View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sri Venkateswara Vajra Kavacha Stotram

maarkaMDEya uvaaca

naaraayaNaM parabrahma sarvakaaraNa kaarakaM
prapadyE veMkaTEshaakhyaaM tadEva kavacaM mama

sahasrasheershhaa purushhO vEMkaTEshashshirO vatu
praaNEshaH praaNanilayaH praaNaaN rakshhatu mE hariH

aakaasharaaT sutaanaatha aatmaanaM mE sadaavatu
dEvadEvOttamOpaayaaddEhaM mE vEMkaTEshvaraH

sarvatra sarvakaalEshhu maMgaaMbaajaanishvaraH
paalayEnmaaM sadaa karmasaaphalyaM naH prayacChatu

ya EtadvajrakavacamabhEdyaM vEMkaTEshituH
saayaM praataH paThEnnityaM mRRityuM tarati nirbhayaH

iti shree veMkaTEsvara vajrakavacastOtraM saMpoorNaM рее







Browse Related Categories: