View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Srimad Bhagawad Gita Chapter 12

atha dvaadashO.adhyaayaH ।

arjuna uvaacha ।
EvaM satatayuktaa yE bhaktaastvaaM paryupaasatE ।
yE chaapyakshharamavyaktaM tEshhaaM kE yOgavittamaaH ॥ 1 ॥

shreebhagavaanuvaacha ।
mayyaavEshya manO yE maaM nityayuktaa upaasatE ।
shraddhayaa parayOpEtaastE mE yuktatamaa mataaH ॥ 2 ॥

yE tvakshharamanirdEshyamavyaktaM paryupaasatE ।
sarvatragamachintyaM cha kooTasthamachalaM dhruvam ॥ 3 ॥

saMniyamyEndriyagraamaM sarvatra samabuddhayaH ।
tE praapnuvanti maamEva sarvabhootahitE rataaH ॥ 4 ॥

klEshO.adhikatarastEshhaamavyaktaasaktachEtasaam ।
avyaktaa hi gatirduHkhaM dEhavadbhiravaapyatE ॥ 5 ॥

yE tu sarvaaNi karmaaNi mayi saMnyasya matparaaH ।
ananyEnaiva yOgEna maaM dhyaayanta upaasatE ॥ 6 ॥

tEshhaamahaM samuddhartaa mRRityusaMsaarasaagaraat ।
bhavaamina chiraatpaartha mayyaavEshitachEtasaam ॥ 7 ॥

mayyEva mana aadhatsva mayi buddhiM nivEshaya ।
nivasishhyasi mayyEva ata oordhvaM na saMshayaH ॥ 8 ॥

atha chittaM samaadhaatuM na shaknOshhi mayi sthiram ।
abhyaasayOgEna tatO maamichChaaptuM dhanaMjaya ॥ 9 ॥

abhyaasE.apyasamarthO.asi matkarmaparamO bhava ।
madarthamapi karmaaNi kurvansiddhimavaapsyasi ॥ 10 ॥

athaitadapyashaktO.asi kartuM madyOgamaashritaH ।
sarvakarmaphalatyaagaM tataH kuru yataatmavaan ॥ 11 ॥

shrEyO hi jjhNaanamabhyaasaajjjhNaanaaddhyaanaM vishishhyatE ।
dhyaanaatkarmaphalatyaagastyaagaachChaantiranantaram ॥ 12 ॥

advEshhTaa sarvabhootaanaaM maitraH karuNa Eva cha ।
nirmamO nirahaMkaaraH samaduHkhasukhaH kshhamee ॥ 13 ॥

saMtushhTaH satataM yOgee yataatmaa dRRiDhanishchayaH ।
mayyarpitamanObuddhiryO madbhaktaH sa mE priyaH ॥ 14 ॥

yasmaannOdvijatE lOkO lOkaannOdvijatE cha yaH ।
harshhaamarshhabhayOdvEgairmuktO yaH sa cha mE priyaH ॥ 15 ॥

anapEkshhaH shuchirdakshha udaaseenO gatavyathaH ।
sarvaarambhaparityaagee yO madbhaktaH sa mE priyaH ॥ 16 ॥

yO na hRRishhyati na dvEshhTi na shOchati na kaankshhati ।
shubhaashubhaparityaagee bhaktimaanyaH sa mE priyaH ॥ 17 ॥

samaH shatrau cha mitrE cha tathaa maanaapamaanayOH ।
sheetOshhNasukhaduHkhEshhu samaH sangavivarjitaH ॥ 18 ॥

tulyanindaastutirmaunee saMtushhTO yEna kEnachit ।
anikEtaH sthiramatirbhaktimaanmE priyO naraH ॥ 19 ॥

yE tu dharmyaamRRitamidaM yathOktaM paryupaasatE ।
shraddadhaanaa matparamaa bhaktaastE.ateeva mE priyaaH ॥ 20 ॥

OM tatsaditi shreemadbhagavadgeetaasoopanishhatsu brahmavidyaayaaM yOgashaastrE shreekRRishhNaarjunasaMvaadE

bhaktiyOgO naama dvaadashO.adhyaayaH ॥12 ॥







Browse Related Categories: