View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Rama Ashtottara Sata Namaavali

ōṃ śrīrāmāya namaḥ
ōṃ rāmabhadrāya namaḥ
ōṃ rāmachandrāya namaḥ
ōṃ śāśvatāya namaḥ
ōṃ rājīvalōchanāya namaḥ
ōṃ śrīmatē namaḥ
ōṃ rājēndrāya namaḥ
ōṃ raghupuṅgavāya namaḥ
ōṃ jānakīvallabhāya namaḥ
ōṃ jaitrāya namaḥ ॥ 10 ॥

ōṃ jitāmitrāya namaḥ
ōṃ janārdanāya namaḥ
ōṃ viśvāmitrapriyāya namaḥ
ōṃ dāntāya namaḥ
ōṃ śaraṇatrāṇatatparāya namaḥ
ōṃ vālipramathanāya namaḥ
ōṃ vāṅminē namaḥ
ōṃ satyavāchē namaḥ
ōṃ satyavikramāya namaḥ
ōṃ satyavratāya namaḥ ॥ 20 ॥

ōṃ vratadharāya namaḥ
ōṃ sadā hanumadāśritāya namaḥ
ōṃ kōsalēyāya namaḥ
ōṃ kharadhvaṃsinē namaḥ
ōṃ virādhavadhapaṇḍitāya namaḥ
ōṃ vibhīṣaṇaparitrātrē namaḥ
ōṃ harakōdaṇḍa khaṇḍanāya namaḥ
ōṃ saptasāla prabhēttrē namaḥ
ōṃ daśagrīvaśirōharāya namaḥ
ōṃ jāmadagnyamahādarpadaḻanāya namaḥ ॥ 30 ॥

ōṃ tāṭakāntakāya namaḥ
ōṃ vēdānta sārāya namaḥ
ōṃ vēdātmanē namaḥ
ōṃ bhavarōgasya bhēṣajāya namaḥ
ōṃ dūṣaṇatriśirōhantrē namaḥ
ōṃ trimūrtayē namaḥ
ōṃ triguṇātmakāya namaḥ
ōṃ trivikramāya namaḥ
ōṃ trilōkātmanē namaḥ
ōṃ puṇyachāritrakīrtanāya namaḥ ॥ 40 ॥

ōṃ trilōkarakṣakāya namaḥ
ōṃ dhanvinē namaḥ
ōṃ daṇḍakāraṇyakartanāya namaḥ
ōṃ ahalyāśāpaśamanāya namaḥ
ōṃ pitṛbhaktāya namaḥ
ōṃ varapradāya namaḥ
ōṃ jitakrōdhāya namaḥ
ōṃ jitāmitrāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ ṛkṣavānarasaṅghātinē namaḥ ॥ 50॥

ōṃ chitrakūṭasamāśrayāya namaḥ
ōṃ jayantatrāṇa varadāya namaḥ
ōṃ sumitrāputra sēvitāya namaḥ
ōṃ sarvadēvādidēvāya namaḥ
ōṃ mṛtavānarajīvanāya namaḥ
ōṃ māyāmārīchahantrē namaḥ
ōṃ mahādēvāya namaḥ
ōṃ mahābhujāya namaḥ
ōṃ sarvadēvastutāya namaḥ
ōṃ saumyāya namaḥ ॥ 60 ॥

ōṃ brahmaṇyāya namaḥ
ōṃ munisaṃstutāya namaḥ
ōṃ mahāyōginē namaḥ
ōṃ mahōdārāya namaḥ
ōṃ sugrīvēpsita rājyadāya namaḥ
ōṃ sarvapuṇyādhika phalāya namaḥ
ōṃ smṛtasarvāghanāśanāya namaḥ
ōṃ ādipuruṣāya namaḥ
ōṃ paramapuruṣāya namaḥ
ōṃ mahāpuruṣāya namaḥ ॥ 70 ॥

ōṃ puṇyōdayāya namaḥ
ōṃ dayāsārāya namaḥ
ōṃ purāṇāya namaḥ
ōṃ puruṣōttamāya namaḥ
ōṃ smitavaktrāya namaḥ
ōṃ mitabhāṣiṇē namaḥ
ōṃ pūrvabhāṣiṇē namaḥ
ōṃ rāghavāya namaḥ
ōṃ anantaguṇagambhīrāya namaḥ
ōṃ dhīrōdātta guṇōttamāya namaḥ ॥ 80 ॥

ōṃ māyāmānuṣachāritrāya namaḥ
ōṃ mahādēvādi pūjitāya namaḥ
ōṃ sētukṛtē namaḥ
ōṃ jitavārāśayē namaḥ
ōṃ sarvatīrthamayāya namaḥ
ōṃ harayē namaḥ
ōṃ śyāmāṅgāya namaḥ
ōṃ sundarāya namaḥ
ōṃ śūrāya namaḥ
ōṃ pītavāsasē namaḥ ॥ 90 ॥

ōṃ dhanurdharāya namaḥ
ōṃ sarvayajñādhipāya namaḥ
ōṃ yajvanē namaḥ
ōṃ jarāmaraṇavarjitāya namaḥ
ōṃ śivaliṅgapratiṣṭhātrē namaḥ
ōṃ sarvāvaguṇavarjitāya namaḥ
ōṃ paramātmanē namaḥ
ōṃ parasmai brahmaṇē namaḥ
ōṃ sachchidānanda vigrahāya namaḥ
ōṃ parasmaijyōtiṣē namaḥ ॥ 100 ॥

ōṃ parasmai dhāmnē namaḥ
ōṃ parākāśāya namaḥ
ōṃ parātparāya namaḥ
ōṃ parēśāya namaḥ
ōṃ pāragāya namaḥ
ōṃ pārāya namaḥ
ōṃ sarvadēvātmakāya namaḥ
ōṃ parāya namaḥ ॥ 108 ॥

iti śrī rāmāṣṭōttara śatanāmāvaḻīssamāptā ॥




Browse Related Categories: