View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Rama Pancha Ratna Stotram

kañjātapatrāyata lōchanāya karṇāvataṃsōjjvala kuṇḍalāya
kāruṇyapātrāya suvaṃśajāya namōstu rāmāyasalakṣmaṇāya ॥ 1 ॥

vidyunnibhāmbhōda suvigrahāya vidyādharaissaṃstuta sadguṇāya
vīrāvatāraya virōdhihartrē namōstu rāmāyasalakṣmaṇāya ॥ 2 ॥

saṃsakta divyāyudha kārmukāya samudra garvāpaharāyudhāya
sugrīvamitrāya surārihantrē namōstu rāmāyasalakṣmaṇāya ॥ 3 ॥

pītāmbarālaṅkṛta madhyakāya pitāmahēndrāmara vanditāya
pitrē svabhaktasya janasya mātrē namōstu rāmāyasalakṣmaṇāya ॥ 4 ॥

namō namastē khila pūjitāya namō namastēndunibhānanāya
namō namastē raghuvaṃśajāya namōstu rāmāyasalakṣmaṇāya ॥ 5 ॥

imāni pañcharatnāni trisandhyaṃ yaḥ paṭhēnnaraḥ
sarvapāpa vinirmuktaḥ sa yāti paramāṃ gatim ॥

iti śrīśaṅkarāchārya virachita śrīrāmapañcharatnaṃ sampūrṇaṃ




Browse Related Categories: