View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Venkateswara Vajra Kavacha Stotram

mārkaṇḍēya uvācha ।

nārāyaṇaṃ parabrahma sarva-kāraṇa-kāraṇam ।
prapadyē vēṅkaṭēśākhyaṃ tadēva kavachaṃ mama ॥ 1 ॥

sahasra-śīrṣā puruṣō vēṅkaṭēśa-śśirō'vatu ।
prāṇēśaḥ prāṇa-nilayaḥ prāṇān rakṣatu mē hariḥ ॥ 2 ॥

ākāśarā-ṭsutānātha ātmānaṃ mē sadāvatu ।
dēvadēvōttamō pāyāddēhaṃ mē vēṅkaṭēśvaraḥ ॥ 3 ॥

sarvatra sarvakālēṣu maṅgāmbājā-nirīśvaraḥ ।
pālayēnmāṃ sadā karma-sāphalyaṃ naḥ prayachChatu ॥ 4 ॥

ya ēta-dvajrakavacha-mabhēdyaṃ vēṅkaṭēśituḥ ।
sāyaṃ prātaḥ paṭhēnnityaṃ mṛtyuṃ tarati nirbhayaḥ ॥ 5 ॥

iti mārkaṇḍēya-kṛtaṃ śrī vēṅkaṭēśvara vajrakavacha-stōtraṃ sampūrṇam ॥




Browse Related Categories: