View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in romanized sanskrit according to IAST standard.

Sree Vishnu Sahasra Nama Stotram

ōṃ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ chaturbhujam ।
prasannavadanaṃ dhyāyēt sarvavighnōpaśāntayē ॥ 1 ॥

yasyadviradavaktrādyāḥ pāriṣadyāḥ paraḥ śatam ।
vighnaṃ nighnanti satataṃ viṣvaksēnaṃ tamāśrayē ॥ 2 ॥

pūrva pīṭhikā
vyāsaṃ vasiṣṭha naptāraṃ śaktēḥ pautramakalmaṣam ।
parāśarātmajaṃ vandē śukatātaṃ tapōnidhim ॥ 3 ॥

vyāsāya viṣṇu rūpāya vyāsarūpāya viṣṇavē ।
namō vai brahmanidhayē vāsiṣṭhāya namō namaḥ ॥ 4 ॥

avikārāya śuddhāya nityāya paramātmanē ।
sadaika rūpa rūpāya viṣṇavē sarvajiṣṇavē ॥ 5 ॥

yasya smaraṇamātrēṇa janmasaṃsārabandhanāt ।
vimuchyatē namastasmai viṣṇavē prabhaviṣṇavē ॥ 6 ॥

ōṃ namō viṣṇavē prabhaviṣṇavē ।

śrī vaiśampāyana uvācha
śrutvā dharmā naśēṣēṇa pāvanāni cha sarvaśaḥ ।
yudhiṣṭhiraḥ śāntanavaṃ punarēvābhya bhāṣata ॥ 7 ॥

yudhiṣṭhira uvācha
kimēkaṃ daivataṃ lōkē kiṃ vā'pyēkaṃ parāyaṇaṃ
stuvantaḥ kaṃ kamarchantaḥ prāpnuyurmānavāḥ śubham ॥ 8 ॥

kō dharmaḥ sarvadharmāṇāṃ bhavataḥ paramō mataḥ ।
kiṃ japanmuchyatē janturjanmasaṃsāra bandhanāt ॥ 9 ॥

śrī bhīṣma uvācha
jagatprabhuṃ dēvadēva manantaṃ puruṣōttamam ।
stuvannāma sahasrēṇa puruṣaḥ satatōtthitaḥ ॥ 10 ॥

tamēva chārchayannityaṃ bhaktyā puruṣamavyayam ।
dhyāyan stuvannamasyaṃścha yajamānastamēva cha ॥ 11 ॥

anādi nidhanaṃ viṣṇuṃ sarvalōka mahēśvaram ।
lōkādhyakṣaṃ stuvannityaṃ sarva duḥkhātigō bhavēt ॥ 12 ॥

brahmaṇyaṃ sarva dharmajñaṃ lōkānāṃ kīrti vardhanam ।
lōkanāthaṃ mahadbhūtaṃ sarvabhūta bhavōdbhavam॥ 13 ॥

ēṣa mē sarva dharmāṇāṃ dharmō'dhika tamōmataḥ ।
yadbhaktyā puṇḍarīkākṣaṃ stavairarchēnnaraḥ sadā ॥ 14 ॥

paramaṃ yō mahattējaḥ paramaṃ yō mahattapaḥ ।
paramaṃ yō mahadbrahma paramaṃ yaḥ parāyaṇam । 15 ॥

pavitrāṇāṃ pavitraṃ yō maṅgaḻānāṃ cha maṅgaḻam ।
daivataṃ dēvatānāṃ cha bhūtānāṃ yō'vyayaḥ pitā ॥ 16 ॥

yataḥ sarvāṇi bhūtāni bhavantyādi yugāgamē ।
yasmiṃścha pralayaṃ yānti punarēva yugakṣayē ॥ 17 ॥

tasya lōka pradhānasya jagannāthasya bhūpatē ।
viṣṇōrnāma sahasraṃ mē śruṇu pāpa bhayāpaham ॥ 18 ॥

yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ ।
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtayē ॥ 19 ॥

ṛṣirnāmnāṃ sahasrasya vēdavyāsō mahāmuniḥ ॥
Chandō'nuṣṭup tathā dēvō bhagavān dēvakīsutaḥ ॥ 20 ॥

amṛtāṃ śūdbhavō bījaṃ śaktirdēvakinandanaḥ ।
trisāmā hṛdayaṃ tasya śāntyarthē viniyujyatē ॥ 21 ॥

viṣṇuṃ jiṣṇuṃ mahāviṣṇuṃ prabhaviṣṇuṃ mahēśvaram ॥
anēkarūpa daityāntaṃ namāmi puruṣōttamam ॥ 22 ॥

pūrvanyāsaḥ
asya śrī viṣṇōrdivya sahasranāma stōtra mahāmantrasya ॥
śrī vēdavyāsō bhagavān ṛṣiḥ ।
anuṣṭup Chandaḥ ।
śrīmahāviṣṇuḥ paramātmā śrīmannārāyaṇō dēvatā ।
amṛtāṃśūdbhavō bhānuriti bījam ।
dēvakīnandanaḥ sraṣṭēti śaktiḥ ।
udbhavaḥ, kṣōbhaṇō dēva iti paramōmantraḥ ।
śaṅkhabhṛnnandakī chakrīti kīlakam ।
śārṅgadhanvā gadādhara ityastram ।
rathāṅgapāṇi rakṣōbhya iti nētram ।
trisāmāsāmagaḥ sāmēti kavacham ।
ānandaṃ parabrahmēti yōniḥ ।
ṛtussudarśanaḥ kāla iti digbandhaḥ ॥
śrīviśvarūpa iti dhyānam ।
śrī mahāviṣṇu prītyarthē sahasranāma japē pārāyaṇē viniyōgaḥ ।

karanyāsaḥ
viśvaṃ viṣṇurvaṣaṭkāra ityaṅguṣṭhābhyāṃ namaḥ
amṛtāṃ śūdbhavō bhānuriti tarjanībhyāṃ namaḥ
brahmaṇyō brahmakṛt brahmēti madhyamābhyāṃ namaḥ
suvarṇabindu rakṣōbhya iti anāmikābhyāṃ namaḥ
nimiṣō'nimiṣaḥ sragvīti kaniṣṭhikābhyāṃ namaḥ
rathāṅgapāṇi rakṣōbhya iti karatala karapṛṣṭhābhyāṃ namaḥ

aṅganyāsaḥ
suvrataḥ sumukhaḥ sūkṣma iti jñānāya hṛdayāya namaḥ
sahasramūrtiḥ viśvātmā iti aiśvaryāya śirasē svāhā
sahasrārchiḥ saptajihva iti śaktyai śikhāyai vaṣaṭ
trisāmā sāmagassāmēti balāya kavachāya huṃ
rathāṅgapāṇi rakṣōbhya iti nētrābhyāṃ vauṣaṭ
śāṅgadhanvā gadādhara iti vīryāya astrāyaphaṭ
ṛtuḥ sudarśanaḥ kāla iti digbhandhaḥ

dhyānam
kṣīrōdhanvatpradēśē śuchimaṇi-vilasa-tsaikatē-mauktikānāṃ
mālā-kL​iptāsanasthaḥ sphaṭika-maṇinibhai-rmauktikai-rmaṇḍitāṅgaḥ ।
śubhrai-rabhrai-radabhrai-ruparivirachitai-rmukta pīyūṣa varṣaiḥ
ānandī naḥ punīyā-darinalinagadā śaṅkhapāṇi-rmukundaḥ ॥ 1 ॥

bhūḥ pādau yasya nābhirviya-dasura nilaśchandra sūryau cha nētrē
karṇāvāśāḥ śirōdyaurmukhamapi dahanō yasya vāstēyamabdhiḥ ।
antaḥsthaṃ yasya viśvaṃ sura narakhagagōbhōgi gandharvadaityaiḥ
chitraṃ raṃ ramyatē taṃ tribhuvana vapuśaṃ viṣṇumīśaṃ namāmi ॥ 2 ॥

ōṃ namō bhagavatē vāsudēvāya !

śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ surēśaṃ
viśvādhāraṃ gaganasadṛśaṃ mēghavarṇaṃ śubhāṅgam ।
lakṣmīkāntaṃ kamalanayanaṃ yōgihṛrdhyānagamyam
vandē viṣṇuṃ bhavabhayaharaṃ sarvalōkaikanātham ॥ 3 ॥

mēghaśyāmaṃ pītakauśēyavāsaṃ
śrīvatsākaṃ kaustubhōdbhāsitāṅgam ।
puṇyōpētaṃ puṇḍarīkāyatākṣaṃ
viṣṇuṃ vandē sarvalōkaikanātham ॥ 4 ॥

namaḥ samasta bhūtānāṃ ādi bhūtāya bhūbhṛtē ।
anēkarūpa rūpāya viṣṇavē prabhaviṣṇavē ॥ 5॥

saśaṅkhachakraṃ sakirīṭakuṇḍalaṃ
sapītavastraṃ sarasīruhēkṣaṇam ।
sahāra vakṣaḥsthala śōbhi kaustubhaṃ
namāmi viṣṇuṃ śirasā chaturbhujam । 6॥

Chāyāyāṃ pārijātasya hēmasiṃhāsanōpari
āsīnamambudaśyāmamāyatākṣamalaṅkṛtam ॥ 7 ॥

chandrānanaṃ chaturbāhuṃ śrīvatsāṅkita vakṣasam
rukmiṇī satyabhāmābhyāṃ sahitaṃ kṛṣṇamāśrayē ॥ 8 ॥

pañchapūja
laṃ - pṛthivyātmanē ganthaṃ samarpayāmi
haṃ - ākāśātmanē puṣpaiḥ pūjayāmi
yaṃ - vāyvātmanē dhūpamāghrāpayāmi
raṃ - agnyātmanē dīpaṃ darśayāmi
vaṃ - amṛtātmanē naivēdyaṃ nivēdayāmi
saṃ - sarvātmanē sarvōpachāra pūjā namaskārān samarpayāmi

stōtram

hariḥ ōm

viśvaṃ viṣṇurvaṣaṭkārō bhūtabhavyabhavatprabhuḥ ।
bhūtakṛdbhūtabhṛdbhāvō bhūtātmā bhūtabhāvanaḥ ॥ 1 ॥

pūtātmā paramātmā cha muktānāṃ paramāgatiḥ ।
avyayaḥ puruṣaḥ sākṣī kṣētrajñō'kṣara ēva cha ॥ 2 ॥

yōgō yōgavidāṃ nētā pradhāna puruṣēśvaraḥ ।
nārasiṃhavapuḥ śrīmān kēśavaḥ puruṣōttamaḥ ॥ 3 ॥

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ ।
sambhavō bhāvanō bhartā prabhavaḥ prabhurīśvaraḥ ॥ 4 ॥

svayambhūḥ śambhurādityaḥ puṣkarākṣō mahāsvanaḥ ।
anādinidhanō dhātā vidhātā dhāturuttamaḥ ॥ 5 ॥

apramēyō hṛṣīkēśaḥ padmanābhō'maraprabhuḥ ।
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthavirō dhruvaḥ ॥ 6 ॥

agrāhyaḥ śāśvatō kṛṣṇō lōhitākṣaḥ pratardanaḥ ।
prabhūtastrikakubdhāma pavitraṃ maṅgaḻaṃ param ॥ 7 ॥

īśānaḥ prāṇadaḥ prāṇō jyēṣṭhaḥ śrēṣṭhaḥ prajāpatiḥ ।
hiraṇyagarbhō bhūgarbhō mādhavō madhusūdanaḥ ॥ 8 ॥

īśvarō vikramīdhanvī mēdhāvī vikramaḥ kramaḥ ।
anuttamō durādharṣaḥ kṛtajñaḥ kṛtirātmavān॥ 9 ॥

surēśaḥ śaraṇaṃ śarma viśvarētāḥ prajābhavaḥ ।
ahassaṃvatsarō vyāḻaḥ pratyayaḥ sarvadarśanaḥ ॥ 10 ॥

ajassarvēśvaraḥ siddhaḥ siddhiḥ sarvādirachyutaḥ ।
vṛṣākapiramēyātmā sarvayōgavinissṛtaḥ ॥ 11 ॥

vasurvasumanāḥ satyaḥ samātmā sammitassamaḥ ।
amōghaḥ puṇḍarīkākṣō vṛṣakarmā vṛṣākṛtiḥ ॥ 12 ॥

rudrō bahuśirā babhrurviśvayōniḥ śuchiśravāḥ ।
amṛtaḥ śāśvatasthāṇurvarārōhō mahātapāḥ ॥ 13 ॥

sarvagaḥ sarva vidbhānurviṣvaksēnō janārdanaḥ ।
vēdō vēdavidavyaṅgō vēdāṅgō vēdavitkaviḥ ॥ 14 ॥

lōkādhyakṣaḥ surādhyakṣō dharmādhyakṣaḥ kṛtākṛtaḥ ।
chaturātmā chaturvyūhaśchaturdaṃṣṭraśchaturbhujaḥ ॥ 15 ॥

bhrājiṣṇurbhōjanaṃ bhōktā sahiṣṇurjagadādijaḥ ।
anaghō vijayō jētā viśvayōniḥ punarvasuḥ ॥ 16 ॥

upēndrō vāmanaḥ prāṃśuramōghaḥ śuchirūrjitaḥ ।
atīndraḥ saṅgrahaḥ sargō dhṛtātmā niyamō yamaḥ ॥ 17 ॥

vēdyō vaidyaḥ sadāyōgī vīrahā mādhavō madhuḥ ।
atīndriyō mahāmāyō mahōtsāhō mahābalaḥ ॥ 18 ॥

mahābuddhirmahāvīryō mahāśaktirmahādyutiḥ ।
anirdēśyavapuḥ śrīmānamēyātmā mahādridhṛk ॥ 19 ॥

mahēśvāsō mahībhartā śrīnivāsaḥ satāṅgatiḥ ।
aniruddhaḥ surānandō gōvindō gōvidāṃ patiḥ ॥ 20 ॥

marīchirdamanō haṃsaḥ suparṇō bhujagōttamaḥ ।
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ ॥ 21 ॥

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ ।
ajō durmarṣaṇaḥ śāstā viśrutātmā surārihā ॥ 22 ॥

gururgurutamō dhāma satyaḥ satyaparākramaḥ ।
nimiṣō'nimiṣaḥ sragvī vāchaspatirudāradhīḥ ॥ 23 ॥

agraṇīgrāmaṇīḥ śrīmān nyāyō nētā samīraṇaḥ
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt ॥ 24 ॥

āvartanō nivṛttātmā saṃvṛtaḥ sampramardanaḥ ।
ahaḥ saṃvartakō vahniranilō dharaṇīdharaḥ ॥ 25 ॥

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ ।
satkartā satkṛtaḥ sādhurjahnurnārāyaṇō naraḥ ॥ 26 ॥

asaṅkhyēyō'pramēyātmā viśiṣṭaḥ śiṣṭakṛchChuchiḥ ।
siddhārthaḥ siddhasaṅkalpaḥ siddhidaḥ siddhi sādhanaḥ ॥ 27 ॥

vṛṣāhī vṛṣabhō viṣṇurvṛṣaparvā vṛṣōdaraḥ ।
vardhanō vardhamānaścha viviktaḥ śrutisāgaraḥ ॥ 28 ॥

subhujō durdharō vāgmī mahēndrō vasudō vasuḥ ।
naikarūpō bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ ॥ 29 ॥

ōjastējōdyutidharaḥ prakāśātmā pratāpanaḥ ।
ṛddaḥ spaṣṭākṣarō mantraśchandrāṃśurbhāskaradyutiḥ ॥ 30 ॥

amṛtāṃśūdbhavō bhānuḥ śaśabinduḥ surēśvaraḥ ।
auṣadhaṃ jagataḥ sētuḥ satyadharmaparākramaḥ ॥ 31 ॥

bhūtabhavyabhavannāthaḥ pavanaḥ pāvanō'nalaḥ ।
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ ॥ 32 ॥

yugādi kṛdyugāvartō naikamāyō mahāśanaḥ ।
adṛśyō vyaktarūpaścha sahasrajidanantajit ॥ 33 ॥

iṣṭō'viśiṣṭaḥ śiṣṭēṣṭaḥ śikhaṇḍī nahuṣō vṛṣaḥ ।
krōdhahā krōdhakṛtkartā viśvabāhurmahīdharaḥ ॥ 34 ॥

achyutaḥ prathitaḥ prāṇaḥ prāṇadō vāsavānujaḥ ।
apānnidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ ॥ 35 ॥

skandaḥ skandadharō dhuryō varadō vāyuvāhanaḥ ।
vāsudēvō bṛhadbhānurādidēvaḥ purandharaḥ ॥ 36 ॥

aśōkastāraṇastāraḥ śūraḥ śaurirjanēśvaraḥ ।
anukūlaḥ śatāvartaḥ padmī padmanibhēkṣaṇaḥ ॥ 37 ॥

padmanābhō'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt ।
mahardhirṛddhō vṛddhātmā mahākṣō garuḍadhvajaḥ ॥ 38 ॥

atulaḥ śarabhō bhīmaḥ samayajñō havirhariḥ ।
sarvalakṣaṇalakṣaṇyō lakṣmīvān samitiñjayaḥ ॥ 39 ॥

vikṣarō rōhitō mārgō hēturdāmōdaraḥ sahaḥ ।
mahīdharō mahābhāgō vēgavānamitāśanaḥ ॥ 40 ॥

udbhavaḥ, kṣōbhaṇō dēvaḥ śrīgarbhaḥ paramēśvaraḥ ।
karaṇaṃ kāraṇaṃ kartā vikartā gahanō guhaḥ ॥ 41 ॥

vyavasāyō vyavasthānaḥ saṃsthānaḥ sthānadō dhruvaḥ ।
parardhiḥ paramaspaṣṭaḥ tuṣṭaḥ puṣṭaḥ śubhēkṣaṇaḥ ॥ 42 ॥

rāmō virāmō virajō mārgōnēyō nayō'nayaḥ ।
vīraḥ śaktimatāṃ śrēṣṭhō dharmōdharma viduttamaḥ ॥ 43 ॥

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ ।
hiraṇyagarbhaḥ śatrughnō vyāptō vāyuradhōkṣajaḥ ॥ 44 ॥

ṛtuḥ sudarśanaḥ kālaḥ paramēṣṭhī parigrahaḥ ।
ugraḥ saṃvatsarō dakṣō viśrāmō viśvadakṣiṇaḥ ॥ 45 ॥

vistāraḥ sthāvara sthāṇuḥ pramāṇaṃ bījamavyayam ।
arthō'narthō mahākōśō mahābhōgō mahādhanaḥ ॥ 46 ॥

anirviṇṇaḥ sthaviṣṭhō bhūddharmayūpō mahāmakhaḥ ।
nakṣatranēmirnakṣatrī kṣamaḥ, kṣāmaḥ samīhanaḥ ॥ 47 ॥

yajña ijyō mahējyaścha kratuḥ satraṃ satāṅgatiḥ ।
sarvadarśī vimuktātmā sarvajñō jñānamuttamam ॥ 48 ॥

suvrataḥ sumukhaḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhṛt ।
manōharō jitakrōdhō vīra bāhurvidāraṇaḥ ॥ 49 ॥

svāpanaḥ svavaśō vyāpī naikātmā naikakarmakṛt। ।
vatsarō vatsalō vatsī ratnagarbhō dhanēśvaraḥ ॥ 50 ॥

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram॥
avijñātā sahastrāṃśurvidhātā kṛtalakṣaṇaḥ ॥ 51 ॥

gabhastinēmiḥ sattvasthaḥ siṃhō bhūta mahēśvaraḥ ।
ādidēvō mahādēvō dēvēśō dēvabhṛdguruḥ ॥ 52 ॥

uttarō gōpatirgōptā jñānagamyaḥ purātanaḥ ।
śarīra bhūtabhṛd bhōktā kapīndrō bhūridakṣiṇaḥ ॥ 53 ॥

sōmapō'mṛtapaḥ sōmaḥ purujit purusattamaḥ ।
vinayō jayaḥ satyasandhō dāśārhaḥ sātvatāṃ patiḥ ॥ 54 ॥

jīvō vinayitā sākṣī mukundō'mita vikramaḥ ।
ambhōnidhiranantātmā mahōdadhi śayōntakaḥ ॥ 55 ॥

ajō mahārhaḥ svābhāvyō jitāmitraḥ pramōdanaḥ ।
ānandō'nandanōnandaḥ satyadharmā trivikramaḥ ॥ 56 ॥

maharṣiḥ kapilāchāryaḥ kṛtajñō mēdinīpatiḥ ।
tripadastridaśādhyakṣō mahāśṛṅgaḥ kṛtāntakṛt ॥ 57 ॥

mahāvarāhō gōvindaḥ suṣēṇaḥ kanakāṅgadī ।
guhyō gabhīrō gahanō guptaśchakra gadādharaḥ ॥ 58 ॥

vēdhāḥ svāṅgō'jitaḥ kṛṣṇō dṛḍhaḥ saṅkarṣaṇō'chyutaḥ ।
varuṇō vāruṇō vṛkṣaḥ puṣkarākṣō mahāmanāḥ ॥ 59 ॥

bhagavān bhagahā''nandī vanamālī halāyudhaḥ ।
ādityō jyōtirādityaḥ sahiṣṇurgatisattamaḥ ॥ 60 ॥

sudhanvā khaṇḍaparaśurdāruṇō draviṇapradaḥ ।
divaḥspṛk sarvadṛgvyāsō vāchaspatirayōnijaḥ ॥ 61 ॥

trisāmā sāmagaḥ sāma nirvāṇaṃ bhēṣajaṃ bhiṣak ।
sanyāsakṛchChamaḥ śāntō niṣṭhā śāntiḥ parāyaṇam। 62 ॥

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ ।
gōhitō gōpatirgōptā vṛṣabhākṣō vṛṣapriyaḥ ॥ 63 ॥

anivartī nivṛttātmā saṅkṣēptā kṣēmakṛchChivaḥ ।
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃvaraḥ ॥ 64 ॥

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ ।
śrīdharaḥ śrīkaraḥ śrēyaḥ śrīmā~ṃllōkatrayāśrayaḥ ॥ 65 ॥

svakṣaḥ svaṅgaḥ śatānandō nandirjyōtirgaṇēśvaraḥ ।
vijitātmā'vidhēyātmā satkīrtichChinnasaṃśayaḥ ॥ 66 ॥

udīrṇaḥ sarvataśchakṣuranīśaḥ śāśvatasthiraḥ ।
bhūśayō bhūṣaṇō bhūtirviśōkaḥ śōkanāśanaḥ ॥ 67 ॥

archiṣmānarchitaḥ kumbhō viśuddhātmā viśōdhanaḥ ।
aniruddhō'pratirathaḥ pradyumnō'mitavikramaḥ ॥ 68 ॥

kālanēminihā vīraḥ śauriḥ śūrajanēśvaraḥ ।
trilōkātmā trilōkēśaḥ kēśavaḥ kēśihā hariḥ ॥ 69 ॥

kāmadēvaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ ।
anirdēśyavapurviṣṇurvīrō'nantō dhanañjayaḥ ॥ 70 ॥

brahmaṇyō brahmakṛd brahmā brahma brahmavivardhanaḥ ।
brahmavid brāhmaṇō brahmī brahmajñō brāhmaṇapriyaḥ ॥ 71 ॥

mahākramō mahākarmā mahātējā mahōragaḥ ।
mahākraturmahāyajvā mahāyajñō mahāhaviḥ ॥ 72 ॥

stavyaḥ stavapriyaḥ stōtraṃ stutiḥ stōtā raṇapriyaḥ ।
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ ॥ 73 ॥

manōjavastīrthakarō vasurētā vasupradaḥ ।
vasupradō vāsudēvō vasurvasumanā haviḥ ॥ 74 ॥

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ ।
śūrasēnō yaduśrēṣṭhaḥ sannivāsaḥ suyāmunaḥ ॥ 75 ॥

bhūtāvāsō vāsudēvaḥ sarvāsunilayō'nalaḥ ।
darpahā darpadō dṛptō durdharō'thāparājitaḥ ॥ 76 ॥

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān ।
anēkamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ ॥ 77 ॥

ēkō naikaḥ savaḥ kaḥ kiṃ yattat padamanuttamam ।
lōkabandhurlōkanāthō mādhavō bhaktavatsalaḥ ॥ 78 ॥

suvarṇavarṇō hēmāṅgō varāṅgaśchandanāṅgadī ।
vīrahā viṣamaḥ śūnyō ghṛtāśīrachalaśchalaḥ ॥ 79 ॥

amānī mānadō mānyō lōkasvāmī trilōkadhṛk ।
sumēdhā mēdhajō dhanyaḥ satyamēdhā dharādharaḥ ॥ 80 ॥

tējō'vṛṣō dyutidharaḥ sarvaśastrabhṛtāṃvaraḥ ।
pragrahō nigrahō vyagrō naikaśṛṅgō gadāgrajaḥ ॥ 81 ॥

chaturmūrti śchaturbāhu śchaturvyūha śchaturgatiḥ ।
chaturātmā chaturbhāvaśchaturvēdavidēkapāt ॥ 82 ॥

samāvartō'nivṛttātmā durjayō duratikramaḥ ।
durlabhō durgamō durgō durāvāsō durārihā ॥ 83 ॥

śubhāṅgō lōkasāraṅgaḥ sutantustantuvardhanaḥ ।
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ ॥ 84 ॥

udbhavaḥ sundaraḥ sundō ratnanābhaḥ sulōchanaḥ ।
arkō vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī ॥ 85 ॥

suvarṇabindurakṣōbhyaḥ sarvavāgīśvarēśvaraḥ ।
mahāhṛdō mahāgartō mahābhūtō mahānidhiḥ ॥ 86 ॥

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvanō'nilaḥ ।
amṛtāśō'mṛtavapuḥ sarvajñaḥ sarvatōmukhaḥ ॥ 87 ॥

sulabhaḥ suvrataḥ siddhaḥ śatrujichChatrutāpanaḥ ।
nyagrōdhō'dumbarō'śvatthaśchāṇūrāndhra niṣūdanaḥ ॥ 88 ॥

sahasrārchiḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ ।
amūrtiranaghō'chintyō bhayakṛdbhayanāśanaḥ ॥ 89 ॥

aṇurbṛhatkṛśaḥ sthūlō guṇabhṛnnirguṇō mahān ।
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśō vaṃśavardhanaḥ ॥ 90 ॥

bhārabhṛt kathitō yōgī yōgīśaḥ sarvakāmadaḥ ।
āśramaḥ śramaṇaḥ, kṣāmaḥ suparṇō vāyuvāhanaḥ ॥ 91 ॥

dhanurdharō dhanurvēdō daṇḍō damayitā damaḥ ।
aparājitaḥ sarvasahō niyantā'niyamō'yamaḥ ॥ 92 ॥

sattvavān sāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ ।
abhiprāyaḥ priyārhō'rhaḥ priyakṛt prītivardhanaḥ ॥ 93 ॥

vihāyasagatirjyōtiḥ suruchirhutabhugvibhuḥ ।
ravirvirōchanaḥ sūryaḥ savitā ravilōchanaḥ ॥ 94 ॥

anantō hutabhugbhōktā sukhadō naikajō'grajaḥ ।
anirviṇṇaḥ sadāmarṣī lōkadhiṣṭhānamadbhutaḥ ॥ 95 ॥

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ ।
svastidaḥ svastikṛtsvastiḥ svastibhuk svastidakṣiṇaḥ ॥ 96 ॥

araudraḥ kuṇḍalī chakrī vikramyūrjitaśāsanaḥ ।
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ ॥ 97 ॥

akrūraḥ pēśalō dakṣō dakṣiṇaḥ, kṣamiṇāṃvaraḥ ।
vidvattamō vītabhayaḥ puṇyaśravaṇakīrtanaḥ ॥ 98 ॥

uttāraṇō duṣkṛtihā puṇyō duḥsvapnanāśanaḥ ।
vīrahā rakṣaṇaḥ santō jīvanaḥ paryavasthitaḥ ॥ 99 ॥

anantarūpō'nanta śrīrjitamanyurbhayāpahaḥ ।
chaturaśrō gabhīrātmā vidiśō vyādiśō diśaḥ ॥ 100 ॥

anādirbhūrbhuvō lakṣmīḥ suvīrō ruchirāṅgadaḥ ।
jananō janajanmādirbhīmō bhīmaparākramaḥ ॥ 101 ॥

ādhāranilayō'dhātā puṣpahāsaḥ prajāgaraḥ ।
ūrdhvagaḥ satpathāchāraḥ prāṇadaḥ praṇavaḥ paṇaḥ ॥ 102 ॥

pramāṇaṃ prāṇanilayaḥ prāṇabhṛt prāṇajīvanaḥ ।
tattvaṃ tattvavidēkātmā janmamṛtyujarātigaḥ ॥ 103 ॥

bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ ।
yajñō yajñapatiryajvā yajñāṅgō yajñavāhanaḥ ॥ 104 ॥

yajñabhṛd yajñakṛd yajñī yajñabhuk yajñasādhanaḥ ।
yajñāntakṛd yajñaguhyamannamannāda ēva cha ॥ 105 ॥

ātmayōniḥ svayañjātō vaikhānaḥ sāmagāyanaḥ ।
dēvakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ ॥ 106 ॥

śaṅkhabhṛnnandakī chakrī śārṅgadhanvā gadādharaḥ ।
rathāṅgapāṇirakṣōbhyaḥ sarvapraharaṇāyudhaḥ ॥ 107 ॥

śrī sarvapraharaṇāyudha ōṃ nama iti ।

vanamālī gadī śārṅgī śaṅkhī chakrī cha nandakī ।
śrīmānnārāyaṇō viṣṇurvāsudēvō'bhirakṣatu ॥ 108 ॥

śrī vāsudēvō'bhirakṣatu ōṃ nama iti ।

uttara pīṭhikā

phalaśrutiḥ
itīdaṃ kīrtanīyasya kēśavasya mahātmanaḥ ।
nāmnāṃ sahasraṃ divyānāmaśēṣēṇa prakīrtitam। ॥ 1 ॥

ya idaṃ śṛṇuyānnityaṃ yaśchāpi parikīrtayēt॥
nāśubhaṃ prāpnuyāt kiñchitsō'mutrēha cha mānavaḥ ॥ 2 ॥

vēdāntagō brāhmaṇaḥ syāt kṣatriyō vijayī bhavēt ।
vaiśyō dhanasamṛddhaḥ syāt śūdraḥ sukhamavāpnuyāt ॥ 3 ॥

dharmārthī prāpnuyāddharmamarthārthī chārthamāpnuyāt ।
kāmānavāpnuyāt kāmī prajārthī prāpnuyātprajām। ॥ 4 ॥

bhaktimān yaḥ sadōtthāya śuchistadgatamānasaḥ ।
sahasraṃ vāsudēvasya nāmnāmētat prakīrtayēt ॥ 5 ॥

yaśaḥ prāpnōti vipulaṃ yātiprādhānyamēva cha ।
achalāṃ śriyamāpnōti śrēyaḥ prāpnōtyanuttamam। ॥ 6 ॥

na bhayaṃ kvachidāpnōti vīryaṃ tējaścha vindati ।
bhavatyarōgō dyutimān balarūpa guṇānvitaḥ ॥ 7 ॥

rōgārtō muchyatē rōgādbaddhō muchyēta bandhanāt ।
bhayānmuchyēta bhītastu muchyētāpanna āpadaḥ ॥ 8 ॥

durgāṇyatitaratyāśu puruṣaḥ puruṣōttamam ।
stuvannāmasahasrēṇa nityaṃ bhaktisamanvitaḥ ॥ 9 ॥

vāsudēvāśrayō martyō vāsudēvaparāyaṇaḥ ।
sarvapāpaviśuddhātmā yāti brahma sanātanam। ॥ 10 ॥

na vāsudēva bhaktānāmaśubhaṃ vidyatē kvachit ।
janmamṛtyujarāvyādhibhayaṃ naivōpajāyatē ॥ 11 ॥

imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ ।
yujyētātma sukhakṣānti śrīdhṛti smṛti kīrtibhiḥ ॥ 12 ॥

na krōdhō na cha mātsaryaṃ na lōbhō nāśubhāmatiḥ ।
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣōttamē ॥ 13 ॥

dyauḥ sachandrārkanakṣatrā khaṃ diśō bhūrmahōdadhiḥ ।
vāsudēvasya vīryēṇa vidhṛtāni mahātmanaḥ ॥ 14 ॥

sasurāsuragandharvaṃ sayakṣōragarākṣasam ।
jagadvaśē vartatēdaṃ kṛṣṇasya sa charācharam। ॥ 15 ॥

indriyāṇi manōbuddhiḥ sattvaṃ tējō balaṃ dhṛtiḥ ।
vāsudēvātmakānyāhuḥ, kṣētraṃ kṣētrajña ēva cha ॥ 16 ॥

sarvāgamānāmāchāraḥ prathamaṃ parikalpatē ।
āchāraprabhavō dharmō dharmasya prabhurachyutaḥ ॥ 17 ॥

ṛṣayaḥ pitarō dēvā mahābhūtāni dhātavaḥ ।
jaṅgamājaṅgamaṃ chēdaṃ jagannārāyaṇōdbhavam ॥ 18 ॥

yōgōjñānaṃ tathā sāṅkhyaṃ vidyāḥ śilpādikarma cha ।
vēdāḥ śāstrāṇi vijñānamētatsarvaṃ janārdanāt ॥ 19 ॥

ēkō viṣṇurmahadbhūtaṃ pṛthagbhūtānyanēkaśaḥ ।
trīṃlōkānvyāpya bhūtātmā bhuṅktē viśvabhugavyayaḥ ॥ 20 ॥

imaṃ stavaṃ bhagavatō viṣṇōrvyāsēna kīrtitam ।
paṭhēdya ichchētpuruṣaḥ śrēyaḥ prāptuṃ sukhāni cha ॥ 21 ॥

viśvēśvaramajaṃ dēvaṃ jagataḥ prabhumavyayam।
bhajanti yē puṣkarākṣaṃ na tē yānti parābhavam ॥ 22 ॥

na tē yānti parābhavaṃ ōṃ nama iti ।

arjuna uvācha
padmapatra viśālākṣa padmanābha surōttama ।
bhaktānā manuraktānāṃ trātā bhava janārdana ॥ 23 ॥

śrībhagavānuvācha
yō māṃ nāmasahasrēṇa stōtumichChati pāṇḍava ।
sō'hamēkēna ślōkēna stuta ēva na saṃśayaḥ ॥ 24 ॥

stuta ēva na saṃśaya ōṃ nama iti ।

vyāsa uvācha
vāsanādvāsudēvasya vāsitaṃ bhuvanatrayam ।
sarvabhūtanivāsō'si vāsudēva namō'stu tē ॥ 25 ॥

śrīvāsudēva namōstuta ōṃ nama iti ।

pārvatyuvācha
kēnōpāyēna laghunā viṣṇōrnāmasahasrakam ।
paṭhyatē paṇḍitairnityaṃ śrōtumichChāmyahaṃ prabhō ॥ 26 ॥

īśvara uvācha
śrīrāma rāma rāmēti ramē rāmē manōramē ।
sahasranāma tattulyaṃ rāmanāma varānanē ॥ 27 ॥

śrīrāma nāma varānana ōṃ nama iti ।

brahmōvācha
namō'stvanantāya sahasramūrtayē sahasrapādākṣiśirōrubāhavē ।
sahasranāmnē puruṣāya śāśvatē sahasrakōṭī yugadhāriṇē namaḥ ॥ 28 ॥

śrī sahasrakōṭī yugadhāriṇē nama ōṃ nama iti ।

sañjaya uvācha
yatra yōgēśvaraḥ kṛṣṇō yatra pārthō dhanurdharaḥ ।
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama ॥ 29 ॥

śrī bhagavān uvācha
ananyāśchintayantō māṃ yē janāḥ paryupāsatē ।
tēṣāṃ nityābhiyuktānāṃ yōgakṣēmaṃ vahāmyaham। ॥ 30 ॥

paritrāṇāya sādhūnāṃ vināśāya cha duṣkṛtām। ।
dharmasaṃsthāpanārthāya sambhavāmi yugē yugē ॥ 31 ॥

ārtāḥ viṣaṇṇāḥ śithilāścha bhītāḥ ghōrēṣu cha vyādhiṣu vartamānāḥ ।
saṅkīrtya nārāyaṇaśabdamātraṃ vimuktaduḥkhāḥ sukhinō bhavanti ॥ 32 ॥

kāyēna vāchā manasēndriyairvā buddhyātmanā vā prakṛtēḥ svabhāvāt ।
karōmi yadyatsakalaṃ parasmai nārāyaṇāyēti samarpayāmi ॥ 33 ॥

yadakṣara padabhraṣṭaṃ mātrāhīnaṃ tu yadbhavēt
tathsarvaṃ kṣamyatāṃ dēva nārāyaṇa namō'stu tē ।
visarga bindu mātrāṇi padapādākṣarāṇi cha
nyūnāni chātiriktāni kṣamasva puruṣōttamaḥ ॥

iti śrī mahābhāratē śatasāhasrikāyāṃ saṃhitāyāṃ vaiyāsikyāmanuśāsana parvāntargata ānuśāsanika parvaṇi, mōkṣadharmē bhīṣma yudhiṣṭhira saṃvādē śrī viṣṇōrdivya sahasranāma stōtraṃ nāmaikōna pañcha śatādhika śatatamōdhyāyaḥ ॥
śrī viṣṇu sahasranāma stōtraṃ samāptam ॥
ōṃ tatsat sarvaṃ śrī kṛṣṇārpaṇamastu ॥




Browse Related Categories: