View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री वेंकटेश्वर वज्र कवच स्तोत्रम्

मार्कंडेय उवाच ।

नारायणं परब्रह्म सर्व-कारण-कारणम् ।
प्रपद्ये वेंकटेशाख्यं तदेव कवचं मम ॥ 1 ॥

सहस्र-शीर्षा पुरुषो वेंकटेश-श्शिरोऽवतु ।
प्राणेशः प्राण-निलयः प्राणान् रक्षतु मे हरिः ॥ 2 ॥

आकाशरा-ट्सुतानाथ आत्मानं मे सदावतु ।
देवदेवोत्तमो पायाद्देहं मे वेंकटेश्वरः ॥ 3 ॥

सर्वत्र सर्वकालेषु मंगांबाजा-निरीश्वरः ।
पालयेन्मां सदा कर्म-साफल्यं नः प्रयच्छतु ॥ 4 ॥

य एत-द्वज्रकवच-मभेद्यं वेंकटेशितुः ।
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ 5 ॥

इति मार्कंडेय-कृतं श्री वेंकटेश्वर वज्रकवच-स्तोत्रं संपूर्णम् ॥




Browse Related Categories: