View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री दुर्गा अष्टोत्तर शत नाम स्तोत्रम्

दुर्गा शिवा महालक्ष्मी-र्महागौरी च चंडिका ।
सर्वज्ञा सर्वलोकेशी सर्वकर्मफलप्रदा ॥ 1 ॥

सर्वतीर्थमयी पुण्या देवयोनि-रयोनिजा ।
भूमिजा निर्गुणाऽऽधारशक्ति श्चानीश्वरी तथा ॥ 2 ॥

निर्गुणा निरहंकारा सर्वगर्वविमर्दिनी ।
सर्वलोकप्रिया वाणी सर्वविद्याधिदेवता ॥ 3 ॥

पार्वती देवमाता च वनीशा विंध्यवासिनी ।
तेजोवती महामाता कोटिसूर्यसमप्रभा ॥ 4 ॥

देवता वह्निरूपा च सतेजा वर्णरूपिणी ।
गुणाश्रया गुणमध्या गुणत्रयविवर्जिता ॥ 5 ॥

कर्मज्ञानप्रदा कांता सर्वसंहारकारिणी ।
धर्मज्ञा धर्मनिष्ठा च सर्वकर्मविवर्जिता ॥ 6 ॥

कामाक्षी कामसंहर्त्री कामक्रोधविवर्जिता ।
शांकरी शांभवी शांता चंद्रसूर्याग्निलोचना ॥ 7 ॥

सुजया जयभूमिष्ठा जाह्नवी जनपूजिता ।
शास्त्री शास्त्रमयी नित्या शुभा चंद्रार्धमस्तका ॥ 8 ॥

भारती भ्रामरी कल्पा कराली कृष्णपिंगला ।
ब्राह्मी नारायणी रौद्री चंद्रामृतपरिस्रुता ॥ 9 ॥

ज्येष्ठेंदिरा महामाया जगत्सृष्ट्यधिकारिणी ।
ब्रह्मांडकोटिसंस्थाना कामिनी कमलालया ॥ 10 ॥

कात्यायनी कलातीता कालसंहारकारिणी ।
योगनिष्ठा योगिगम्या योगिध्येया तपस्विनी ॥ 11 ॥

ज्ञानरूपा निराकारा भक्ताभीष्टफलप्रदा ।
भूतात्मिका भूतमाता भूतेशा भूतधारिणी ॥ 12 ॥

स्वधा नारीमध्यगता षडाधारादिवर्धिनी ।
मोहितांशुभवा शुभ्रा सूक्ष्मा माता निरालसा ॥ 13 ॥

निम्नगा नीलसंकाशा नित्यानंदा हरा परा ।
सर्वज्ञानप्रदाऽऽनंता सत्या दुर्लभरूपिणी ॥ 14 ॥

सरस्वती सर्वगता सर्वाभीष्टप्रदायिनी ।

इति श्रीदुर्गाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥




Browse Related Categories: