View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री सूक्तम्

ओम् ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं-विँ॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द-प्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑ दे॒वीर्जु॑षताम् ॥

कां॒सो᳚स्मि॒ तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

च॒न्द्रां प्र॑भा॒सां-यँ॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑-लोँ॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां-वृँ॑णे ॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ॑ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सानु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्ति॒मृ॑द्धिं द॒दातु॑ मे ॥

क्षु॒त्पि॒पा॒साम॑लां ज्ये॒ष्ठाम॒ल॒क्षी-र्ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च स॒र्वां॒ निर्णु॑द मे॒ गृहात् ॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्​षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

श्री᳚र्मे भ॒जतु । अल॒क्षी᳚र्मे न॒श्यतु ।

मन॑सः॒ काम॒माकू॑तिं-वाँ॒चः स॒त्यम॑शीमहि ।
प॒शू॒नाग्ं रू॒पमन्य॑स्य॒ मयि॒ श्रीः श्र॑यतां॒-यँशः॑ ॥

क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑-वाँ॒सय॑ मे कु॒ले॒ मा॒तरं॑ पद्म॒मालि॑नीम् ॥

आपः॑ सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑-वाँ॒सय॑ मे कु॒ले ॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒माव॑ह ॥

आ॒र्द्रां-यँः॒ करि॑णीं-यँ॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं-लँ॒क्ष्मीं॒ जात॑वेदो म॒माव॑ह ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्षीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्, वि॒न्देयं॒ पुरु॑षान॒हम् ॥

यश्शुचिः॑ प्रयतो भू॒त्वा॒ जु॒हुया॑-दाज्य॒-मन्व॑हम् ।
श्रियः॑ प॒ञ्चद॑शर्चं च श्री॒काम॑स्सत॒तं॒ ज॑पेत् ॥

आनन्दः कर्द॑मश्चै॒व चिक्ली॒त इ॑ति वि॒श्रुताः ।
ऋष॑य॒स्ते त्र॑यः पुत्राः स्व॒यं॒ श्रीरे॑व दे॒वता ॥

पद्मानने प॑द्म ऊ॒रू॒ प॒द्माक्षी प॑द्मस॒म्भवे ।
त्वं मां᳚ भ॒जस्व॑ पद्मा॒क्षी ये॒न सौख्यं॑-लँभा॒म्यहम् ॥

अ॒श्वदा॑यी च गोदा॒यी॒ ध॒नदा॑यी म॒हाध॑ने ।
धनं॑ मे॒ जुष॑तां दे॒वी स॒र्वका॑मार्थ॒ सिद्ध॑ये ॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वाजाविगो रथम् ।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥

चन्द्राभां-लँक्ष्मीमीशानां सूर्याभां᳚ श्रियमीश्वरीम् ।
चन्द्र सूर्याग्नि सर्वाभां श्री महालक्ष्मी-मुपास्महे ॥

धन-मग्नि-र्धनं-वाँयु-र्धनं सूर्यो॑ धनं-वँसुः ।
धनमिन्द्रो बृहस्पति-र्वरु॑णं धनम॑श्नुते ॥

वैनतेय सोमं पिब सोमं॑ पिबतु वृत्रहा ।
सोमं॒ धनस्य सोमिनो॒ मह्यं॑ ददातु सोमिनी॑ ॥

न क्रोधो न च मात्स॒र्यं न लोभो॑ नाशुभा मतिः ।
भवन्ति कृत पुण्यानां भ॒क्तानां श्री सू᳚क्तं जपेत्सदा ॥

वर्​ष᳚न्तु॒ ते वि॑भाव॒रि॒ दि॒वो अभ्रस्य विद्यु॑तः ।
रोह᳚न्तु सर्व॑बीजान्यव ब्रह्म द्वि॒षो᳚ ज॑हि ॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्म-दलायताक्षी ।
विश्वप्रिये विष्णु मनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गम्भीरा वर्तनाभिः स्तनभरनमिता शुभ्र वस्तोत्तरीया ॥

लक्ष्मी-र्दिव्यै-र्गजेन्द्रै-र्मणिगण खचितै-स्स्नापिता हेमकुम्भैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्व माङ्गल्ययुक्ता ॥

लक्ष्मीं क्षीर समुद्र राजतनयां श्रीरङ्ग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां-लोँकैक दीपाङ्कुराम् ।
श्रीमन्मन्द कटाक्ष लब्ध विभव ब्रह्मेन्द्र गङ्गाधराम् ।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां-वँन्दे मुकुन्दप्रियाम् ॥

सिद्धलक्ष्मी-र्मोक्षलक्ष्मी-र्जयलक्ष्मी-स्सरस्वती ।
श्रीलक्ष्मी-र्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वराङ्कुशौ पाशमभीति मुद्राम् ।
करैर्वहन्तीं कमलासनस्थाम् ।
बालार्ककोटि प्रतिभां त्रिनेत्राम् ।
भजेऽहमम्बां जगदीश्वरीं ताम् ॥

सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्य्रम्बके देवी नारायणि नमोस्तुते ॥

ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥

श्री-र्वर्च॑स्व॒-मायु॑ष्य॒-मारो᳚ग्य॒-मावी॑धा॒त्-शोभ॑मानं मही॒यते᳚ ।
धा॒न्यं ध॒नं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं᳚​वँत्स॒रं दी॒र्घमायुः॑ ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥




Browse Related Categories: