View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in plain english. View this in romanized english according to IAST standard.

Sree Vishnu Sahasra Nama Stotram

OM shuklaaMbaradharaM vishhNuM shashivarNaM chaturbhujam ।
prasannavadanaM dhyaayEt sarvavighnOpashaaMtayE ॥ 1 ॥

yasyadviradavaktraadyaaH paarishhadyaaH paraH shatam ।
vighnaM nighnaMti satataM vishhvaksEnaM tamaashrayE ॥ 2 ॥

poorva peeThikaa
vyaasaM vasishhTha naptaaraM shaktEH pautramakalmashhaM ।
paraasharaatmajaM vaMdE shukataataM tapOnidhiM ॥ 3 ॥

vyaasaaya vishhNu roopaaya vyaasaroopaaya vishhNavE ।
namO vai brahmanidhayE vaasishhThaaya namO namaH ॥ 4 ॥

avikaaraaya shuddhaaya nityaaya paramaatmanE ।
sadaika roopa roopaaya vishhNavE sarvajishhNavE ॥ 5 ॥

yasya smaraNamaatrENa janmasaMsaarabaMdhanaat ।
vimuchyatE namastasmai vishhNavE prabhavishhNavE ॥ 6 ॥

OM namO vishhNavE prabhavishhNavE ।

shree vaishaMpaayana uvaacha
shrutvaa dharmaa nashEshhENa paavanaani cha sarvashaH ।
yudhishhThiraH shaaMtanavaM punarEvaabhya bhaashhata ॥ 7 ॥

yudhishhThira uvaacha
kimEkaM daivataM lOkE kiM vaa.apyEkaM paraayaNaM
stuvaMtaH kaM kamarchaMtaH praapnuyurmaanavaaH shubham ॥ 8 ॥

kO dharmaH sarvadharmaaNaaM bhavataH paramO mataH ।
kiM japanmuchyatE janturjanmasaMsaara baMdhanaat ॥ 9 ॥

shree bheeshhma uvaacha
jagatprabhuM dEvadEva manaMtaM purushhOttamaM ।
stuvannaama sahasrENa purushhaH satatOtthitaH ॥ 10 ॥

tamEva chaarchayannityaM bhaktyaa purushhamavyayaM ।
dhyaayan stuvannamasyaMshcha yajamaanastamEva cha ॥ 11 ॥

anaadi nidhanaM vishhNuM sarvalOka mahEshvaraM ।
lOkaadhyakshhaM stuvannityaM sarva duHkhaatigO bhavEt ॥ 12 ॥

brahmaNyaM sarva dharmajjhNaM lOkaanaaM keerti vardhanaM ।
lOkanaathaM mahadbhootaM sarvabhoota bhavOdbhavam॥ 13 ॥

Eshha mE sarva dharmaaNaaM dharmO.adhika tamOmataH ।
yadbhaktyaa puMDareekaakshhaM stavairarchEnnaraH sadaa ॥ 14 ॥

paramaM yO mahattEjaH paramaM yO mahattapaH ।
paramaM yO mahadbrahma paramaM yaH paraayaNam । 15 ॥

pavitraaNaaM pavitraM yO maMgalaanaaM cha maMgalaM ।
daivataM dEvataanaaM cha bhootaanaaM yO.avyayaH pitaa ॥ 16 ॥

yataH sarvaaNi bhootaani bhavantyaadi yugaagamE ।
yasmiMshcha pralayaM yaaMti punarEva yugakshhayE ॥ 17 ॥

tasya lOka pradhaanasya jagannaathasya bhoopatE ।
vishhNOrnaama sahasraM mE shruNu paapa bhayaapaham ॥ 18 ॥

yaani naamaani gauNaani vikhyaataani mahaatmanaH ।
RRishhibhiH parigeetaani taani vakshhyaami bhootayE ॥ 19 ॥

RRishhirnaamnaaM sahasrasya vEdavyaasO mahaamuniH ॥
ChaMdO.anushhTup tathaa dEvO bhagavaan dEvakeesutaH ॥ 20 ॥

amRRitaaM shoodbhavO beejaM shaktirdEvakinaMdanaH ।
trisaamaa hRRidayaM tasya shaaMtyarthE viniyujyatE ॥ 21 ॥

vishhNuM jishhNuM mahaavishhNuM prabhavishhNuM mahEshvaraM ॥
anEkaroopa daityaaMtaM namaami purushhOttamam ॥ 22 ॥

poorvanyaasaH
asya shree vishhNOrdivya sahasranaama stOtra mahaamaMtrasya ॥
shree vEdavyaasO bhagavaan RRishhiH ।
anushhTup ChaMdaH ।
shreemahaavishhNuH paramaatmaa shreemannaaraayaNO dEvataa ।
amRRitaaMshoodbhavO bhaanuriti beejaM ।
dEvakeenaMdanaH srashhTEti shaktiH ।
udbhavaH, kshhObhaNO dEva iti paramOmaMtraH ।
shaMkhabhRRinnaMdakee chakreeti keelakam ।
shaarngadhanvaa gadaadhara ityastram ।
rathaaMgapaaNi rakshhObhya iti nEtraM ।
trisaamaasaamagaH saamEti kavacham ।
aanaMdaM parabrahmEti yOniH ।
RRitussudarshanaH kaala iti digbaMdhaH ॥
shreevishvaroopa iti dhyaanaM ।
shree mahaavishhNu preetyarthE sahasranaama japE paaraayaNE viniyOgaH ।

karanyaasaH
vishvaM vishhNurvashhaTkaara ityaMgushhThaabhyaaM namaH
amRRitaaM shoodbhavO bhaanuriti tarjaneebhyaaM namaH
brahmaNyO brahmakRRit brahmEti madhyamaabhyaaM namaH
suvarNabiMdu rakshhObhya iti anaamikaabhyaaM namaH
nimishhO.animishhaH sragveeti kanishhThikaabhyaaM namaH
rathaaMgapaaNi rakshhObhya iti karatala karapRRishhThaabhyaaM namaH

aMganyaasaH
suvrataH sumukhaH sookshhma iti jjhNaanaaya hRRidayaaya namaH
sahasramoortiH vishvaatmaa iti aishvaryaaya shirasE svaahaa
sahasraarchiH saptajihva iti shaktyai shikhaayai vashhaT
trisaamaa saamagassaamEti balaaya kavachaaya huM
rathaaMgapaaNi rakshhObhya iti nEtraabhyaaM vaushhaT
shaangadhanvaa gadaadhara iti veeryaaya astraayaphaT
RRituH sudarshanaH kaala iti digbhaMdhaH

dhyaanam
kshheerOdhanvatpradEshE shuchimaNivilasatsaikatEmauktikaanaaM
maalaakluptaasanasthaH sphaTikamaNinibhairmauktikairmaMDitaaMgaH ।
shubhrairabhrairadabhrairuparivirachitairmuktapeeyooshha varshhaiH
aanaMdee naH puneeyaadarinalinagadaa shaMkhapaaNirmukuMdaH ॥ 1 ॥

bhooH paadau yasya naabhirviyadasuranilashchaMdra sooryau cha nEtrE
karNaavaashaaH shirOdyaurmukhamapi dahanO yasya vaastEyamabdhiH ।
aMtaHsthaM yasya vishvaM sura narakhagagObhOgigaMdharvadaityaiH
chitraM raM ramyatE taM tribhuvana vapushaM vishhNumeeshaM namaami ॥ 2 ॥

OM namO bhagavatE vaasudEvaaya !

shaantaakaaraM bhujagashayanaM padmanaabhaM surEshaM
vishvaadhaaraM gaganasadRRishaM mEghavarNaM shubhaaMgam ।
lakshhmeekaaMtaM kamalanayanaM yOgihRRirdhyaanagamyam
vaMdE vishhNuM bhavabhayaharaM sarvalOkaikanaatham ॥ 3 ॥

mEghashyaamaM peetakaushEyavaasaM
shreevatsaakaM kaustubhOdbhaasitaaMgam ।
puNyOpEtaM puMDareekaayataakshhaM
vishhNuM vaMdE sarvalOkaikanaatham ॥ 4 ॥

namaH samasta bhootaanaaM aadi bhootaaya bhoobhRRitE ।
anEkaroopa roopaaya vishhNavE prabhavishhNavE ॥ 5॥

sashaMkhachakraM sakireeTakuMDalaM
sapeetavastraM saraseeruhEkshhaNaM ।
sahaara vakshhaHsthala shObhi kaustubhaM
namaami vishhNuM shirasaa chaturbhujam । 6॥

ChaayaayaaM paarijaatasya hEmasiMhaasanOpari
aaseenamaMbudashyaamamaayataakshhamalaMkRRitam ॥ 7 ॥

chaMdraananaM chaturbaahuM shreevatsaaMkita vakshhasam
rukmiNee satyabhaamaabhyaaM sahitaM kRRishhNamaashrayE ॥ 8 ॥

paMchapooja
laM - pRRithivyaatmanE gaMthaM samarpayaami
haM - aakaashaatmanE pushhpaiH poojayaami
yaM - vaayvaatmanE dhoopamaaghraapayaami
raM - agnyaatmanE deepaM darshayaami
vaM - amRRitaatmanE naivEdyaM nivEdayaami
saM - sarvaatmanE sarvOpachaara poojaa namaskaaraan samarpayaami

stOtram

hariH Om

vishvaM vishhNurvashhaTkaarO bhootabhavyabhavatprabhuH ।
bhootakRRidbhootabhRRidbhaavO bhootaatmaa bhootabhaavanaH ॥ 1 ॥

pootaatmaa paramaatmaa cha muktaanaaM paramaagatiH ।
avyayaH purushhaH saakshhee kshhEtrajjhNO.akshhara Eva cha ॥ 2 ॥

yOgO yOgavidaaM nEtaa pradhaana purushhEshvaraH ।
naarasiMhavapuH shreemaan kEshavaH purushhOttamaH ॥ 3 ॥

sarvaH sharvaH shivaH sthaaNurbhootaadirnidhiravyayaH ।
saMbhavO bhaavanO bhartaa prabhavaH prabhureeshvaraH ॥ 4 ॥

svayaMbhooH shaMbhuraadityaH pushhkaraakshhO mahaasvanaH ।
anaadinidhanO dhaataa vidhaataa dhaaturuttamaH ॥ 5 ॥

apramEyO hRRishheekEshaH padmanaabhO.amaraprabhuH ।
vishvakarmaa manustvashhTaa sthavishhThaH sthavirO dhruvaH ॥ 6 ॥

agraahyaH shaashvatO kRRishhNO lOhitaakshhaH pratardanaH ।
prabhootastrikakubdhaama pavitraM maMgalaM param ॥ 7 ॥

eeshaanaH praaNadaH praaNO jyEshhThaH shrEshhThaH prajaapatiH ।
hiraNyagarbhO bhoogarbhO maadhavO madhusoodanaH ॥ 8 ॥

eeshvarO vikrameedhanvee mEdhaavee vikramaH kramaH ।
anuttamO duraadharshhaH kRRitajjhNaH kRRitiraatmavaan॥ 9 ॥

surEshaH sharaNaM sharma vishvarEtaaH prajaabhavaH ।
ahassaMvatsarO vyaalaH pratyayaH sarvadarshanaH ॥ 10 ॥

ajassarvEshvaraH siddhaH siddhiH sarvaadirachyutaH ।
vRRishhaakapiramEyaatmaa sarvayOgavinissRRitaH ॥ 11 ॥

vasurvasumanaaH satyaH samaatmaa sammitassamaH ।
amOghaH puMDareekaakshhO vRRishhakarmaa vRRishhaakRRitiH ॥ 12 ॥

rudrO bahushiraa babhrurvishvayOniH shuchishravaaH ।
amRRitaH shaashvatasthaaNurvaraarOhO mahaatapaaH ॥ 13 ॥

sarvagaH sarva vidbhaanurvishhvaksEnO janaardanaH ।
vEdO vEdavidavyaMgO vEdaaMgO vEdavitkaviH ॥ 14 ॥

lOkaadhyakshhaH suraadhyakshhO dharmaadhyakshhaH kRRitaakRRitaH ।
chaturaatmaa chaturvyoohashchaturdaMshhTrashchaturbhujaH ॥ 15 ॥

bhraajishhNurbhOjanaM bhOktaa sahishhnurjagadaadijaH ।
anaghO vijayO jEtaa vishvayOniH punarvasuH ॥ 16 ॥

upEMdrO vaamanaH praaMshuramOghaH shuchiroorjitaH ।
ateeMdraH saMgrahaH sargO dhRRitaatmaa niyamO yamaH ॥ 17 ॥

vEdyO vaidyaH sadaayOgee veerahaa maadhavO madhuH ।
ateeMdriyO mahaamaayO mahOtsaahO mahaabalaH ॥ 18 ॥

mahaabuddhirmahaaveeryO mahaashaktirmahaadyutiH ।
anirdEshyavapuH shreemaanamEyaatmaa mahaadridhRRik ॥ 19 ॥

mahEshvaasO maheebhartaa shreenivaasaH sataaMgatiH ।
aniruddhaH suraanaMdO gOviMdO gOvidaaM patiH ॥ 20 ॥

mareechirdamanO haMsaH suparNO bhujagOttamaH ।
hiraNyanaabhaH sutapaaH padmanaabhaH prajaapatiH ॥ 21 ॥

amRRityuH sarvadRRik siMhaH saMdhaataa saMdhimaan sthiraH ।
ajO durmarshhaNaH shaastaa vishrutaatmaa suraarihaa ॥ 22 ॥

gururgurutamO dhaama satyaH satyaparaakramaH ।
nimishhO.animishhaH sragvee vaachaspatirudaaradheeH ॥ 23 ॥

agraNeegraamaNeeH shreemaan nyaayO nEtaa sameeraNaH
sahasramoordhaa vishvaatmaa sahasraakshhaH sahasrapaat ॥ 24 ॥

aavartanO nivRRittaatmaa saMvRRitaH saMpramardanaH ।
ahaH saMvartakO vahniranilO dharaNeedharaH ॥ 25 ॥

suprasaadaH prasannaatmaa vishvadhRRigvishvabhugvibhuH ।
satkartaa satkRRitaH saadhurjahnurnaaraayaNO naraH ॥ 26 ॥

asaMkhyEyO.apramEyaatmaa vishishhTaH shishhTakRRicChuchiH ।
siddhaarthaH siddhasaMkalpaH siddhidaH siddhi saadhanaH ॥ 27 ॥

vRRishhaahee vRRishhabhO vishhNurvRRishhaparvaa vRRishhOdaraH ।
vardhanO vardhamaanashcha viviktaH shrutisaagaraH ॥ 28 ॥

subhujO durdharO vaagmee mahEMdrO vasudO vasuH ।
naikaroopO bRRihadroopaH shipivishhTaH prakaashanaH ॥ 29 ॥

OjastEjOdyutidharaH prakaashaatmaa prataapanaH ।
RRiddaH spashhTaakshharO maMtrashchaMdraaMshurbhaaskaradyutiH ॥ 30 ॥

amRRitaaMshoodbhavO bhaanuH shashabiMduH surEshvaraH ।
aushhadhaM jagataH sEtuH satyadharmaparaakramaH ॥ 31 ॥

bhootabhavyabhavannaathaH pavanaH paavanO.analaH ।
kaamahaa kaamakRRitkaaMtaH kaamaH kaamapradaH prabhuH ॥ 32 ॥

yugaadi kRRidyugaavartO naikamaayO mahaashanaH ।
adRRishyO vyaktaroopashcha sahasrajidanaMtajit ॥ 33 ॥

ishhTO.avishishhTaH shishhTEshhTaH shikhaMDee nahushhO vRRishhaH ।
krOdhahaa krOdhakRRitkartaa vishvabaahurmaheedharaH ॥ 34 ॥

achyutaH prathitaH praaNaH praaNadO vaasavaanujaH ।
apaaMnidhiradhishhThaanamapramattaH pratishhThitaH ॥ 35 ॥

skaMdaH skaMdadharO dhuryO varadO vaayuvaahanaH ।
vaasudEvO bRRihadbhaanuraadidEvaH puraMdharaH ॥ 36 ॥

ashOkastaaraNastaaraH shooraH shaurirjanEshvaraH ।
anukoolaH shataavartaH padmee padmanibhEkshhaNaH ॥ 37 ॥

padmanaabhO.araviMdaakshhaH padmagarbhaH shareerabhRRit ।
mahardhirRRiddhO vRRiddhaatmaa mahaakshhO garuDadhvajaH ॥ 38 ॥

atulaH sharabhO bheemaH samayajjhNO havirhariH ।
sarvalakshhaNalakshhaNyO lakshhmeevaan samitiMjayaH ॥ 39 ॥

vikshharO rOhitO maargO hEturdaamOdaraH sahaH ।
maheedharO mahaabhaagO vEgavaanamitaashanaH ॥ 40 ॥

udbhavaH, kshhObhaNO dEvaH shreegarbhaH paramEshvaraH ।
karaNaM kaaraNaM kartaa vikartaa gahanO guhaH ॥ 41 ॥

vyavasaayO vyavasthaanaH saMsthaanaH sthaanadO dhruvaH ।
parardhiH paramaspashhTaH tushhTaH pushhTaH shubhEkshhaNaH ॥ 42 ॥

raamO viraamO virajO maargOnEyO nayO.anayaH ।
veeraH shaktimataaM shrEshhThO dharmOdharma viduttamaH ॥ 43 ॥

vaikuMThaH purushhaH praaNaH praaNadaH praNavaH pRRithuH ।
hiraNyagarbhaH shatrughnO vyaaptO vaayuradhOkshhajaH ॥ 44 ॥

RRituH sudarshanaH kaalaH paramEshhThee parigrahaH ।
ugraH saMvatsarO dakshhO vishraamO vishvadakshhiNaH ॥ 45 ॥

vistaaraH sthaavara sthaaNuH pramaaNaM beejamavyayaM ।
arthO.anarthO mahaakOshO mahaabhOgO mahaadhanaH ॥ 46 ॥

anirviNNaH sthavishhThO bhooddharmayoopO mahaamakhaH ।
nakshhatranEmirnakshhatree kshhamaH, kshhaamaH sameehanaH ॥ 47 ॥

yajjhNa ijyO mahEjyashcha kratuH satraM sataaMgatiH ।
sarvadarshee vimuktaatmaa sarvajjhNO jjhNaanamuttamaM ॥ 48 ॥

suvrataH sumukhaH sookshhmaH sughOshhaH sukhadaH suhRRit ।
manOharO jitakrOdhO veera baahurvidaaraNaH ॥ 49 ॥

svaapanaH svavashO vyaapee naikaatmaa naikakarmakRRit। ।
vatsarO vatsalO vatsee ratnagarbhO dhanEshvaraH ॥ 50 ॥

dharmagubdharmakRRiddharmee sadasatkshharamakshharam॥
avijjhNaataa sahastraaMshurvidhaataa kRRitalakshhaNaH ॥ 51 ॥

gabhastinEmiH sattvasthaH siMhO bhoota mahEshvaraH ।
aadidEvO mahaadEvO dEvEshO dEvabhRRidguruH ॥ 52 ॥

uttarO gOpatirgOptaa jjhNaanagamyaH puraatanaH ।
shareera bhootabhRRid bhOktaa kapeeMdrO bhooridakshhiNaH ॥ 53 ॥

sOmapO.amRRitapaH sOmaH purujit purusattamaH ।
vinayO jayaH satyasaMdhO daashaarhaH saatvataaM patiH ॥ 54 ॥

jeevO vinayitaa saakshhee mukuMdO.amita vikramaH ।
aMbhOnidhiranaMtaatmaa mahOdadhi shayOMtakaH ॥ 55 ॥

ajO mahaarhaH svaabhaavyO jitaamitraH pramOdanaH ।
aanaMdO.anaMdanOnaMdaH satyadharmaa trivikramaH ॥ 56 ॥

maharshhiH kapilaachaaryaH kRRitajjhNO mEdineepatiH ।
tripadastridashaadhyakshhO mahaashRRiMgaH kRRitaantakRRit ॥ 57 ॥

mahaavaraahO gOviMdaH sushhENaH kanakaaMgadee ।
guhyO gabheerO gahanO guptashchakra gadaadharaH ॥ 58 ॥

vEdhaaH svaaMgO.ajitaH kRRishhNO dRRiDhaH saMkarshhaNO.achyutaH ।
varuNO vaaruNO vRRikshhaH pushhkaraakshhO mahaamanaaH ॥ 59 ॥

bhagavaan bhagahaa.a.anaMdee vanamaalee halaayudhaH ।
aadityO jyOtiraadityaH sahishhNurgatisattamaH ॥ 60 ॥

sudhanvaa khaMDaparashurdaaruNO draviNapradaH ।
divaHspRRik sarvadRRigvyaasO vaachaspatirayOnijaH ॥ 61 ॥

trisaamaa saamagaH saama nirvaaNaM bhEshhajaM bhishhak ।
sanyaasakRRicChamaH shaaMtO nishhThaa shaaMtiH paraayaNam। 62 ॥

shubhaaMgaH shaaMtidaH srashhTaa kumudaH kuvalEshayaH ।
gOhitO gOpatirgOptaa vRRishhabhaakshhO vRRishhapriyaH ॥ 63 ॥

anivartee nivRRittaatmaa saMkshhEptaa kshhEmakRRicChivaH ।
shreevatsavakshhaaH shreevaasaH shreepatiH shreemataaMvaraH ॥ 64 ॥

shreedaH shreeshaH shreenivaasaH shreenidhiH shreevibhaavanaH ।
shreedharaH shreekaraH shrEyaH shreemaaMllOkatrayaashrayaH ॥ 65 ॥

svakshhaH svaMgaH shataanaMdO naMdirjyOtirgaNEshvaraH ।
vijitaatmaa.avidhEyaatmaa satkeerticChinnasaMshayaH ॥ 66 ॥

udeerNaH sarvatashchakshhuraneeshaH shaashvatasthiraH ।
bhooshayO bhooshhaNO bhootirvishOkaH shOkanaashanaH ॥ 67 ॥

archishhmaanarchitaH kuMbhO vishuddhaatmaa vishOdhanaH ।
aniruddhO.apratirathaH pradyumnO.amitavikramaH ॥ 68 ॥

kaalanEminihaa veeraH shauriH shoorajanEshvaraH ।
trilOkaatmaa trilOkEshaH kEshavaH kEshihaa hariH ॥ 69 ॥

kaamadEvaH kaamapaalaH kaamee kaaMtaH kRRitaagamaH ।
anirdEshyavapurvishhNurveerO.anaMtO dhanaMjayaH ॥ 70 ॥

brahmaNyO brahmakRRid brahmaa brahma brahmavivardhanaH ।
brahmavid braahmaNO brahmee brahmajjhNO braahmaNapriyaH ॥ 71 ॥

mahaakramO mahaakarmaa mahaatEjaa mahOragaH ।
mahaakraturmahaayajvaa mahaayajjhNO mahaahaviH ॥ 72 ॥

stavyaH stavapriyaH stOtraM stutiH stOtaa raNapriyaH ।
poorNaH poorayitaa puNyaH puNyakeertiranaamayaH ॥ 73 ॥

manOjavasteerthakarO vasurEtaa vasupradaH ।
vasupradO vaasudEvO vasurvasumanaa haviH ॥ 74 ॥

sadgatiH satkRRitiH sattaa sadbhootiH satparaayaNaH ।
shoorasEnO yadushrEshhThaH sannivaasaH suyaamunaH ॥ 75 ॥

bhootaavaasO vaasudEvaH sarvaasunilayO.analaH ।
darpahaa darpadO dRRiptO durdharO.athaaparaajitaH ॥ 76 ॥

vishvamoortirmahaamoortirdeeptamoortiramoortimaan ।
anEkamoortiravyaktaH shatamoortiH shataananaH ॥ 77 ॥

EkO naikaH savaH kaH kiM yattat padamanuttamaM ।
lOkabaMdhurlOkanaathO maadhavO bhaktavatsalaH ॥ 78 ॥

suvarNavarNO hEmaaMgO varaaMgashchaMdanaaMgadee ।
veerahaa vishhamaH shoonyO ghRRitaasheerachalashchalaH ॥ 79 ॥

amaanee maanadO maanyO lOkasvaamee trilOkadhRRik ।
sumEdhaa mEdhajO dhanyaH satyamEdhaa dharaadharaH ॥ 80 ॥

tEjO.avRRishhO dyutidharaH sarvashastrabhRRitaaMvaraH ।
pragrahO nigrahO vyagrO naikashRRiMgO gadaagrajaH ॥ 81 ॥

chaturmoorti shchaturbaahu shchaturvyooha shchaturgatiH ।
chaturaatmaa chaturbhaavashchaturvEdavidEkapaat ॥ 82 ॥

samaavartO.anivRRittaatmaa durjayO duratikramaH ।
durlabhO durgamO durgO duraavaasO duraarihaa ॥ 83 ॥

shubhaaMgO lOkasaaraMgaH sutaMtustaMtuvardhanaH ।
iMdrakarmaa mahaakarmaa kRRitakarmaa kRRitaagamaH ॥ 84 ॥

udbhavaH suMdaraH suMdO ratnanaabhaH sulOchanaH ।
arkO vaajasanaH shRRiMgee jayaMtaH sarvavijjayee ॥ 85 ॥

suvarNabiMdurakshhObhyaH sarvavaageeshvarEshvaraH ।
mahaahRRidO mahaagartO mahaabhootO mahaanidhiH ॥ 86 ॥

kumudaH kuMdaraH kuMdaH parjanyaH paavanO.anilaH ।
amRRitaashO.amRRitavapuH sarvajjhNaH sarvatOmukhaH ॥ 87 ॥

sulabhaH suvrataH siddhaH shatrujicChatrutaapanaH ।
nyagrOdhO.aduMbarO.ashvatthashchaaNooraaMdhra nishhoodanaH ॥ 88 ॥

sahasraarchiH saptajihvaH saptaidhaaH saptavaahanaH ।
amoortiranaghO.achiMtyO bhayakRRidbhayanaashanaH ॥ 89 ॥

aNurbRRihatkRRishaH sthoolO guNabhRRinnirguNO mahaan ।
adhRRitaH svadhRRitaH svaasyaH praagvaMshO vaMshavardhanaH ॥ 90 ॥

bhaarabhRRit kathitO yOgee yOgeeshaH sarvakaamadaH ।
aashramaH shramaNaH, kshhaamaH suparNO vaayuvaahanaH ॥ 91 ॥

dhanurdharO dhanurvEdO daMDO damayitaa damaH ।
aparaajitaH sarvasahO niyaMtaa.aniyamO.ayamaH ॥ 92 ॥

sattvavaan saattvikaH satyaH satyadharmaparaayaNaH ।
abhipraayaH priyaarhO.arhaH priyakRRit preetivardhanaH ॥ 93 ॥

vihaayasagatirjyOtiH suruchirhutabhugvibhuH ।
ravirvirOchanaH sooryaH savitaa ravilOchanaH ॥ 94 ॥

anaMtO hutabhugbhOktaa sukhadO naikajO.agrajaH ।
anirviNNaH sadaamarshhee lOkadhishhThaanamadbhutaH ॥ 95 ॥

sanaatsanaatanatamaH kapilaH kapiravyayaH ।
svastidaH svastikRRitsvastiH svastibhuk svastidakshhiNaH ॥ 96 ॥

araudraH kuMDalee chakree vikramyoorjitashaasanaH ।
shabdaatigaH shabdasahaH shishiraH sharvareekaraH ॥ 97 ॥

akrooraH pEshalO dakshhO dakshhiNaH, kshhamiNaaMvaraH ।
vidvattamO veetabhayaH puNyashravaNakeertanaH ॥ 98 ॥

uttaaraNO dushhkRRitihaa puNyO duHsvapnanaashanaH ।
veerahaa rakshhaNaH saMtO jeevanaH paryavasthitaH ॥ 99 ॥

anaMtaroopO.anaMta shreerjitamanyurbhayaapahaH ।
chaturashrO gabheeraatmaa vidishO vyaadishO dishaH ॥ 100 ॥

anaadirbhoorbhuvO lakshhmeeH suveerO ruchiraaMgadaH ।
jananO janajanmaadirbheemO bheemaparaakramaH ॥ 101 ॥

aadhaaranilayO.adhaataa pushhpahaasaH prajaagaraH ।
oordhvagaH satpathaachaaraH praaNadaH praNavaH paNaH ॥ 102 ॥

pramaaNaM praaNanilayaH praaNabhRRit praaNajeevanaH ।
tattvaM tattvavidEkaatmaa janmamRRityujaraatigaH ॥ 103 ॥

bhoorbhuvaH svastarustaaraH savitaa prapitaamahaH ।
yajjhNO yajjhNapatiryajvaa yajjhNaaMgO yajjhNavaahanaH ॥ 104 ॥

yajjhNabhRRid yajjhNakRRid yajjhNee yajjhNabhuk yajjhNasaadhanaH ।
yajjhNaantakRRid yajjhNaguhyamannamannaada Eva cha ॥ 105 ॥

aatmayOniH svayaMjaatO vaikhaanaH saamagaayanaH ।
dEvakeenaMdanaH srashhTaa kshhiteeshaH paapanaashanaH ॥ 106 ॥

shaMkhabhRRinnaMdakee chakree shaarngadhanvaa gadaadharaH ।
rathaaMgapaaNirakshhObhyaH sarvapraharaNaayudhaH ॥ 107 ॥

shree sarvapraharaNaayudha OM nama iti ।

vanamaalee gadee shaarngee shaMkhee chakree cha naMdakee ।
shreemaannaaraayaNO vishhNurvaasudEvO.abhirakshhatu ॥ 108 ॥

shree vaasudEvO.abhirakshhatu OM nama iti ।

uttara peeThikaa

phalashrutiH
iteedaM keertaneeyasya kEshavasya mahaatmanaH ।
naamnaaM sahasraM divyaanaamashEshhENa prakeertitam। ॥ 1 ॥

ya idaM shRRiNuyaannityaM yashchaapi parikeertayEt॥
naashubhaM praapnuyaat kiMchitsO.amutrEha cha maanavaH ॥ 2 ॥

vEdaaMtagO braahmaNaH syaat kshhatriyO vijayee bhavEt ।
vaishyO dhanasamRRiddhaH syaat shoodraH sukhamavaapnuyaat ॥ 3 ॥

dharmaarthee praapnuyaaddharmamarthaarthee chaarthamaapnuyaat ।
kaamaanavaapnuyaat kaamee prajaarthee praapnuyaatprajaam। ॥ 4 ॥

bhaktimaan yaH sadOtthaaya shuchistadgatamaanasaH ।
sahasraM vaasudEvasya naamnaamEtat prakeertayEt ॥ 5 ॥

yashaH praapnOti vipulaM yaatipraadhaanyamEva cha ।
achalaaM shriyamaapnOti shrEyaH praapnOtyanuttamam। ॥ 6 ॥

na bhayaM kvachidaapnOti veeryaM tEjashcha viMdati ।
bhavatyarOgO dyutimaan balaroopa guNaanvitaH ॥ 7 ॥

rOgaartO muchyatE rOgaadbaddhO muchyEta baMdhanaat ।
bhayaanmuchyEta bheetastu muchyEtaapanna aapadaH ॥ 8 ॥

durgaaNyatitaratyaashu purushhaH purushhOttamam ।
stuvannaamasahasrENa nityaM bhaktisamanvitaH ॥ 9 ॥

vaasudEvaashrayO martyO vaasudEvaparaayaNaH ।
sarvapaapavishuddhaatmaa yaati brahma sanaatanam। ॥ 10 ॥

na vaasudEva bhaktaanaamashubhaM vidyatE kvachit ।
janmamRRityujaraavyaadhibhayaM naivOpajaayatE ॥ 11 ॥

imaM stavamadheeyaanaH shraddhaabhaktisamanvitaH ।
yujyEtaatma sukhakshhaaMti shreedhRRiti smRRiti keertibhiH ॥ 12 ॥

na krOdhO na cha maatsaryaM na lObhO naashubhaamatiH ।
bhavaMti kRRitapuNyaanaaM bhaktaanaaM purushhOttamE ॥ 13 ॥

dyauH sachaMdraarkanakshhatraa khaM dishO bhoormahOdadhiH ।
vaasudEvasya veeryENa vidhRRitaani mahaatmanaH ॥ 14 ॥

sasuraasuragaMdharvaM sayakshhOragaraakshhasaM ।
jagadvashE vartatEdaM kRRishhNasya sa charaacharam। ॥ 15 ॥

iMdriyaaNi manObuddhiH sattvaM tEjO balaM dhRRitiH ।
vaasudEvaatmakaanyaahuH, kshhEtraM kshhEtrajjhNa Eva cha ॥ 16 ॥

sarvaagamaanaamaachaaraH prathamaM parikalpatE ।
aachaaraprabhavO dharmO dharmasya prabhurachyutaH ॥ 17 ॥

RRishhayaH pitarO dEvaa mahaabhootaani dhaatavaH ।
jaMgamaajaMgamaM chEdaM jagannaaraayaNOdbhavaM ॥ 18 ॥

yOgOjjhNaanaM tathaa saaMkhyaM vidyaaH shilpaadikarma cha ।
vEdaaH shaastraaNi vijjhNaanamEtatsarvaM janaardanaat ॥ 19 ॥

EkO vishhNurmahadbhootaM pRRithagbhootaanyanEkashaH ।
treeMlOkaanvyaapya bhootaatmaa bhuMktE vishvabhugavyayaH ॥ 20 ॥

imaM stavaM bhagavatO vishhNOrvyaasEna keertitaM ।
paThEdya icchEtpurushhaH shrEyaH praaptuM sukhaani cha ॥ 21 ॥

vishvEshvaramajaM dEvaM jagataH prabhumavyayam।
bhajaMti yE pushhkaraakshhaM na tE yaaMti paraabhavaM ॥ 22 ॥

na tE yaaMti paraabhavaM OM nama iti ।

arjuna uvaacha
padmapatra vishaalaakshha padmanaabha surOttama ।
bhaktaanaa manuraktaanaaM traataa bhava janaardana ॥ 23 ॥

shreebhagavaanuvaacha
yO maaM naamasahasrENa stOtumicChati paaMDava ।
sO.ahamEkEna shlOkEna stuta Eva na saMshayaH ॥ 24 ॥

stuta Eva na saMshaya OM nama iti ।

vyaasa uvaacha
vaasanaadvaasudEvasya vaasitaM bhuvanatrayam ।
sarvabhootanivaasO.asi vaasudEva namO.astu tE ॥ 25 ॥

shreevaasudEva namOstuta OM nama iti ।

paarvatyuvaacha
kEnOpaayEna laghunaa vishhNOrnaamasahasrakaM ।
paThyatE paMDitairnityaM shrOtumicChaamyahaM prabhO ॥ 26 ॥

eeshvara uvaacha
shreeraama raama raamEti ramE raamE manOramE ।
sahasranaama tattulyaM raamanaama varaananE ॥ 27 ॥

shreeraama naama varaanana OM nama iti ।

brahmOvaacha
namO.astvanaMtaaya sahasramoortayE sahasrapaadaakshhishirOrubaahavE ।
sahasranaamnE purushhaaya shaashvatE sahasrakOTee yugadhaariNE namaH ॥ 28 ॥

shree sahasrakOTee yugadhaariNE nama OM nama iti ।

saMjaya uvaacha
yatra yOgEshvaraH kRRishhNO yatra paarthO dhanurdharaH ।
tatra shreervijayO bhootirdhruvaa neetirmatirmama ॥ 29 ॥

shree bhagavaan uvaacha
ananyaashchiMtayaMtO maaM yE janaaH paryupaasatE ।
tEshhaaM nityaabhiyuktaanaaM yOgakshhEmaM vahaamyaham। ॥ 30 ॥

paritraaNaaya saadhoonaaM vinaashaaya cha dushhkRRitaam। ।
dharmasaMsthaapanaarthaaya saMbhavaami yugE yugE ॥ 31 ॥

aartaaH vishhaNNaaH shithilaashcha bheetaaH ghOrEshhu cha vyaadhishhu vartamaanaaH ।
saMkeertya naaraayaNashabdamaatraM vimuktaduHkhaaH sukhinO bhavaMti ॥ 32 ॥

kaayEna vaachaa manasEMdriyairvaa buddhyaatmanaa vaa prakRRitEH svabhaavaat ।
karOmi yadyatsakalaM parasmai naaraayaNaayEti samarpayaami ॥ 33 ॥

yadakshhara padabhrashhTaM maatraaheenaM tu yadbhavEt
tathsarvaM kshhamyataaM dEva naaraayaNa namO.astu tE ।
visarga biMdu maatraaNi padapaadaakshharaaNi cha
nyoonaani chaatiriktaani kshhamasva purushhOttamaH ॥

iti shree mahaabhaaratE shatasaahasrikaayaaM saMhitaayaaM vaiyaasikyaamanushaasana parvaaMtargata aanushaasanika parvaNi, mOkshhadharmE bheeshhma yudhishhThira saMvaadE shree vishhNOrdivya sahasranaama stOtraM naamaikOna paMcha shataadhika shatatamOdhyaayaH ॥
shree vishhNu sahasranaama stOtraM samaaptam ॥
OM tatsat sarvaM shree kRRishhNaarpaNamastu ॥







Browse Related Categories: