View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sri Krishna Ashtottara Sata Namavali

ōṃ kṛṣṇāya namaḥ
ōṃ kamalānāthāya namaḥ
ōṃ vāsudēvāya namaḥ
ōṃ sanātanāya namaḥ
ōṃ vasudēvātmajāya namaḥ
ōṃ puṇyāya namaḥ
ōṃ līlāmānuṣa vigrahāya namaḥ
ōṃ śrīvatsa kaustubhadharāya namaḥ
ōṃ yaśōdāvatsalāya namaḥ
ōṃ harayē namaḥ ॥ 10 ॥

ōṃ chaturbhujātta chakrāsigadā śaṅkhāndyudāyudhāya namaḥ
ōṃ dēvakīnandanāya namaḥ
ōṃ śrīśāya namaḥ
ōṃ nandagōpa priyātmajāya namaḥ
ōṃ yamunā vēgasaṃhāriṇē namaḥ
ōṃ balabhadra priyānujāya namaḥ
ōṃ pūtanā jīvitaharāya namaḥ
ōṃ śakaṭāsura bhañjanāya namaḥ
ōṃ nandavraja janānandinē namaḥ
ōṃ sachchidānanda vigrahāya namaḥ ॥ 20 ॥

ōṃ navanīta viliptāṅgāya namaḥ
ōṃ navanīta naṭāya namaḥ
ōṃ anaghāya namaḥ
ōṃ navanīta navāhārāya namaḥ
ōṃ muchukunda prasādakāya namaḥ
ōṃ ṣōḍaśastrī sahasrēśāya namaḥ
ōṃ tribhaṅgi madhurākṛtayē namaḥ
ōṃ śukavāga mṛtābdhīndavē namaḥ
ōṃ gōvindāya namaḥ
ōṃ yōgināṃ patayē namaḥ ॥ 30 ॥

ōṃ vatsavāṭacharāya namaḥ
ōṃ anantāya namaḥ
ōṃ dēnukāsura bhañjanāya namaḥ
ōṃ tṛṇīkṛta tṛṇāvartāya namaḥ
ōṃ yamaḻārjuna bhañjanāya namaḥ
ōṃ uttālatālabhētrē namaḥ
ōṃ tamāla śyāmalākṛtayē namaḥ
ōṃ gōpagōpīśvarāya namaḥ
ōṃ yōginē namaḥ
ōṃ kōṭisūrya samaprabhāya namaḥ ॥ 40 ॥

ōṃ ilāpatayē namaḥ
ōṃ parasmai jyōtiṣē namaḥ
ōṃ yādavēndrāya namaḥ
ōṃ yadūdvahāya namaḥ
ōṃ vanamālinē namaḥ
ōṃ pītavāsasē namaḥ
ōṃ pārijātāpahārakāya namaḥ
ōṃ gōvardhanāchalōddhartrē namaḥ
ōṃ gōpālāya namaḥ
ōṃ sarvapālakāya namaḥ ॥ 50 ॥

ōṃ ajāya namaḥ
ōṃ nirañjanāya namaḥ
ōṃ kāmajanakāya namaḥ
ōṃ kañjalōchanāya namaḥ
ōṃ madhughnē namaḥ
ōṃ madhurānāthāya namaḥ
ōṃ dvārakānāyakāya namaḥ
ōṃ balinē namaḥ
ōṃ vṛndāvanānta sañchāriṇē namaḥ
ōṃ tulasīdāma bhūṣaṇāya namaḥ ॥ 60 ॥

ōṃ śyamantaka maṇērhartrē namaḥ
ōṃ naranārāyaṇātmakāya namaḥ
ōṃ kubjākṛṣṇāmbaradharāya namaḥ
ōṃ māyinē namaḥ
ōṃ paramapūruṣāya namaḥ
ōṃ muṣṭikāsura chāṇūra mallayuddha viśāradāya namaḥ
ōṃ saṃsāravairiṇē namaḥ
ōṃ kaṃsārayē namaḥ
ōṃ murārayē namaḥ
ōṃ narakāntakāya namaḥ ॥ 70 ॥

ōṃ anādi brahmachāriṇē namaḥ
ōṃ kṛṣṇāvyasana karśakāya namaḥ
ōṃ śiśupāla śiraśChētrē namaḥ
ōṃ duryōdhana kulāntakāya namaḥ
ōṃ vidurākrūra varadāya namaḥ
ōṃ viśvarūpa pradarśakāya namaḥ
ōṃ satyavāchē namaḥ
ōṃ satya saṅkalpāya namaḥ
ōṃ satyabhāmāratāya namaḥ
ōṃ jayinē namaḥ ॥ 80 ॥

ōṃ subhadrā pūrvajāya namaḥ
ōṃ jiṣṇavē namaḥ
ōṃ bhīṣmamukti pradāyakāya namaḥ
ōṃ jagadguravē namaḥ
ōṃ jagannāthāya namaḥ
ōṃ vēṇunāda viśāradāya namaḥ
ōṃ vṛṣabhāsura vidhvaṃsinē namaḥ
ōṃ bāṇāsura karāntakāya namaḥ
ōṃ yudhiṣṭhira pratiṣṭhātrē namaḥ
ōṃ barhibarhāvataṃsakāya namaḥ ॥ 90 ॥

ōṃ pārthasārathayē namaḥ
ōṃ avyaktāya namaḥ
ōṃ gītāmṛta mahōdadhayē namaḥ
ōṃ kāḻīya phaṇimāṇikya rañjita śrīpadāmbujāya namaḥ
ōṃ dāmōdarāya namaḥ
ōṃ yajñnabhōkrtē namaḥ
ōṃ dānavēndra vināśakāya namaḥ
ōṃ nārāyaṇāya namaḥ
ōṃ parasmai brahmaṇē namaḥ
ōṃ pannagāśana vāhanāya namaḥ ॥ 100 ॥

ōṃ jalakrīḍāsamāsakta gōpīvastrāpahārakāya namaḥ
ōṃ puṇyaślōkāya namaḥ
ōṃ tīrthapādāya namaḥ
ōṃ vēdavēdyāya namaḥ
ōṃ dayānidhayē namaḥ
ōṃ sarvatīrthātmakāya namaḥ
ōṃ sarvagraharūpiṇē namaḥ
ōṃ parātparāya namaḥ ॥ 108 ॥

iti śrī kṛṣṇāṣṭōttara śatanāmāvaḻīssamāptā ॥




Browse Related Categories: