushhaH sukhaduHkhaanaaM bhOktRRitvE hEturuchyatE ॥ 20 ॥

purushhaH prakRRitisthO hi bhunktE prakRRitijaanguNaan ।
kaaraNaM guNasangO.asya sadasadyOnijanmasu ॥ 21 ॥

upadrashhTaanumantaa cha bhartaa bhOktaa mahEshvaraH ।
paramaatmEti chaapyuktO dEhE.asminpurushhaH paraH ॥ 22 ॥

ya EvaM vEtti purushhaM prakRRitiM cha guNaiH saha ।
sarvathaa vartamaanO.api na sa bhooyO.abhijaayatE ॥ 23 ॥

dhyaanEnaatmani pashyanti kEchidaatmaanamaatmanaa ।
anyE saaMkhyEna yOgEna karmayOgEna chaaparE ॥ 24 ॥

anyE tvEvamajaanantaH shrutvaanyEbhya upaasatE ।
tE.api chaatitarantyEva mRRityuM shrutiparaayaNaaH ॥ 25 ॥

yaavatsaMjaayatE kiMchitsattvaM sthaavarajangamam ।
kshhEtrakshhEtrajjhNasaMyOgaattadviddhi bharatarshhabha ॥ 26 ॥

samaM sarvEshhu bhootEshhu tishhThantaM paramEshvaram ।
vinashyatsvavinashyantaM yaH pashyati sa pashyati ॥ 27 ॥

samaM pashyanhi sarvatra samavasthitameeshvaram ।
na hinastyaatmanaatmaanaM tatO yaati paraaM gatim ॥ 28 ॥

prakRRityaiva cha karmaaNi kriyamaaNaani sarvashaH ।
yaH pashyati tathaatmaanamakartaaraM sa pashyati ॥ 29 ॥

yadaa bhootapRRithagbhaavamEkasthamanupashyati ।
tata Eva cha vistaaraM brahma saMpadyatE tadaa ॥ 30 ॥

anaaditvaannirguNatvaatparamaatmaayamavyayaH ।
shareerasthO.api kauntEya na karOti na lipyatE ॥ 31 ॥

yathaa sarvagataM saukshhmyaadaakaashaM nOpalipyatE ।
sarvatraavasthitO dEhE tathaatmaa nOpalipyatE ॥ 32 ॥

yathaa prakaashayatyEkaH kRRitsnaM lOkamimaM raviH ।
kshhEtraM kshhEtree tathaa kRRitsnaM prakaashayati bhaarata ॥ 33 ॥

kshhEtrakshhEtrajjhNayOrEvamantaraM jjhNaanachakshhushhaa ।
bhootaprakRRitimOkshhaM cha yE viduryaanti tE param ॥ 34 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

kshhEtrakshhEtrajjhNavibhaagayOgO naama trayOdashO.adhyaayaH ॥13 ॥







Browse Related Categories: